Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्रह्मोवाच ।
चक्राम्भोजे समासीनं चक्राद्यायुधधारिणम् ।
चक्ररूपं महाविष्णुं चक्रमन्त्रेण चिन्तयेत् ॥ १ ॥
सर्वावयवसम्पूर्णं भयस्यापि भयङ्करम् ।
उग्रं त्रिनेत्रं केशाग्निं ज्वालामालासमाकुलम् ॥ २ ॥
अप्रमेयमनिर्देश्यं ब्रह्माण्डव्याप्तविग्रहम् ।
अष्टायुधपरीवारं अष्टापदसमद्युतिम् ॥ ३ ॥
अष्टारचक्रमत्युग्रं संवर्ताग्निसमप्रभम् ।
दक्षिणैर्बाहुभिश्चक्रमुसलाङ्कुशपत्रिणः ॥ ४ ॥
दधानं वामतः शङ्खचापपाशगदाधरम् ।
रक्ताम्बरधरं देवं रक्तमाल्योपशोभितम् ॥ ५ ॥
रक्तचन्दनलिप्ताङ्गं रक्तवर्णमिवाम्बुदम् ।
श्रीवत्सकौस्तुभोरस्कं दीप्तकुण्डलधारिणम् ॥ ६ ॥
हारकेयूरकटकशृङ्खलाद्यैरलङ्कृतम् ।
दुष्टनिग्रहकर्तारं शिष्टानुग्रहकारिणम् ॥ ७ ॥
एवं सौदर्शनं नित्यं पुरुषं हृदि भावयेत् ।
सौलभ्यचूडामण्याख्यं मया भक्त्या समीरितम् ॥ ८ ॥
चूडायुक्तं त्रिसन्ध्यायां यः पठेत् स्तोत्रमुत्तमम् ।
भयं च न भवेत्तस्य दुरितं च कदाचन ॥ ९ ॥
जले वाऽपि स्थले वाऽपि चोरदुःखमहापदि ।
सङ्ग्रामे राजसंमर्दे शत्रुभिः परिपीडिते ॥ १० ॥
बन्धने निगले वाऽपि सङ्कटेऽपि महाभये ।
यः पठेत् परया भक्त्या स्तोत्रमेतज्जितेन्द्रियः ।
सर्वत्र च सुखी भूत्वा सर्वान् कामानवाप्नुयात् ॥ ११ ॥
इति श्री सौलभ्यचूडामणि स्तोत्रम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.