Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
आदौ ब्रह्ममुनीश्वरं हरिहरं सत्त्वं रजस्तामसं
ब्रह्माण्डं च त्रिलोकपावनकरं त्रैमूर्तिरक्षाकरम् ।
भक्तानामभयार्थरूपसहितं सोऽहं स्वयं भावयन्
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ १ ॥
विश्वं विष्णुमयं स्वयं शिवमयं ब्रह्मा मुनीन्द्रामयं
ब्रह्मेन्द्रादिसुरोगणार्चितमयं सत्यं समुद्रामयम् ।
सप्तं लोकमयं स्वयं जनमयं मध्यादिवृक्षामयं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ २ ॥
आदित्यादिग्रहा स्वधा ऋषिगणं वेदोक्तमार्गे स्वयं
वेदं शास्त्रपुराणपुण्यकथितं ज्योतिस्वरूपं शिवम् ।
एवं शास्त्रस्वरूपया त्रयगुणैस्त्रैलोक्यरक्षाकरं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ ३ ॥
उत्पत्तिस्थितिनाशकारणकरं कैवल्यमोक्षाकरं
कैलासादिनिवासिनं शशिधरं रुद्राक्षमालागलम् ।
हस्ते चाप धनुःशरांश्च मुसलं खट्वाङ्गचर्माधरं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ ४ ॥
शुद्धं चित्तमयं सुवर्णमयदं बुद्धिं प्रकाशामयं
भोग्यं भोगमयं निराहतमयं मुक्तिप्रसन्नामयम् ।
दत्तं दत्तमयं दिगम्बरमयं ब्रह्माण्डसाक्षात्करं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ ५ ॥
सोऽहंरूपमयं परात्परमयं निःसङ्गनिर्लिप्तकं
नित्यं शुद्धनिरञ्जनं निजगुरुं नित्योत्सवं मङ्गलम् ।
सत्यं ज्ञानमनन्तब्रह्महृदयं व्याप्तं परोदैवतं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ ६ ॥
काषायं करदण्डधारपुरुषं रुद्राक्षमालागलं
भस्मोद्धूलितलोचनं कमलजं कोल्हापुरीभिक्षणम् ।
काशीस्नानजपादिकं यतिगुरुं तन्माहुरीवासितं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ ७ ॥
कृष्णातीरनिवासिनं निजपदं भक्तार्थसिद्धिप्रदं
मुक्तिं दत्तदिगम्बरं यतिगुरुं नास्तीति लोकाञ्जनम् ।
सत्यं सत्यमसत्यलोकमहिमा प्राप्तव्यभाग्योदयं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ ८ ॥
इति श्रीमच्छङ्कराचार्यविरचितं श्री दत्ताष्टकम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.