Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वन्दे वाङ्मनसातीतं निर्गुणं सगुणं गुरुम् ।
दत्तमात्रेयमानन्दकन्दं भक्तेष्टपूरकम् ॥ १ ॥
नमामि सततं दत्तमौदुम्बरनिवासिनम् ।
यतीन्द्ररूपं च सदा निजानन्दप्रबोधनम् ॥ २ ॥
कृष्णा यदग्रे भुवनेशानी विद्यानिधिस्तथा ।
औदुम्बराः कल्पवृक्षाः सर्वतः सुखदाः सदा ॥ ३ ॥
भक्तबृन्दान् दर्शनतः पुरुषार्थचतुष्टयम् ।
ददाति भगवान् भूमा सच्चिदानन्दविग्रहः ॥ ४ ॥
जागर्ति गुप्तरूपेण गोप्ता ध्यानसमाधितः ।
ब्रह्मबृन्दं ब्रह्मसुखं ददाति समदृष्टितः ॥ ५ ॥
कृष्णा तृष्णाहरा यत्र सुखदा भुवनेश्वरी ।
यत्र मोक्षदराड्दत्तपादुका तां नमाम्यहम् ॥ ६ ॥
पादुकारूपियतिराट् श्रीनृसिंहसरस्वती ।
राजते राजराजश्रीदत्तश्रीपादवल्लभः ॥ ७ ॥
नमामि गुरुमूर्ते तं तापत्रयहरं हरिम् ।
आनन्दमयमात्मानं नवभक्त्या सुखप्रदम् ॥ ८ ॥
करवीरस्थविदुषमूढपुत्रं विनिन्दितम् ।
छिन्नजिह्वं बुधं चक्रे तद्वन्मयि कृपां कुरु ॥ ९ ॥
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं औदुम्बर पादुका स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.