Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
वापीतटे वामभागे
वामदेवस्य देवस्य देवि स्थिता त्वम् ।
मान्या वरेण्या वदान्या
पाहि गर्भस्थजन्तून् तथा भक्तलोकान् ॥ १ ॥
श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
श्रीगर्भरक्षापुरे या
दिव्यसौन्दर्ययुक्ता सुमाङ्गल्यगात्री ।
धात्री जनित्री जनानां
दिव्यरूपां दयार्द्रां मनोज्ञां भजे त्वाम् ॥ २ ॥
श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
आषाढमासे सुपुण्ये
शुक्रवारे सुगन्धेन गन्धेन लिप्ता ।
दिव्याम्बराकल्पवेषा
वाजपेयादियागस्थभक्तैः सुदृष्टा ॥ ३ ॥
श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
कल्याणदात्रीं नमस्ये
वेदिकाढ्यस्त्रिया गर्भरक्षाकरीं त्वाम् ।
बालैस्सदा सेविताङ्घ्रिं
गर्भरक्षार्थमारादुपेतैरुपेताम् ॥ ४ ॥
श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
ब्रह्मोत्सवे विप्रवीथ्यां
वाद्यघोषेण तुष्टां रथे सन्निविष्टाम् ।
सर्वार्थदात्रीं भजेऽहं
देववृन्दैरपीड्यां जगन्मातरं त्वाम् ॥ ५ ॥
श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
एतत् कृतं स्तोत्ररत्नं
दीक्षितानन्तरामेण देव्याश्च तुष्ट्यै ।
नित्यं पठेद्यस्तु भक्त्या
पुत्रपौत्रादि भाग्यं भवेत्तस्य नित्यम् ॥ ६ ॥
श्रीमाधवी काननस्थे गर्भरक्षाम्बिके पाहि भक्तां स्तुवन्तीम् ॥
इति श्रीअनन्तरामदीक्षितवर्य विरचितं गर्भरक्षाम्बिका स्तोत्रम् ॥
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.