Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री कालिकार्गल स्तोत्रस्य भैरव ऋषिरनुष्टुप् छन्दः श्रीकालिका देवता मम सर्वसिद्धिसाधने विनियोगः ।
ओं नमस्ते कालिके देवि आद्यबीजत्रय प्रिये ।
वशमानय मे नित्यं सर्वेषां प्राणिनां सदा ॥ १ ॥
कूर्चयुग्मं ललाटे च स्थातु मे शववाहिना ।
सर्वसौभाग्यसिद्धिं च देहि दक्षिण कालिके ॥ २ ॥
भुवनेश्वरि बीजयुग्मं भ्रूयुगे मुण्डमालिनी ।
कन्दर्परूपं मे देहि महाकालस्य गेहिनि ॥ ३ ॥
दक्षिणे कालिके नित्ये पितृकाननवासिनि ।
नेत्रयुग्मं च मे देहि ज्योतिरालेपनं महत् ॥ ४ ॥
श्रवणे च पुनर्लज्जाबीजयुग्मं मनोहरम् ।
महाश्रुतिधरत्वं च मे देहि मुक्त कुन्तले ॥ ५ ॥
ह्रीं ह्रीं बीजद्वयं देवि पातु नासापुटे मम ।
देहि नानाविधि मह्यं सुगन्धिं त्वं दिगम्बरे ॥ ६ ॥
पुनस्त्रिबीजप्रथमं दन्तोष्ठरसनादिकम् ।
गद्यपद्यमयीं वाजीं काव्यशास्त्राद्यलङ्कृताम् ॥ ७ ॥
अष्टादशपुराणानां स्मृतीनां घोरचण्डिके ।
कविता सिद्धिलहरीं मम जिह्वां निवेशय ॥ ८ ॥
वह्निजाया महादेवि घण्टिकायां स्थिरा भव ।
देहि मे परमेशानि बुद्धिसिद्धिरसायकम् ॥ ९ ॥
तुर्याक्षरी चित्स्वरूपा कालिका मन्त्रसिद्धिदा ।
सा च तिष्ठतु हृत्पद्मे हृदयानन्दरूपिणी ॥ १० ॥
षडक्षरी महाकाली चण्डकाली शुचिस्मिता ।
रक्तासिनी घोरदंष्ट्रा भुजयुग्मे सदाऽवतु ॥ ११ ॥
सप्ताक्षरी महाकाली महाकालरतोद्यता ।
स्तनयुग्मे सूर्यकर्णो नरमुण्डसुकुन्तला ॥ १२ ॥
तिष्ठ स्वजठरे देवि अष्टाक्षरी शुभप्रदा ।
पुत्रपौत्रकलत्रादि सुहृन्मित्राणि देहि मे ॥ १३ ॥
दशाक्षरी महाकाली महाकालप्रिया सदा ।
नाभौ तिष्ठतु कल्याणी श्मशानालयवासिनी ॥ १४ ॥
चतुर्दशार्णवा या च जयकाली सुलोचना ।
लिङ्गमध्ये च तिष्ठस्व रेतस्विनी ममाङ्गके ॥ १५ ॥
गुह्यमध्ये गुह्यकाली मम तिष्ठ कुलाङ्गने ।
सर्वाङ्गे भद्रकाली च तिष्ठ मे परमात्मिके ॥ १६ ॥
कालि पादयुगे तिष्ठ मम सर्वमुखे शिवे ।
कपालिनी च या शक्तिः खड्गमुण्डधरा शिवा ॥ १७ ॥
पादद्वयाङ्गुलिष्वङ्गे तिष्ठ स्वपापनाशिनि ।
कुल्लादेवी मुक्तकेशी रोमकूपेषु वै मम ॥ १८ ॥
तिष्ठतु उत्तमाङ्गे च कुरुकुल्ला महेश्वरी ।
विरोधिनी विरोधे च मम तिष्ठतु शङ्करी ॥ १९ ॥
विप्रचित्ते महेशानि मुण्डधारिणि तिष्ठ माम् ।
मार्गे दुर्मार्गगमने उग्रा तिष्ठतु सर्वदा ॥ २० ॥
प्रभादिक्षु विदिक्षु माम् दीप्तां दीप्तं करोतु माम् ।
नीलाशक्तिश्च पाताले घना चाकाशमण्डले ॥ २१ ॥
पातु शक्तिर्बलाका मे भुवं मे भुवनेश्वरी ।
मात्रा मम कुले पातु मुद्रा तिष्ठतु मन्दिरे ॥ २२ ॥
मिता मे योगिनी या च तथा मित्रकुलप्रदा ।
सा मे तिष्ठतु देवेशि पृथिव्यां दैत्यदारिणी ॥ २३ ॥
ब्राह्मी ब्रह्मकुले तिष्ठ मम सर्वार्थदायिनी ।
नारायणी विष्णुमाया मोक्षद्वारे च तिष्ठ मे ॥ २४ ॥
माहेश्वरी वृषारूढा काशिकापुरवासिनी ।
शिवतां देहि चामुण्डे पुत्रपौत्रादि चानघे ॥ २५ ॥
कौमारी च कुमाराणां रक्षार्थं तिष्ठ मे सदा ।
अपराजिता विश्वरूपा जये तिष्ठ स्वभाविनी ॥ २६ ॥
वाराही वेदरूपा च सामवेदपरायणा ।
नारसिंही नृसिंहस्य वक्षःस्थलनिवासिनी ॥ २७ ॥
सा मे तिष्ठतु देवेशि पृथिव्यां दैत्यदारिणी ।
सर्वेषां स्थावरादीनां जङ्गमानां सुरेश्वरी ॥ २८ ॥
स्वेदजोद्भिजाण्डजानां चराणां च भयादिकम् ।
विनाश्याप्यभिमतिं च देहि दक्षिण कालिके ॥ २९ ॥
य इदं चार्गलं देवि यः पठेत्कालिकार्चने ।
सर्वसिद्धिमवाप्नोति खेचरो जायते तु सः ॥ ३० ॥
इति श्री काली अर्गल स्तोत्रम् ।
इतर श्री कालिका स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.