Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ अन्तःपुराक्रन्दः ॥
अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि ।
वन्दिनः पर्युपातिष्ठन् तत्पार्थिवनिवेशनम् ॥ १ ॥
सूताः परमसंस्काराः मङ्गलाश्चोत्तमश्रुताः ।
गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक् ॥ २ ॥
राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम् ।
प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥ ३ ॥
ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः ।
अपदानान्युदाहृत्य पाणिवादा नवादयन् ॥ ४ ॥
तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः ।
शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥ ५ ॥
व्याहृताः पुण्यशब्दाश्च वीणानां चापि निस्स्वनाः ।
आशीर्गेयं च गाथानां पूरयामास वेश्म तत् ॥ ६ ॥
ततः शुचि समाचाराः पर्युपस्थान कोविदाः ।
स्त्रीवर्षवरभूयिष्ठाः उपतस्थुर्यथापुरम् ॥ ७ ॥
हरिचन्दन सम्पृक्तमुदकं काञ्चनैः घटैः ।
आनिन्युः स्नान शिक्षाज्ञा यथाकालं यथाविधि ॥ ८ ॥
मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान् ।
उपनिन्युस्तथाप्यन्याः कुमारीबहुलाः स्त्रियः ॥ ९ ॥
सर्वलक्षणसम्पन्नं सर्वं विधिवदर्चितम् ।
सर्वं सुगुणलक्ष्मीवत्तद्भभूवाभिहारिकम् ॥ १० ॥
तत्तु सूर्योदयं यावत्सर्वं परिसमुत्सुकम् ।
तस्थावनुपसम्प्राप्तं किं स्विदित्युपशङ्कितम् ॥ ११ ॥
अथयाः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः ।
ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् ॥ १२ ॥
तथाऽप्युचितवृत्तास्ताः विनयेन नयेन च ।
नह्यस्य शयनं स्पृष्ट्वा किञ्चिदप्युपलेभिरे ॥ १३ ॥
ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासञ्चलनादिषु ।
ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः ॥ १४ ॥
प्रतिस्रोतस्तृणाग्राणां सदृशं सञ्चकम्पिरे । [सञ्चकाशिरे]
अथ संवेपमानानां स्त्रीणां दृष्ट्वा च पार्थिवम् ॥ १५ ॥
यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः ।
कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥ १६ ॥
प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते ।
निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥ १७ ॥
न व्यराजत कौसल्या तारेव तिमिरावृता ।
कौसल्याऽनन्तरं राज्ञः सुमित्रा तदन्तनरम् ॥ १८ ॥
न स्म विभ्राजते देवी शोकाश्रुलुलितानना ।
ते च दृष्ट्वा तथा सुप्ते उभे देव्यौ च तं नृपम् ॥ १९ ॥
सुप्तमेवोद्गतप्राणमन्तः पुरमदृश्यत ।
ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः ॥ २० ॥
करेणवैवारण्ये स्थान प्रच्युत यूथपाः ।
तासामाक्रन्द शब्देन सहसोद्गत चेतने ॥ २१ ॥
कौसल्या च सुमित्राच त्यक्तनिद्रे बभूवतुः ।
कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥ २२ ॥
हा नाथेति परिक्रुश्य पेततुर्धरणीतले ।
सा कोसलेन्द्रदुहिता वेष्टमाना महीतले ॥ २३ ॥
न बभ्राज रजोध्वस्ता तारेव गगनाच्च्युता ।
नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि ॥ २४ ॥
आपश्यंस्ताः स्त्रियः सर्वाः हतां नागवधूमिव ।
ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥ २५ ॥
रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः ।
ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥ २६ ॥
येन स्थिरीकृतं भूयस्तद्गृहं समनादयत् ।
तत्समुत्त्रस्तसम्भ्रान्तं पर्युत्सुक जनाकुलम् ॥ २७ ॥
सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम् ।
सद्यो निपतितानन्दं दीनविक्लबदर्शनम् ॥ २८ ॥
बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः ।
अतीतमाज्ञाय तु पार्थिवर्षभम्
यशस्विनं सम्परिवार्य पत्नयः ।
भृशं रुदन्त्यः करुणं सुदुःखिताः
प्रगृह्य बाहू व्यलपन्ननाथवत् ॥ २९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥ ६५ ॥
अयोध्याकाण्ड षट्षष्ठितमः सर्गः (६६) >>
सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.