Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prahastayuddham ||
akampanavadhaṁ śrutvā kruddhō vai rākṣasēśvaraḥ |
kiñciddīnamukhaścāpi sacivāṁstānudaikṣataḥ || 1 ||
sa tu dhyātvā muhūrtaṁ tu mantribhiḥ saṁvicārya ca |
tatastu rāvaṇaḥ pūrvadivasē rākṣasādhipaḥ || 2 ||
purīṁ pariyayau laṅkāṁ sarvāngulmānavēkṣitum |
tāṁ rākṣasagaṇairguptāṁ gulmairbahubhirāvr̥tām || 3 ||
dadarśa nagarīṁ laṅkāṁ patākādhvajamālinīm |
ruddhāṁ tu nagarīṁ dr̥ṣṭvā rāvaṇō rākṣasēśvaraḥ || 4 ||
uvācāmarṣataḥ kālē prahastaṁ yuddhakōvidam |
purasyōpaniviṣṭasya sahasā pīḍitasya vā || 5 ||
nānyaṁ yuddhātprapaśyāmi mōkṣaṁ yuddhaviśārada |
ahaṁ vā kumbhakarṇō vā tvaṁ vā sēnāpatirmama || 6 ||
indrajidvā nikumbhō vā vahēyurbhāramīdr̥śam |
sa tvaṁ balamataḥ śīghramādāya parigr̥hya ca || 7 ||
vijayāyābhiniryāhi yatra sarvē vanaukasaḥ |
niryāṇādēva tē nūnaṁ capalā harivāhinī || 8 ||
nardatāṁ rākṣasēndrāṇāṁ śrutvā nādaṁ draviṣyati |
capalā hyavinītāśca calacittāśca vānarāḥ || 9 ||
na sahiṣyanti tē nādaṁ siṁhanādamiva dvipāḥ |
vidrutē ca balē tasminrāmaḥ saumitriṇā saha || 10 ||
avaśastē nirālambaḥ prahasta vaśamēṣyati |
āpatsaṁśayitā śrēyō na tu niḥsaṁśayīkr̥tā || 11 ||
pratilōmānulōmaṁ vā yadvā nō manyasē hitam |
rāvaṇēnaivamuktastu prahastō vāhinīpatiḥ || 12 ||
rākṣasēndramuvācēdamasurēndramivōśanā |
rājanmantritapūrvaṁ naḥ kuśalaiḥ saha mantribhiḥ || 13 ||
vivādaścāpi nō vr̥ttaḥ samavēkṣya parasparam |
pradānēna tu sītāyāḥ śrēyō vyavasitaṁ mayā || 14 ||
apradānē punaryuddhaṁ dr̥ṣṭamētattathaiva naḥ |
sō:’haṁ dānaiśca mānaiśca satataṁ pūjitastvayā || 15 ||
sāntvaiśca vividhaiḥ kālē kiṁ na kuryāṁ priyaṁ tava |
na hi mē jīvitaṁ rakṣyaṁ putradāradhanāni vā || 16 ||
tvaṁ paśya māṁ juhūṣantaṁ tvadarthaṁ jīvitaṁ yudhi |
ēvamuktvā tu bhartāraṁ rāvaṇaṁ vāhinīpatiḥ || 17 ||
uvācēdaṁ balādhyakṣānprahastaḥ purataḥ sthitān |
samānayata mē śīghraṁ rākṣasānāṁ mahadbalam || 18 ||
madbāṇāśanivēgēna hatānāṁ ca raṇājirē |
adya tr̥pyantu māṁsādāḥ pakṣiṇaḥ kānanaukasām || 19 ||
ityuktāstē prahastēna balādhyakṣāḥ kr̥tatvarāḥ |
balamudyōjayāmāsustasminrākṣasamandirē || 20 ||
sā babhūva muhūrtēna tigmanānāvidhāyudhaiḥ |
laṅkā rākṣasavīraistairgajairiva samākulā || 21 ||
hutāśanaṁ tarpayatāṁ brāhmaṇāṁśca namasyatām |
ājyagandhaprativahaḥ surabhirmārutō vavau || 22 ||
srajaśca vividhākārā jagr̥hustvabhimantritāḥ |
saṅgrāmasajjāḥ saṁhr̥ṣṭā dhārayanrākṣasāstadā || 23 ||
sadhanuṣkāḥ kavacinō vēgādāplutya rākṣasāḥ |
rāvaṇaṁ prēkṣya rājānaṁ prahastaṁ paryavārayan || 24 ||
athāmantrya ca rājānaṁ bhērīmāhatya bhairavām |
ārurōha rathaṁ divyaṁ prahastaḥ sajjakalpitam || 25 ||
hayairmahājavairyuktaṁ samyaksūtasusamyatam |
mahājaladanirghōṣaṁ sākṣāccandrārkabhāsvaram || 26 ||
uragadhvajadurdharṣaṁ suvarūthaṁ svavaskaram |
suvarṇajālasamyuktaṁ prahasantamiva śriyā || 27 ||
tatastaṁ rathamāsthāya rāvaṇārpitaśāsanaḥ |
laṅkāyā niryayau tūrṇaṁ balēna mahatā:’:’vr̥taḥ || 28 ||
tatō dundubhinirghōṣaḥ parjanyaninadōpamaḥ |
vāditrāṇāṁ ca ninadaḥ pūrayanniva sāgaram || 29 ||
śuśruvē śaṅkhaśabdaśca prayātē vāhinīpatau |
ninadantaḥ svarānghōrānrākṣasā jagmuragrataḥ || 30 ||
bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ |
narāntakaḥ kumbhahanurmahānādaḥ samunnataḥ || 31 ||
prahastasacivā hyētē niryayuḥ parivārya tam |
vyūḍhēnaiva sughōrēṇa pūrvadvārātsa niryayau || 32 ||
gajayūthanikāśēna balēna mahatā vr̥taḥ |
sāgarapratimaughēna vr̥tastēna balēna saḥ || 33 ||
prahastō niryayau tūrṇaṁ kālāntakayamōpamaḥ |
tasya niryāṇaghōṣēṇa rākṣasānāṁ ca nardatām || 34 ||
laṅkāyāṁ sarvabhūtāni vinēdurvikr̥taiḥ svaraiḥ |
vyabhramākāśamāviśya māṁsaśōṇitabhōjanāḥ || 35 ||
maṇḍalānyapasavyāni khagāścakrū rathaṁ prati |
vamantyaḥ pāvakajvālāḥ śivā ghōraṁ vavāśirē || 36 ||
antarikṣātpapātōlkā vāyuśca paruṣō vavau |
anyōnyamabhisaṁrabdhā grahāśca na cakāśirē || 37 ||
mēghāśca kharanirghōṣā rathasyōpari rakṣasaḥ |
vavr̥ṣū rudhiraṁ cāsya siṣicuśca puraḥsarān || 38 ||
kētumūrdhani gr̥dhrō:’sya nilīnō dakṣiṇāmukhaḥ |
tudannubhayataḥ pārśvaṁ samagrāmaharatprabhām || 39 ||
sārathērbahuśaścāsya saṅgrāmamavagāhataḥ |
pratōdō nyapataddhastātsūtasya hayasādinaḥ || 40 ||
niryāṇaśrīśca yāsyāsīdbhāsvarā vasudurlabhā |
sā nanāśa muhūrtēna samē ca skhalitā hayāḥ || 41 ||
prahastaṁ tvabhiniryāntaṁ prakhyātabalapauruṣam |
yudhi nānāpraharaṇā kapisēnā:’bhyavartata || 42 ||
atha ghōṣaḥ sutumulō harīṇāṁ samajāyata |
vr̥kṣānārujatāṁ caiva gurvīrāgr̥hṇatāṁ śilāḥ || 43 ||
nadatāṁ rākṣasānāṁ ca vānarāṇāṁ ca garjatām |
ubhē pramuditē sainyē rakṣōgaṇavanaukasām || 44 ||
vēgitānāṁ samarthānāmanyōnyavadhakāṅkṣiṇām |
parasparaṁ cāhvayatāṁ ninādaḥ śrūyatē mahān || 45 ||
tataḥ prahastaḥ kapirājavāhinīṁ
abhipratasthē vijayāya durmatiḥ |
vivr̥ddhavēgāṁ ca vivēśa tāṁ camūṁ
yathā mumūrṣuḥ śalabhō vibhāvasum || 46 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptapañcāśaḥ sargaḥ || 57 ||
yuddhakāṇḍa aṣṭapañcāśaḥ sargaḥ (58) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.