Site icon Stotra Nidhi

Guha Pancharatnam – गुह पञ्चरत्नम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ओङ्कारनगरस्थं तं निगमान्तवनेश्वरम् ।
नित्यमेकं शिवं शान्तं वन्दे गुहमुमासुतम् ॥ १ ॥

वाचामगोचरं स्कन्दं चिदुद्यानविहारिणम् ।
गुरुमूर्तिं महेशानं वन्दे गुहमुमासुतम् ॥ २ ॥

सच्चिदनन्दरूपेशं संसारध्वान्तदीपकम् ।
सुब्रह्मण्यमनाद्यन्तं वन्दे गुहमुमासुतम् ॥ ३ ॥

स्वामिनाथं दयासिन्धुं भवाब्धेः तारकं प्रभुम् ।
निष्कलङ्कं गुणातीतं वन्दे गुहमुमासुतम् ॥ ४ ॥

निराकारं निराधारं निर्विकारं निरामयम् ।
निर्द्वन्द्वं च निरालम्बं वन्दे गुहमुमासुतम् ॥ ५ ॥

इति गुहपञ्चरत्नम् ॥


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments