Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārada uvāca |
indrādidēvavr̥ndēśa īḍyēśvara jagatpatē |
mahāviṣṇōrnr̥siṁhasya kavacaṁ brūhi mē prabhō |
yasya prapaṭhanādvidvāṁstrailōkyavijayī bhavēt || 1 ||
brahmōvāca |
śr̥ṇu nārada vakṣyāmi putraśrēṣṭha tapōdhana |
kavacaṁ narasiṁhasya trailōkyavijayī bhavēt || 2 ||
sraṣṭā:’haṁ jagatāṁ vatsa paṭhanāddhāraṇādyataḥ |
lakṣmīrjagattrayaṁ pāti saṁhartā ca mahēśvaraḥ || 3 ||
paṭhanāddhāraṇāddēvā bahavaśca digīśvarāḥ |
brahmamantramayaṁ vakṣyē bhrāntyādivinivārakam || 4 ||
yasya prasādāddurvāsāstrailōkyavijayī bhavēt |
paṭhanāddhāraṇādyasya śāstā ca krōdhabhairavaḥ || 5 ||
trailōkyavijayasyāsya kavacasya prajāpatiḥ |
r̥ṣiśchandastu gāyatrī nr̥siṁhō dēvatā vibhuḥ || 6 ||
caturvargē ca śāntau ca viniyōgaḥ prakīrtitaḥ |
kṣrauṁ bījaṁ mē śiraḥ pātu candravarṇō mahāmanuḥ || 7 ||
ōṁ ugraṁ vīraṁ mahāviṣṇuṁ jvalantaṁ sarvatōmukham |
nr̥siṁhaṁ bhīṣaṇaṁ bhadraṁ mr̥tyumr̥tyuṁ namāmyaham || 8 ||
dvātriṁśadakṣarō mantrō mantrarājaḥ suradrumaḥ |
kaṇṭhaṁ pātu dhruvaṁ kṣrauṁ hr̥dbhagavatē cakṣuṣī mama || 9 ||
narasiṁhāya ca jvālāmālinē pātu karṇakam |
dīptadaṁṣṭrāya ca tathā agninētrāya nāsikām || 10 ||
sarvarakṣōghnāya tathā sarvabhūtahitāya ca |
sarvajvaravināśāya daha daha padadvayam || 11 ||
rakṣa rakṣa varmamantraḥ svāhā pātu mukhaṁ mama |
tārādirāmacandrāya namaḥ pātu hr̥daṁ mama || 12 ||
klīṁ pāyāt pārśvayugmaṁ ca tārō namaḥ padaṁ tataḥ |
nārāyaṇāya nābhiṁ ca āṁ hrīṁ krōṁ kṣrauṁ ca huṁ phaṭ || 13 ||
ṣaḍakṣaraḥ kaṭiṁ pātu ōṁ namō bhagavatē padam |
vāsudēvāya ca pr̥ṣṭhaṁ klīṁ kr̥ṣṇāya urudvayam || 14 ||
klīṁ kr̥ṣṇāya sadā pātu jānunī ca manūttamaḥ |
klīṁ glauṁ klīṁ śyāmalāṅgāya namaḥ pāyāt padadvayam || 15 ||
kṣrauṁ nr̥siṁhāya kṣrauṁ hrīṁ ca sarvāṅgaṁ mē sadā:’vatu |
iti tē kathitaṁ vatsa sarvamantraughavigraham || 16 ||
tava snēhānmayā khyātaṁ pravaktavyaṁ na kasyacit |
gurupūjāṁ vidhāyātha gr̥hṇīyāt kavacaṁ tataḥ || 17 ||
sarvapuṇyayutō bhūtvā sarvasiddhiyutō bhavēt |
śatamaṣṭōttaraṁ cāsya puraścaryāvidhiḥ smr̥taḥ || 18 ||
havanādīn daśāṁśēna kr̥tvā satsādhakōttamaḥ |
tatastu siddhakavacō rūpēṇa madanōpamaḥ || 19 ||
spardhāmuddhūya bhavanē lakṣmīrvāṇī vasēnmukhē |
puṣpāñjalyaṣṭakaṁ dattvā mūlēnaiva paṭhēt sakr̥t || 20 ||
api varṣasahasrāṇāṁ pūjānāṁ phalamāpnuyāt |
bhūrjē vilikhya guṭikāṁ svarṇasthāṁ dhārayēdyadi || 21 ||
kaṇṭhē vā dakṣiṇē bāhau narasiṁhō bhavēt svayam |
yōṣidvāmabhujē caiva puruṣō dakṣiṇē karē || 22 ||
bibhr̥yāt kavacaṁ puṇyaṁ sarvasiddhiyutō bhavēt |
kākavandhyā ca yā nārī mr̥tavatsā ca yā bhavēt || 23 ||
janmavandhyā naṣṭaputrā bahuputravatī bhavēt |
kavacasya prasādēna jīvanmuktō bhavēnnaraḥ || 24 ||
trailōkyaṁ kṣōbhayatyēvaṁ trailōkyavijayī bhavēt |
bhūtaprētapiśācāśca rākṣasā dānavāśca yē || 25 ||
taṁ dr̥ṣṭvā prapalāyantē dēśāddēśāntaraṁ dhruvam |
yasmin gr̥hē ca kavacaṁ grāmē vā yadi tiṣṭhati |
taddēśaṁ tu parityajya prayānti hyātidūrataḥ || 26 ||
iti śrībrahmasaṁhitāyāṁ saptadaśō:’dhyāyē trailōkyavijayaṁ nāma śrī nr̥siṁha kavacam |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.