Site icon Stotra Nidhi

Vishwakarma Suktam (Yajurvediya) – viśvakarma sūktam (yajurvedīya)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

(tai|saṃ|1|4|6|2)
ya i̱mā viśvā̱ bhuva̍nāni̱ juhva̱dṛṣi̱rhotā̍ niṣa̱sādā̍ pi̱tā na̍: |
sa ā̱śiṣā̱ dravi̍ṇami̱cchamā̍naḥ parama̱cchado̱ vara̱ ā vi̍veśa || 1

vi̱śvaka̍rmā̱ mana̍sā̱ yadvihā̍yā dhā̱tā vi̍dhā̱tā pa̍ra̱mota sa̱ndṛk |
teṣā̍mi̱ṣṭāni̱ sami̱ṣā ma̍danti̱ yatra̍ sapta̱rṣīnpa̱ra eka̍mā̱huḥ || 2

yo na̍: pi̱tā ja̍ni̱tā yo vi̍dhā̱tā yo na̍: sa̱to a̱bhyā sajja̱jāna̍ |
yo de̱vānā̍ṃ nāma̱dhā eka̍ e̱va tagṃ sa̍mpra̱śnambhuva̍nā yantya̱nyā || 3

ta āya̍janta̱ dravi̍ṇa̱gṃ sama̍smā̱ ṛṣa̍ya̱: pūrve̍ jari̱tāro̱ na bhū̱nā |
a̱sūrtā̱ sūrtā̱ raja̍so vi̱māne̱ ye bhū̱tāni̍ sa̱makṛ̍ṇvanni̱māni̍ || 4

na taṃ vi̍dātha̱ ya i̱daṃ ja̱jānā̱nyadyu̱ṣmāka̱manta̍rambhavāti |
nī̱hā̱reṇa̱ prāvṛ̍tā jalpyā̍ cāsu̱tṛpa̍ uktha̱śāsa̍ścaranti || 5

pa̱ro di̱vā pa̱ra e̱nā pṛ̍thi̱vyā pa̱ro de̱vebhi̱rasu̍rai̱rguhā̱ yat |
kagṃ svi̱dgarbha̍ṃ pratha̱maṃ da̍dhra̱ āpo̱ yatra̍ de̱vāḥ sa̱maga̍cchanta̱ viśve || 6

tamidgarbha̍mpratha̱maṃ da̍dhra̱ āpo̱ yatra̍ de̱vāḥ sa̱maga̍cchanta̱ viśve̍ |
a̱jasya̱ nābhā̱vadhyeka̱marpi̍ta̱ṃ yasmi̍nni̱daṃ viśva̱mbhuvana̱madhi̍ śri̱tam || 7

vi̱śvaka̍rmā̱ hyaja̍niṣṭa de̱va ādidga̍ndha̱rvo a̍bhavaddvi̱tīya̍: |
tṛ̱tīya̍: pi̱tā ja̍ni̱tauṣa̍dhīnāma̱pāṃ garbha̱ṃ vya̍dadhātpuru̱trā || 8

cakṣu̍ṣaḥ pi̱tā mana̍sā̱ hi dhīro̍ ghṛ̱tame̍ne ajana̱nnanna̍māne |
ya̱dedantā̱ ada̍dṛgṃhanta̱ pūrva̱ ādiddyāvā̍pṛthi̱vī a̍prathetām || 9

vi̱śvata̍ścakṣuru̱ta vi̱śvato̍mukho vi̱śvato̍hasta u̱ta vi̱śvata̍spāt |
sambā̱hubhyā̱ṃ nama̍ti̱ sampata̍trai̱rdyāvā̍pṛthi̱vī ja̱naya̍nde̱va eka̍: || 10

kigṃ svi̍dāsīdadhi̱ṣṭhāna̍mā̱rambha̍ṇaṃ kata̱matsvi̱tkimā̍sīt |
yadī̱ bhūmi̍ṃ ja̱naya̍nvi̱śvaka̍rmā̱ vi dyāmaurṇo̍nmahi̱nā vi̱śvaca̍kṣāḥ || 11

kigṃ svi̱dvana̱ṃ ka u̱ sa vṛ̱kṣa ā̍sī̱dyato̱ dyāvā̍pṛthi̱vī ni̍ṣṭata̱kṣuḥ |
manī̍ṣiṇo̱ mana̍sā pṛ̱cchatedu̱ tadyada̱dhyati̍ṣṭha̱dbhuva̍nāni dhā̱rayan̍ || 12

yā te̱ dhāmā̍ni para̱māṇi̱ yāva̱mā yā ma̍dhya̱mā vi̍śvakarmannu̱temā |
śikṣā̱ sakhi̍bhyo ha̱viṣi̍ svadhāvaḥ sva̱yaṃ ya̍jasva ta̱nuva̍ṃ juṣā̱ṇaḥ || 13

vā̱caspati̍ṃ vi̱śvaka̍rmāṇamū̱taye̍ mano̱yuja̱ṃ vāje̍ a̱dyā hu̍vema |
sa no̱ nedi̍ṣṭhā̱ hava̍nāni joṣate vi̱śvaśa̍mbhū̱rava̍se sā̱dhuka̍rmā || 14

viśva̍karmanha̱viṣā̍ vāvṛdhā̱naḥ sva̱yaṃ ya̍jasva ta̱nuva̍ṃ juṣā̱ṇaḥ |
muhya̍ntva̱nye a̱bhita̍: sa̱patnā̍ i̱hāsmāka̍mma̱ghavā̍ sū̱rira̍stu || 15

viśva̍karmanha̱viṣā vardha̍nena trā̱tāra̱mindra̍makṛṇorava̱dhyam |
tasmai̱ viśa̱: sama̍namanta pū̱rvīra̱yamu̱gro vi̍ha̱vyo̍ yathāsa̍t || 16

sa̱mu̱drāya̍ va̱yunā̍ya̱ sindhū̍nā̱mpata̍ye̱ nama̍: |
na̱dīnā̱gṃ sarvā̍sāmpi̱tre ju̍hu̱tā
vi̱śvaka̍rmaṇe̱ viśvāhāma̍rtyagṃ ha̱viḥ |


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments