Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dūtavadhanivāraṇam ||
tasya tadvacanaṁ śrutvā vānarasya mahātmanaḥ |
ājñāpayattasya vadhaṁ rāvaṇaḥ krōdhamūrchitaḥ || 1 ||
vadhē tasya samājñaptē rāvaṇēna durātmanā |
nivēditavatō dautyaṁ nānumēnē vibhīṣaṇaḥ || 2 ||
taṁ rakṣō:’dhipatiṁ kruddhaṁ tacca kāryamupasthitam |
viditvā cintayāmāsa kāryaṁ kāryavidhau sthitaḥ || 3 ||
niścitārthastataḥ sāmnā pūjyaṁ śatrujidagrajam |
uvāca hitamatyarthaṁ vākyaṁ vākyaviśāradaḥ || 4 ||
kṣamasva rōṣaṁ tyaja rākṣasēndra
prasīda madvākyamidaṁ śr̥ṇuṣva |
vadhaṁ na kurvanti parāvarajñā
dūtasya santō vasudhādhipēndrāḥ || 5 ||
rājadharmaviruddhaṁ ca lōkavr̥ttēśca garhitam |
tava cāsadr̥śaṁ vīra kapērasya pramāpaṇam || 6 ||
dharmajñaśca kr̥tajñaśca rājadharmaviśāradaḥ |
parāvarajñō bhūtānāṁ tvamēva paramārthavit || 7 ||
gr̥hyantē yadi rōṣēṇa tvādr̥śōpi vipaścitaḥ |
tataḥ śāstravipaścittvaṁ śrama ēva hi kēvalam || 8 ||
tasmātprasīda śatrughna rākṣasēndra durāsada |
yuktāyuktaṁ viniścitya dūtē daṇḍō vidhīyatām || 9 ||
vibhīṣaṇavacaḥ śrutvā rāvaṇō rākṣasēśvaraḥ |
rōṣēṇa mahatāviṣṭō vākyamuttaramabravīt || 10 ||
na pāpānāṁ vadhē pāpaṁ vidyatē śatrusūdana |
tasmādēnaṁ vadhiṣyāmi vānaraṁ pāpakāriṇam || 11 ||
adharmamūlaṁ bahudōṣayukta-
-manāryajuṣṭaṁ vacanaṁ niśamya |
uvāca vākyaṁ paramārthatattvaṁ
vibhīṣaṇō buddhimatāṁ variṣṭhaḥ || 12 ||
prasīda laṅkēśvara rākṣasēndra
dharmārthayuktaṁ vacanaṁ śr̥ṇuṣva |
dūtā na vadhyāḥ samayēṣu rāja-
-nsarvēṣu sarvatra vadanti santaḥ || 13 ||
asaṁśayaṁ śatrurayaṁ pravr̥ddhaḥ
kr̥taṁ hyanēnāpriyamapramēyam |
na dūtavadhyāṁ pravadanti santō
dūtasya dr̥ṣṭā bahavō hi daṇḍāḥ || 14 ||
vairūpyamaṅgēṣu kaśābhighātō
mauṇḍyaṁ tathā lakṣaṇasannipātaḥ |
ētānhi dūtē pravadanti daṇḍā-
-nvadhastu dūtasya na naḥ śrutō:’pi || 15 ||
kathaṁ ca dharmārthavinītabuddhiḥ
parāvarapratyayaniścitārthaḥ |
bhavadvidhaḥ kōpavaśē hi tiṣṭhē-
-tkōpaṁ niyacchanti hi sattvavantaḥ || 16 ||
na dharmavādē na ca lōkavr̥ttē
na śāstrabuddhigrahaṇēṣu cāpi |
vidyēta kaścittava vīra tulya-
-stvaṁ hyuttamaḥ sarvasurāsurāṇām || 17 ||
[* adhikapāṭhaḥ –
parākramōtsāhamanasvināṁ ca
surāsurāṇāmapi durjayēna |
tvayāpramēyēna surēndrasaṅghā
jitāśca yuddhēṣvasakr̥nnarēndrāḥ || 18 ||
itthaṁ vidhasyāmaradaityaśatrōḥ
śūrasya vīrasya tavājitasya |
kurvanti mūḍhā manasō vyalīkaṁ
prāṇairviyuktā nanu yē purā tē || 19 ||
*]
na cāpyasya kapērghātē kañcitpaśyāmyahaṁ guṇam |
tēṣvayaṁ pātyatāṁ daṇḍō yairayaṁ prēṣitaḥ kapiḥ || 20 ||
sādhurvā yadi vāsādhuḥ parairēṣa samarpitaḥ |
bruvanparārthaṁ paravānna dūtō vadhamarhati || 21 ||
api cāsminhatē rājannānyaṁ paśyāmi khēcaram |
iha yaḥ punarāgacchētparaṁ pāraṁ mahōdadhēḥ || 22 ||
tasmānnāsya vadhē yatnaḥ kāryaḥ parapurañjaya |
bhavānsēndrēṣu dēvēṣu yatnamāsthātumarhati || 23 ||
asminvinaṣṭē na hi dūtamanyaṁ
paśyāmi yastau nararājaputrau |
yuddhāya yuddhapriya durvinītā-
-vudyōjayēddīrghapathāvaruddhau || 24 ||
asminhatē vānarayūthamukhyē
sarvāpavādaṁ pravadanti sarvē |
na hi prapaśyāmi guṇānyaśō vā
lōkāpavādō bhavati prasiddhaḥ || 25 ||
parākramōtsāhamanasvināṁ ca
surāsurāṇāmapi durjayēna |
tvayā manōnandana nairr̥tānāṁ
yuddhāyatirnāśayituṁ na yuktā || 26 ||
hitāśca śūrāśca samāhitāśca
kulēṣu jātāśca mahāguṇēṣu |
manasvinaḥ śastrabhr̥tāṁ variṣṭhāḥ
kōṭyagratastē subhr̥tāśca yōdhāḥ || 27 ||
tadēkadēśēna balasya tāva-
-tkēcittavādēśakr̥tō:’bhiyāntu |
tau rājaputrau vinigr̥hya mūḍhau
parēṣu tē bhāvayituṁ prabhāvam || 28 ||
niśācarāṇāmadhipō:’nujasya
vibhīṣaṇasyōttamavākyamiṣṭam |
jagrāha buddhyā suralōkaśatru-
-rmahābalō rākṣasarājamukhyaḥ || 29 ||
krōdhaṁ ca jātaṁ hr̥dayē nirudhya
vibhīṣaṇōktaṁ vacanaṁ supūjya |
uvāca rakṣō:’dhipatirmahātmā
vibhīṣaṇaṁ śastrabhr̥tāṁ variṣṭham || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dvipañcāśaḥ sargaḥ || 52 ||
sundarakāṇḍa tripañcāśaḥ sargaḥ (53)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.