Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीमान् वेङ्कटनाथार्यः कवितार्किक केसरी ।
वेदान्ताचार्य वर्यो मे सन्निधत्तां सदा हृदि ॥
अहं मद्रक्षणभरो मद्रक्षण फलं तथा ।
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेत् बुधः ॥ १ ॥
न्यस्य़ाम्यकिञ्चनः श्रीमन् अनुकूलोन्यवर्जितः ।
विश्वास प्रार्थनापूर्वम् आत्मरक्षाभरं त्वयि ॥ २ ॥
स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरं ।
स्वदत्त स्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् ॥ ३ ॥
श्रीमन् अभीष्ट वरद त्वामस्मि शरणं गतः ।
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥ ४ ॥
त्वच्छेषत्वे स्थिरधियं त्वत् प्राप्त्येक प्रयोजनं ।
निषिद्ध काम्यरहितं कुरु मां नित्य किङ्करम् ॥ ५ ॥
देवी भूषण हेत्यादि जुष्टस्य भगवंस्तव ।
नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥ ६ ॥
मां मदीयं च निखिलं चेतनाऽचेतनात्मकं ।
स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम् ॥ ७ ॥
त्वदेक रक्ष्यस्य मम त्वमेव करुणाकर ।
न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥ ८ ॥
अकृत्यानां च करणं कृत्यानां वर्जनं च मे ।
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥ ९ ॥
श्रीमान् नियत पञ्चाङ्गं मद्रक्षण भरार्पणं ।
अचीकरत् स्वयं स्वस्मिन् अतोहमिह निर्भरः ॥ १० ॥
संसारावर्तवेग प्रशमन शुभदृग्देशिक प्रेक्षितोहं
सन्त्यक्तोन्यैरुपायैरनुचितचरितेश्वद्य शान्ताभिसन्धिः ।
निश्शङ्क स्तत्त्वदृष्ट्वा निरवधिकदयं प्राप्य संरक्षकं
त्वां न्यस्यत्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयोस्मि ॥ ११ ॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्य़ासदशकम् |
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.