Site icon Stotra Nidhi

Tantrokta Ratri Suktam – tantrōkta rātri sūktam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

viśvēśvarīṁ jagaddhātrīṁ sthitisaṁhārakāriṇīm |
nidrāṁ bhagavatīṁ viṣṇōratulāṁ tējasaḥ prabhuḥ || 1 ||

brahmōvāca |
tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭkāraḥ svarātmikā |
sudhā tvamakṣarē nityē tridhā mātrātmikā sthitā || 2 ||

ardhamātrāsthitā nityā yānuccāryā viśēṣataḥ |
tvamēva sandhyā sāvitrī tvaṁ dēvī jananī parā || 3 ||

tvayaitaddhāryatē viśvaṁ tvayaitatsr̥jyatē jagat |
tvayaitatpālyatē dēvi tvamatsyantē ca sarvadā || 4 ||

visr̥ṣṭau sr̥ṣṭirūpā tvaṁ sthitirūpā ca pālanē |
tathā saṁhr̥tirūpāntē jagatō:’sya jaganmayē || 5 ||

mahāvidyā mahāmāyā mahāmēdhā mahāsmr̥tiḥ |
mahāmōhā ca bhavatī mahādēvī mahāsurī || 6 ||

prakr̥tistvaṁ ca sarvasya guṇatrayavibhāvinī |
kālarātrirmahārātrirmōharātriśca dāruṇā || 7 ||

tvaṁ śrīstvamīśvarī tvaṁ hrīstvaṁ buddhirbōdhalakṣaṇā |
lajjā puṣṭistathā tuṣṭistvaṁ śāntiḥ kṣāntirēva ca || 8 ||

khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā || 9 ||

saumyā saumyatarāśēṣasaumyēbhyastvatisundarī |
parāparāṇāṁ paramā tvamēva paramēśvarī || 10 ||

yacca kiñcit kvacidvastu sadasadvākhilātmikē |
tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyasē tadā || 11 ||

yayā tvayā jagatsraṣṭā jagatpātyatti yō jagat |
sō:’pi nidrāvaśaṁ nītaḥ kastvāṁ stōtumihēśvaraḥ || 12 ||

viṣṇuḥ śarīragrahaṇamahamīśāna ēva ca |
kāritāstē yatō:’tastvāṁ kaḥ stōtuṁ śaktimān bhavēt || 13 ||

sā tvamitthaṁ prabhāvaiḥ svairudārairdēvi saṁstutā |
mōhayaitau durādharṣāvasurau madhukaiṭabhau || 14 ||

prabōdhaṁ na jagatsvāmī nīyatāmacyutō laghu |
bōdhaśca kriyatāmasya hantumētau mahāsurau || 15 ||

iti tantrōktaṁ rātrisūktam |


See complete śrī durgā saptaśatī.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments