Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीमहागणपतये नमः । श्रीगुरुभ्यो नमः ।
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
आचम्य –
ओं ऐं आत्मतत्त्वं शोधयामि नमः स्वाहा ।
ओं ह्रीं विद्यातत्त्वं शोधयामि नमः स्वाहा ।
ओं क्लीं शिवतत्त्वं शोधयामि नमः स्वाहा ।
ओं ऐं ह्रीं क्लीं सर्वतत्त्वं शोधयामि नमः स्वाहा ।
प्राणायामम् –
मूलमन्त्रेण इडया वायुमापूर्य, कुम्भके चतुर्वारं मूलं पठित्वा, द्विवारं मूलमुच्चरन् पिङ्गलया रेचयेत् ॥
प्रार्थना –
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥
धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः ।
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि ।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः
गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥
सङ्कल्पम् –
(देशकालौ सङ्कीर्त्य)
अस्माकं सर्वेषां सहकुटुम्बानां क्षेमस्थैर्यायुरारोग्यैश्वराभिवृद्ध्यर्थं, समस्तमङ्गलावाप्त्यर्थं, मम श्रीजगदम्बा प्रसादेन सर्वापन्निवृत्ति द्वारा सर्वाभीष्टफलावाप्त्यर्थं, ममामुकव्याधि नाशपूर्वकं क्षिप्रारोग्यप्राप्त्यर्थं, मम अमुकशत्रुबाधा निवृत्त्यर्थं, ग्रहपीडानिवारणार्थं, पिशाचोपद्रवादि सर्वारिष्टनिवारणार्थं, धर्मार्थकाममोक्ष चतुर्विध पुरुषार्थ फलसिद्धिद्वारा श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यात्मक श्रीचण्डिकापरमेश्वरी प्रीत्यर्थं कवचार्गल कीलक पठन, न्यासपूर्वक नवार्णमन्त्राष्टोत्तरशत जप, रात्रिसुक्त पठन पूर्वकं, देवीसूक्त पठन, नवार्णमन्त्राष्टोत्तरशत जप, रहस्यत्रय पठनान्तं श्रीचण्डीसप्तशत्याः पारायणं करिष्ये ॥
पुस्तकपूजा –
ओं नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
शापोद्धारमन्त्रः –
ओं ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिके देवि शापानुग्रहं कुरु कुरु स्वाहा ॥
इति सप्तवारं जपेत् ।
उत्कीलन मन्त्रः –
ओं श्रीं क्लीं ह्रीं सप्तशति चण्डिके उत्कीलनं कुरु कुरु स्वाहा ॥
इति एकविंशति वारं जपेत् ।
वेदोक्तं रात्रि सूक्तम् – अस्य रात्रीति सूक्तस्य कुशिक ऋषिः, रात्रिर्देवता, गायत्रीच्छन्दः, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः ।
वेदोक्त रात्रि सूक्तम् / तन्त्रोक्त रात्रि सूक्तम्
सप्तशती मालामन्त्रस्य पूर्वन्यासः
प्रथम चरितम्
मध्यम चरितम्
2 – द्वितीयोऽध्यायः (महिषासुरसैन्यवध)
3 – तृतीयोऽध्यायः (महिषासुरवध)
4 – चतुर्थोऽध्यायः (शक्रादिस्तुति)
उत्तर चरितम्
5 – पञ्चमोऽध्यायः (देवीदूतसंवादं)
6 – षष्ठोऽध्यायः (धूम्रलोचनवध)
7 – सप्तमोऽध्यायः (चण्डमुण्डवध)
11 – एकादशोऽध्यायः (नारायणीस्तुति)
12 – द्वादशोऽध्यायः (भगवती वाक्यं)
13 – त्रयोदशोऽध्यायः (सुरथवैश्य वरप्रदानं)
सप्तशती मालामन्त्रस्य उत्तरन्यासः (उपसंहारः)
ततः अष्टोत्तरशतवारं (१०८) नवार्णमन्त्रं जपेत् ॥
ऋग्वेदोक्त देवी सूक्तम् – अहं रुद्रेभिरित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः, आदिशक्तिर्देवता, त्रिष्टुप् छन्दः, द्वितीया जगती, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठान्ते जपे विनियोगः ॥
ऋग्वेदोक्त देवी सूक्तम् / तन्त्रोक्त देवी सूक्तम्
रहस्य त्रयम्
अनेन पूर्वोत्तराङ्ग सहित चण्डी सप्तशती पारायणेन भगवती सर्वात्मिका श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यात्मक श्रीचण्डिकापरमेश्वरी सुप्रीता सुप्रसन्ना वरदा भवतु ॥
पुनराचामेत् –
ओं ऐं आत्मतत्त्वं शोधयामि नमः स्वाहा ।
ओं ह्रीं विद्यातत्त्वं शोधयामि नमः स्वाहा ।
ओं क्लीं शिवतत्त्वं शोधयामि नमः स्वाहा ।
ओं ऐं ह्रीं क्लीं सर्वतत्त्वं शोधयामि नमः स्वाहा ।
ओं शान्तिः शान्तिः शान्तिः ॥
॥ इति सप्तशती सम्पूर्णा ॥
सम्पूर्ण श्री दुर्गा सप्तशती पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.