Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇānuśōkaḥ ||
kumbhakarṇaṁ hataṁ dr̥ṣṭvā rāghavēṇa mahātmanā |
rākṣasā rākṣasēndrāya rāvaṇāya nyavēdayan || 1 ||
rājansa kālasaṅkāśaḥ samyuktaḥ kālakarmaṇā |
vidrāvya vānarīṁ sēnāṁ bhakṣayitvā ca vānarān || 2 ||
pratapitvā muhūrtaṁ ca praśāntō rāmatējasā |
kāyēnārdhapraviṣṭēna samudraṁ bhīmadarśanam || 3 ||
nikr̥ttakaṇṭhōrubhujō vikṣaranrudhiraṁ bahu |
ruddhvā dvāraṁ śarīrēṇa laṅkāyāḥ parvatōpamaḥ || 4 ||
kumbhakarṇastava bhrātā kākutsthaśarapīḍitaḥ |
lagaṇḍabhūtō vikr̥tō dāvadagdha iva drumaḥ || 5 ||
taṁ śrutvā nihataṁ saṅkhyē kumbhakarṇaṁ mahābalam |
rāvaṇaḥ śōkasantaptō mumōha ca papāta ca || 6 ||
pitr̥vyaṁ nihataṁ dr̥ṣṭvā dēvāntakanarāntakau |
triśirāścātikāyaśca ruruduḥ śōkapīḍitāḥ || 7 ||
bhrātaraṁ nihataṁ dr̥ṣṭvā rāmēṇākliṣṭakarmaṇā |
mahōdaramahāpārśvau śōkākrāntau babhūvatuḥ || 8 ||
tataḥ kr̥cchrātsamāsādya sañjñāṁ rākṣasapuṅgavaḥ |
kumbhakarṇavadhāddīnō vilalāpa sa rāvaṇaḥ || 9 ||
hā vīra ripudarpaghna kumbhakarṇa mahābala |
tvaṁ māṁ vihāya vai daivādyātō:’si yamasādanam || 10 ||
mama śalyamanuddhr̥tya bāndhavānāṁ mahābala |
śatrusainyaṁ pratāpyaikastvaṁ māṁ santyajya gacchasi || 11 ||
idānīṁ khalvahaṁ nāsmi yasya mē dakṣiṇō bhujaḥ |
patitō yaṁ samāśritya na bibhēmi surāsurāt || 12 ||
kathamēvaṁvidhō vīrō dēvadānavadarpahā |
kālāgnirudrapratimō raṇē rāmēṇa vai hataḥ || 13 ||
yasya tē vajraniṣpēṣō na kuryādvyasanaṁ sadā |
sa kathaṁ rāmabāṇārtaḥ prasuptō:’si mahītalē || 14 ||
ētē dēvagaṇāḥ sārdhamr̥ṣibhirgaganē sthitāḥ |
nihataṁ tvāṁ raṇē dr̥ṣṭvā ninadanti praharṣitāḥ || 15 ||
dhruvamadyaiva saṁhr̥ṣṭā labdhalakṣāḥ plavaṅgamāḥ |
ārōkṣyanti hi durgāṇi laṅkādvārāṇi sarvaśaḥ || 16 ||
rājyēna nāsti mē kāryaṁ kiṁ kariṣyāmi sītayā |
kumbhakarṇavihīnasya jīvitē nāsti mē ratiḥ || 17 ||
yadyahaṁ bhrātr̥hantāraṁ na hanmi yudhi rāghavam |
nanu mē maraṇaṁ śrēyō na cēdaṁ vyarthajīvitam || 18 ||
adyaiva taṁ gamiṣyāmi dēśaṁ yatrānujō mama |
na hi bhrātr̥nsamutsr̥jya kṣaṇaṁ jīvitumutsahē || 19 ||
dēvā hi māṁ hasiṣyanti dr̥ṣṭvā pūrvāpakāriṇam |
kathamindraṁ jayiṣyāmi kumbhakarṇa hatē tvayi || 20 ||
tadidaṁ māmanuprāptaṁ vibhīṣaṇavacaḥ śubham |
yadajñānānmayā tasya na gr̥hītaṁ mahātmanaḥ || 21 ||
vibhīṣaṇavacō yāvatkumbhakarṇaprahastayōḥ |
vināśō:’yaṁ samutpannō māṁ vrīḍayati dāruṇaḥ || 22 ||
tasyāyaṁ karmaṇaḥ prāptō vipākō mama śōkadaḥ |
yanmayā dhārmikaḥ śrīmānsa nirastō vibhīṣaṇaḥ || 23 ||
iti bahuvidhamākulāntarātmā
kr̥paṇamatīva vilapya kumbhakarṇam |
nyapatadatha daśānanō bhr̥śārta-
-stamanujamindraripuṁ hataṁ viditvā || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭaṣaṣṭitamaḥ sargaḥ || 68 ||
yuddhakāṇḍa ēkōnasaptatitamaḥ sargaḥ (69) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.