Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvaharṣaḥ ||
tatō mūrdhnā nipatitaṁ vānaraṁ vānararṣabhaḥ |
dr̥ṣṭvaivōdvignahr̥dayō vākyamētaduvāca ha || 1 ||
uttiṣṭhōttiṣṭha kasmāttvaṁ pādayōḥ patitō mama |
abhayaṁ tē bhavēdvīra sarvamēvābhidhīyatām || 2 ||
[* adhikapāṭhaḥ –
kiṁ saṁbhramāddhitaṁ kr̥tsnaṁ brūhi yadvaktumarhasi |
kaccinmadhuvanē svasti śrōtumicchāmi vānara ||
*]
sa tu viśvāsitastēna sugrīvēṇa mahātmanā |
utthāya sumahāprājñō vākyaṁ dadhimukhō:’bravīt || 3 ||
naivarkṣarajasā rājanna tvayā nāpi vālinā |
vanaṁ nisr̥ṣṭapūrvaṁ hi bhakṣitaṁ tacca vānaraiḥ || 4 ||
ēbhiḥ pradharṣitāścaiva vānarā vanarakṣibhiḥ |
madhūnyacintayitvēmānbhakṣayanti pibanti ca || 5 ||
śiṣṭamatrāpavidhyanti bhakṣayanti tathā:’parē |
nivāryamāṇāstē sarvē bhruvau vai darśayanti hi || 6 ||
imē hi saṁrabdhatarāstathā taiḥ sampradharṣitāḥ |
vārayantō vanāttasmātkruddhairvānarapuṅgavaiḥ || 7 ||
tatastairbahubhirvīrairvānarairvānararṣabha |
saṁraktanayanaiḥ krōdhāddharayaḥ pravicālitāḥ || 8 ||
pāṇibhirnihatāḥ kēcitkēcijjānubhirāhatāḥ |
prakr̥ṣṭāśca yathākāmaṁ dēvamārgaṁ ca darśitāḥ || 9 ||
ēvamētē hatāḥ śūrāstvayi tiṣṭhati bhartari |
kr̥tsnaṁ madhuvanaṁ caiva prakāmaṁ taiḥ prabhakṣyatē || 10 ||
ēvaṁ vijñāpyamānaṁ taṁ sugrīvaṁ vānararṣabham |
apr̥cchattaṁ mahāprājñō lakṣmaṇaḥ paravīrahā || 11 ||
kimayaṁ vānarō rājanvanapaḥ pratyupasthitaḥ |
kaṁ cārthamabhinirdiśya duḥkhitō vākyamabravīt || 12 ||
ēvamuktastu sugrīvō lakṣmaṇēna mahātmanā |
lakṣmaṇaṁ pratyuvācēdaṁ vākyaṁ vākyaviśāradaḥ || 13 ||
ārya lakṣmaṇa samprāha vīrō dadhimukhaḥ kapiḥ |
aṅgadapramukhairvīrairbhakṣitaṁ madhu vānaraiḥ || 14 ||
vicitya dakṣiṇāmāśāmāgatairharipuṅgavaiḥ |
naiṣāmakr̥takr̥tyānāmīdr̥śaḥ syādupakramaḥ || 15 ||
āgataiśca pramathitaṁ yathā madhuvanaṁ hi taiḥ |
dharṣitaṁ ca vanaṁ kr̥tsnamupayuktaṁ ca vānaraiḥ || 16 ||
vanaṁ yadā:’bhipannāstē sādhitaṁ karma vānaraiḥ |
dr̥ṣṭā dēvī na sandēhō na cānyēna hanūmatā || 17 ||
na hyanyaḥ sādhanē hētuḥ karmaṇō:’sya hanūmataḥ |
kāryasiddhirmatiścaiva tasminvānarapuṅgavē || 18 ||
vyavasāyaśca vīryaṁ ca śrutaṁ cāpi pratiṣṭhitam |
jāmbavānyatra nētā syādaṅgadaśca mahābalaḥ || 19 ||
hanūmāṁścāpyadhiṣṭhātā na tasya gatiranyathā |
aṅgadapramukhairvīrairhataṁ madhuvanaṁ kila || 20 ||
vārayantaśca sahitāstathā jānubhirāhatāḥ |
ētadarthamayaṁ prāptō vaktuṁ madhuravāgiha || 21 ||
nāmnā dadhimukhō nāma hariḥ prakhyātavikramaḥ |
dr̥ṣṭā sītā mahābāhō saumitrē paśya tattvataḥ || 22 ||
abhigamya tathā sarvē pibanti madhu vānarāḥ |
na cāpyadr̥ṣṭvā vaidēhīṁ viśrutāḥ puruṣarṣabha || 23 ||
vanaṁ dattavaraṁ divyaṁ dharṣayēyurvanaukasaḥ |
tataḥ prahr̥ṣṭō dharmātmā lakṣmaṇaḥ saharāghavaḥ || 24 ||
śrutvā karṇasukhāṁ vāṇīṁ sugrīvavadanāccyutām |
prāhr̥ṣyata bhr̥śaṁ rāmō lakṣmaṇaśca mahābalaḥ || 25 ||
śrutvā dadhimukhasyēdaṁ sugrīvastu prahr̥ṣya ca |
vanapālaṁ punarvākyaṁ sugrīvaḥ pratyabhāṣata || 26 ||
prītō:’smi sōhaṁ yadbhuktaṁ vanaṁ taiḥ kr̥takarmabhiḥ |
marṣitaṁ marṣaṇīyaṁ ca cēṣṭitaṁ kr̥takarmaṇām || 27 ||
icchāmi śīghraṁ hanumatpradhānān
śākhāmr̥gāṁstānmr̥garājadarpān |
draṣṭuṁ kr̥tārthānsaha rāghavābhyāṁ
śrōtuṁ ca sītādhigamē prayatnam || 28 ||
prītisphītākṣau samprahr̥ṣṭau kumārau
dr̥ṣṭvā siddhārthau vānarāṇāṁ ca rājā |
aṅgaiḥ saṁhr̥ṣṭaiḥ karmasiddhiṁ viditvā
bāhvōrāsannāṁ sō:’timātraṁ nananda || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē triṣaṣṭitamaḥ sargaḥ || 63 ||
sundarakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.