Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्रह्मोवाच ।
जय देवि जगन्मातर्जय त्रिपुरसुन्दरि ।
जय श्रीनाथसहजे जय श्रीसर्वमङ्गले ॥ १ ॥
जय श्रीकरुणाराशे जय शृङ्गारनायिके ।
जयजयेधिकसिद्धेशि जय योगीन्द्रवन्दिते ॥ २ ॥
जय जय जगदम्ब नित्यरूपे
जय जय सन्नुतलोकसौख्यदात्रि ।
जय जय हिमशैलकीर्तनीये
जय जय शङ्करकामवामनेत्रि ॥ ३ ॥
जगज्जन्मस्थितिध्वंसपिधानानुग्रहान्मुहुः ।
या करोति स्वसङ्कल्पात्तस्यै देव्यै नमो नमः ॥ ४ ॥
वर्णाश्रमाणां साङ्कर्यकारिणः पापिनो जनान् ।
निहन्त्याद्यातितीक्ष्णास्त्रैस्तस्यै देव्यै नमो नमः ॥ ५ ॥
नागमैश्च न वेदैश्च न शास्त्रैर्न च योगिभिः ।
वेद्या या च स्वसंवेद्या तस्यै देव्यै नमो नमः ॥ ६ ॥
रहस्याम्नायवेदान्तैस्तत्त्वविद्भिर्मुनीश्वरैः ।
परं ब्रह्मेति या ख्याता तस्यै देव्यै नमो नमः ॥ ७ ॥
हृदयस्थापि सर्वेषां या न केनापि दृश्यते ।
सूक्ष्मविज्ञानरूपायै तस्यै देव्यै नमो नमः ॥ ८ ॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
यद्ध्यानैकपरा नित्यं तस्यै देव्यै नमो नमः ॥ ९ ॥
यच्चरणभक्ता इन्द्राद्या यदाज्ञामेव बिभ्रति ।
साम्राज्यसम्पदीशायै तस्यै देव्यै नमो नमः ॥ १० ॥
वेदा निःश्वसितं यस्या वीक्षितं भूतपञ्चकम् ।
स्मितं चराचरं विश्वं तस्यै देव्यै नमो नमः ॥ ११ ॥
सहस्रशीर्षा भोगीन्द्रो धरित्रीं तु यदाज्ञया ।
धत्ते सर्वजनाधारां तस्यै देव्यै नमो नमः ॥ १२ ॥
ज्वलत्यग्निस्तपत्यर्को वातो वाति यदाज्ञया ।
ज्ञानशक्तिस्वरूपायै तस्यै देव्यै नमो नमः ॥ १३ ॥
पञ्चविंशतितत्त्वानि मायाकञ्चुकपञ्चकम् ।
यन्मयं मुनयः प्राहुस्तस्यै देव्यै नमो नमः ॥ १४ ॥
शिवशक्तीश्वराश्चैव शुद्धबोधः सदाशिवः ।
यदुन्मेषविभेदाः स्युस्तस्यै देव्यै नमो नमः ॥ १५ ॥
गुरुर्मन्त्रो देवता च तथा प्राणाश्च पञ्चधा ।
या विराजति चिद्रूपा तस्यै देव्यै नमो नमः ॥ १६ ॥
सर्वात्मनामन्तरात्मा परमानन्दरूपिणी ।
श्रीविद्येति स्मृता या तु तस्यै देव्यै नमो नमः ॥ १७ ॥
दर्शनानि च सर्वाणि यदङ्गानि विदुर्बुधाः ।
तत्तन्नियमयूपायै तस्यै देव्यै नमो नमः ॥ १८ ॥
या भाति सर्वलोकेषु मणिमन्त्रौषधात्मना ।
तत्त्वोपदेशरूपायै तस्यै देव्यै नमो नमः ॥ १९ ॥
देशकालपदार्थात्मा यद्यद्वस्तु यथा तथा ।
तत्तद्रूपेण या भाति तस्यै देव्यै नमो नमः ॥ २० ॥
हे प्रतिभटाकारा कल्याणगुणशालिनी ।
विश्वोत्तीर्णेति चाख्याता तस्यै देव्यै नमो नमः ॥ २१ ॥
इति स्तुत्वा महादेवीं धाता लोकपितामहः ।
भूयो भूयो नमस्कृत्य सहसा शरणं गतः ॥ २२ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने एकोनचत्वारिंशोऽध्याये ब्रह्मकृत श्री कामाक्षी स्तोत्रम् ।
इतर श्री ललिता स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.