Site icon Stotra Nidhi

Jagannatha Ashtakam – जगन्नाथाष्टकम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

कदाचित्कालिन्दीतटविपिनसङ्गीतकवरो
मुदा गोपीनारीवदनकमलास्वादमधुपः ।
रमाशम्भुब्रह्माऽमरपतिगणेशाऽर्चितपदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ १ ॥

अर्थं – अप्पुडप्पुडु कालिन्दी नदि तीरंलो उन्न अडवुललो तन (वेणुगान) सङ्गीतमुनु निम्पुवाडु, आनन्दन्तो विकसिञ्चिन गोपिका स्त्रील मुख पद्ममुलनु आस्वादिस्तू तुम्मेदवले विहरिञ्चुवाडु, रमा, शम्भु, ब्रह्म, अमरपति (इन्द्रुडु) मरियु गणेशुनिचे अर्चिम्पबडु पादमुलु कलवाडु अयिन जगमुलन्निटिकि नाथुडैन जगन्नाथ स्वामी, ना कनुलप्रयाणमुलन्दु एल्लप्पुडु उण्डुमु।

भुजे सव्ये वेणुं शिरसि शिखिपिञ्छं कटितटे
दुकूलं नेत्रान्ते सहचरकटाक्षं (च) विदधत् ।
सदा श्रीमद्बृन्दावनवसतिलीलापरिचयो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ २ ॥

अर्थं – एडमचेतिलो वेणुवुनु, शिरस्सुन नेमलिपिञ्छमुनु, नडुमुकु श्रेष्टमैन वस्त्रमुलु धरिञ्चि, तन क्रीगण्टि चूपुलतो तन सहचरुलकु कटाक्षमुनु इच्चुवाडु, एल्लप्पुडू श्रीमन्तमैन बृन्दावनंलो उण्टू तन लीललनु चूपुवाडु अयिन जगन्नाथ स्वामी, ना कनुलप्रयाणमुलन्दु एल्लप्पुडु उण्डुमु।

महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे
वसन् प्रासादान्तः सहजबलभद्रेण बलिना ।
सुभद्रामध्यस्थः सकलसुरसेवावसरदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ३ ॥

अर्थं – महासागरमु योक्क तीरमन्दु उन्न बङ्गारु वर्णं कलिगिन इसुक रेणुवुल वद्द उन्न नीलाचल शिखरमन्दु उन्न राजभवनंलो, अनुजुडैन, बलशालि अयिन बलभद्रुनितो कलिसि, तम मध्य सुभद्रतो कूडि, सकल देवतलु सेविञ्चे अवकाशं कोसं एदुरुचूस्तू उन्न जगन्नाथ स्वामी, ना कनुलप्रयाणमुलन्दु एल्लप्पुडु उण्डुमु।

कृपापारावारः सजलजलदश्रेणिरुचिरो
रमावाणीसोमस्फुरदमलपद्मोद्भवमुखैः ।
सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ४ ॥

अर्थं – कृप समुद्रमन्त कलिगि, जलमु निण्डुगा उन्न नल्लमब्बुल वण्टि शोभ कलिगिनवाडु, रम (लक्ष्मीदेवि), वाणी (सरस्वतीदेवि) लकु आनन्दमु कलिगिञ्चुवाडु, सुरेन्द्रुनिचे आराधिम्पबडुवाडु, शृतुलयन्दु (वेदमुलु) उन्न उन्नत गीतलचे (वाक्यबोधलु) कीर्तिम्पदग्ग चरितमु कलवाडु अयिन जगन्नाथ स्वामी, ना कनुलप्रयाणमुलन्दु एल्लप्पुडु उण्डुमु।

रथारूढो गच्छन् पथि मिलितभूदेवपटलैः
स्तुतिप्रादुर्भावं प्रतिपदमुपाकर्ण्य सदयः ।
दयासिन्धुर्बन्धुः सकलजगतां सिन्धुसुतया
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ५ ॥

अर्थं – रथमुनु एक्कि तिरुगुतू, रहदारुललो कलिसिपोयि व्यक्तमवुतुन्न स्तुतुलनु अडुगडुगुना अप्पटिकप्पुडु विण्टू, सागरमन्त दय कलिगि, सकल जगत्तुलयन्दु बन्धुवुवले, समुद्रमुयोक्क पुत्रुनिवले उन्न जगन्नाथ स्वामी, ना कनुलप्रयाणमुलन्दु एल्लप्पुडु उण्डुमु।

परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो
निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि ।
रसानन्दो राधासरसवपुरालिङ्गनसुखो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ६ ॥

अर्थं – कुञ्चिञ्चिन परब्रह्म स्वरूपमुतो, नीलिकमल दलमुलवण्टि विकसिञ्चिन नयनमुलु कलिगि, नीलाद्रि (नीलाचल) निवासि, अनन्तुडि शिरस्सुपै उञ्चिन पादमुलतो, रसानन्दभरितुरालैन राध योक्क अन्दमैन शरीरमुचे आनन्दमुगा कौगिलिञ्चुकोनबडि उन्न जगन्नाथ स्वामी, ना कनुलप्रयाणमुलन्दु एल्लप्पुडु उण्डुमु।

न वै प्रार्थ्यं राज्यं न च कनकता भोगविभवे
न याचेऽहं रम्यां निखिलजनकाम्यां वरवधूम् ।
सदा काले काले प्रमथपतिना गीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ७ ॥

अर्थं – राज्यमुलनु, बङ्गारमु मरियु रत्नमुल वण्टि सम्पदनु याचिञ्चनु। अन्दरिचे वाञ्छिम्पबडु अन्दमैन स्त्रीनि अडगनु। अन्निकालमुल यन्दु प्रमथपति (शिवुडु) चे कीर्तिम्पबडु चरितमु कलिगिन जगन्नाथ स्वामी, ना कनुलप्रयाणमुलन्दु एल्लप्पुडु उण्डुमु।

हर त्वं संसारं द्रुततरमसारं सुरपते
हर त्वं पापानां विततिमपरां यादवपते ।
अहो दीनानाथं निहितमचलं पातुमनिशं
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ८ ॥

अर्थं – उपयोगं लेनि ई भौतिकमैन संसारमुनु नीवु त्वरगा हरिम्पुमु ओ सुरपती। अपरिमितमुगा व्यापिञ्चिन ना पापमुलनु तोलगिम्पुमु ओ यादवपती। आहा, दीनुलकु, अनाथुलकु नी ई चरणमुलु स्पष्टमैन निवासमु। (कनुक ओ) जगन्नाथ स्वामी, ना कनुलप्रयाणमुलन्दु एल्लप्पुडु उण्डुमु।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री जगन्नाथाष्टकं सम्पूर्णम् ।

(ई अर्थमु श्री मण्डा कृष्णश्रीकान्त शर्मकु स्फुरिञ्चि व्रायबडिनदि।)


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments