Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
देवर्षय ऊचुः ।
विदेहरूपं भवबन्धहारं
सदा स्वनिष्ठं स्वसुखप्रदं तम् ।
अमेयसाङ्ख्येन च लभ्यमीशं
गजाननं भक्तियुता भजामः ॥ १ ॥
मुनीन्द्रवन्द्यं विधिबोधहीनं
सुबुद्धिदं बुद्धिधरं प्रशान्तम् ।
विकालहीनं सकलान्तगं वै
गजाननं भक्तियुता भजामः ॥ २ ॥
अमेयरूपं हृदि संस्थितं तं
ब्रह्माहमेकं भ्रमनाशकारम् ।
अनादिमध्यान्तमपाररूपं
गजाननं भक्तियुता भजामः ॥ ३ ॥
जगत्प्रमाणं जगदीशमेव-
-मगम्यमाद्यं जगदादिहीनम् ।
अनात्मनां मोहप्रदं पुराणं
गजाननं भक्तियुता भजामः ॥ ४ ॥
न भूर्न रूपं न जलं प्रकाशं
न तेजसिस्थं न समीरणस्थम् ।
न खे गतं पञ्चविभूतिहीनं
गजाननं भक्तियुता भजामः ॥ ५ ॥
न विश्वगं तैजसगं न प्राज्ञं
समष्टिव्यष्टिस्थमनन्तगं न ।
गुणैर्विहीनं परमार्थभूतं
गजाननं भक्तियुता भजामः ॥ ६ ॥
गुणेशगं नैव च बिन्दुसंस्थं
न देहिनं बोधमयं न ढुण्ढिम् ।
सम्योगहीनाः प्रवदन्ति तत्स्थं
गजाननं भक्तियुता भजामः ॥ ७ ॥
अनागतं नैव गतं गणेशं
कथं तदाकारमयं वदामः ।
तथापि सर्वं प्रभुदेहसंस्थं
गजाननं भक्तियुता भजामः ॥ ८ ॥
यदि त्वया नाथ कृतं न किञ्चि-
-त्तदा कथं सर्वमिदं विभाति ।
अतो महात्मानमचिन्त्यमेव
गजाननं भक्तियुता भजामः ॥ ९ ॥
सुसिद्धिदं भक्तजनस्य देवं
स कामिकानामिह सौख्यदं तम् ।
अकामिकानां भवबन्धहारं
गजाननं भक्तियुता भजामः ॥ १० ॥
सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं
समानभावेन विराजयन्तम् ।
अनन्तवाहं मुषकध्वजं तं
गजाननं भक्तियुता भजामः ॥ ११ ॥
सदा सुखानन्दमये जले च
समुद्रजे चेक्षुरसे निवासम् ।
द्वन्द्वस्य पानेन च नाशरूपे
गजाननं भक्तियुता भजामः ॥ १२ ॥
चतुःपदार्था विविधप्रकाशा-
-स्त एव हस्ताः स चतुर्भुजं तम् ।
अनाथनाथं च महोदरं वै
गजाननं भक्तियुता भजामः ॥ १३ ॥
महाखुमारूढमकालकालं
विदेहयोगेन च लभ्यमानम् ।
अमायिनं मायिकमोहदं तं
गजाननं भक्तियुता भजामः ॥ १४ ॥
रविस्वरूपं रविभासहीनं
हरिस्वरूपं हरिबोधहीनम् ।
शिवस्वरूपं शिवभासनाशं
गजाननं भक्तियुता भजामः ॥ १५ ॥
महेश्वरीस्थं च सुशक्तिहीनं
प्रभुं परेशं परवन्द्यमेवम् ।
अचालकं चालकबीजभूतं
गजाननं भक्तियुता भजामः ॥ १६ ॥
शिवादिदेवैश्च खगैः सुवन्द्यं
नरैर्लतावृक्षपशुप्रभूभिः ।
चराचरैर्लोकविहीनमेवं
गजाननं भक्तियुता भजामः ॥ १७ ॥
मनोवचोहीनतया सुसंस्थं
निवृत्तिमात्रं ह्यजमव्ययं तम् ।
तथापि देवं पुर आस्थितं तं
गजाननं भक्तियुता भजामः ॥ १८ ॥
वयं सुधन्या गणपस्तवेन
तथैव नत्यार्चनतस्तवैव ।
गणेशरूपाश्च कृतास्त्वया तं
गजाननं भक्तियुता भजामः ॥ १९ ॥
गजाख्यबीजं प्रवदन्ति वेदा-
-स्तदेव चिह्नेन च योगिनस्त्वाम् ।
गच्छन्ति तेनैव गजाननस्त्वं
गजाननं भक्तियुता भजामः ॥ २० ॥
पुराणवेदाः शिवविष्णुकाद्या-
-ऽमराः शुकाद्या गणपस्तवे वै ।
विकुण्ठिताः किं च वयं स्तवाम
गजाननं भक्तियुता भजामः ॥ २१ ॥
मुद्गल उवाच ।
एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः ।
तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥ २२ ॥
गजानन उवाच ।
वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् ।
स्तोत्रेण प्रीतिसम्युक्तः परं दास्यामि वाञ्छितम् ॥ २३ ॥
गजाननवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः ।
जगुस्तं भक्तिभावेन साश्रुनेत्राः प्रजापते ॥ २४ ॥
देवर्षय ऊचुः ।
गजानन यदि स्वामिन् प्रसन्नो वरदोऽसि भोः ।
तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥ २५ ॥
लोभासुरस्य देवेश कृता शान्तिः सुखप्रदा ।
तदा जगदिदं सर्वं वरयुक्तं कृतं त्वया ॥ २६ ॥
अधुना देवदेवेश कर्मयुक्ता द्विजादयः ।
भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा ॥ २७ ॥
स्वस्वधर्मरताः सर्वे गजानन कृतास्त्वया ।
अतःपरं वरं याचामहे ढुण्ढे कमप्यहो ॥ २८ ॥
यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो ।
तदा सङ्कटहीनान् वै कुरु त्वं नो गजानन ॥ २९ ॥
एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् ।
स तानुवाच प्रीतात्मा भक्त्यधीनस्वभावतः ॥ ३० ॥
गजानन उवाच ।
यद्यच्च प्रार्थितं देवा मुनयः सर्वमञ्जसा ।
भविष्यति न सन्देहो मत्स्मृत्या सर्वदा हि वः ॥ ३१ ॥
भवत्कृतमदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् ।
भविष्यति विशेषेण मम भक्तिप्रदायकम् ॥ ३२ ॥
पुत्रपौत्रप्रदं पूर्णं धनधान्यविवर्धनम् ।
सर्वसम्पत्करं देवाः पठनाच्छ्रवणान्नृणाम् ॥ ३३ ॥
मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः ।
परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥ ३४ ॥
सङ्ग्रामे जयदं चैव यात्राकाले फलप्रदम् ।
शत्रूच्चाटनकाद्येषु प्रशस्तं तद्भविष्यति ॥ ३५ ॥
कारागृहगतस्यैव बन्धनाशकरं भवेत् ।
असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥ ३६ ॥
एकविंशतिवारं चैकविंशति दिनावधिम् ।
प्रयोगं यः करोत्येव स भवेत् सर्वसिद्धिभाक् ॥ ३७ ॥
धर्मार्थकाममोक्षाणां ब्रह्मभूतस्य दायकम् ।
भविष्यति न सन्देहः स्तोत्रं मद्भक्तिवर्धनम् ।
एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ॥ ३८ ॥
इति श्रीमन्मुद्गलपुराणे गजाननचरिते त्रिचत्वारिंशोऽध्याये देवमुनिकृत गजाननस्तोत्रं सम्पूर्णम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.