Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jambumālivadhaḥ ||
sandiṣṭō rākṣasēndrēṇa prahastasya sutō balī |
jambumālī mahādaṁṣṭrō nirjagāma dhanurdharaḥ || 1 ||
raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ |
mahānvivr̥ttanayanaścaṇḍaḥ samaradurjayaḥ || 2 ||
[* adhikapāṭhaḥ –
dagdhatrikūṭapratimō mahājaladasannibhaḥ |
mahābhujaśiraḥskandhō mahādaṁṣṭrō mahānanaḥ |
mahājavō mahōtsāhō mahāsattvōruvikramaḥ |
ājagāmātivēgēna sāyudhaḥ sa mahārathaḥ |
*]
dhanuḥ śakradhanuḥprakhyaṁ mahadrucirasāyakam |
visphārayānō vēgēna vajrāśanisamasvanam || 3 ||
tasya visphāraghōṣēṇa dhanuṣō mahatā diśaḥ |
pradiśaśca nabhaścaiva sahasā samapūryata || 4 ||
rathēna kharayuktēna tamāgatamudīkṣya saḥ |
hanumānvēgasampannō jaharṣa ca nanāda ca || 5 ||
taṁ tōraṇaviṭaṅkasthaṁ hanumantaṁ mahākapim |
jambumālī mahābāhurvivyādha niśitaiḥ śaraiḥ || 6 ||
ardhacandrēṇa vadanē śirasyēkēna karṇinā |
bāhvōrvivyādha nārācairdaśabhistaṁ kapīśvaram || 7 ||
tasya tacchuśubhē tāmraṁ śarēṇābhihataṁ mukham |
śaradīvāmbujaṁ phullaṁ viddhaṁ bhāskararaśminā || 8 ||
tattasya raktaṁ raktēna rañjitaṁ śuśubhē mukham |
yathākāśē mahāpadmaṁ siktaṁ candanabindubhiḥ || 9 ||
cukōpa bāṇābhihatō rākṣasasya mahākapiḥ |
tataḥ pārśvē:’tivipulāṁ dadarśa mahatīṁ śilām || 10 ||
tarasā tāṁ samutpāṭya cikṣēpa balavadbalī |
tāṁ śarairdaśabhiḥ kruddhastāḍayāmāsa rākṣasaḥ || 11 ||
vipannaṁ karma taddr̥ṣṭvā hanumāṁścaṇḍavikramaḥ |
sālaṁ vipulamutpāṭya bhrāmayāmāsa vīryavān || 12 ||
bhrāmayantaṁ kapiṁ dr̥ṣṭvā sālavr̥kṣaṁ mahābalam |
cikṣēpa subahūnbāṇān jambumālī mahābalaḥ || 13 ||
sālaṁ caturbhiścicchēda vānaraṁ pañcabhirbhujē |
śirasyēkēna bāṇēna daśabhistu stanāntarē || 14 || [urasa]
sa śaraiḥ pūritatanuḥ krōdhēna mahatā vr̥taḥ |
tamēva parighaṁ gr̥hya bhrāmayāmāsa vēgataḥ || 15 ||
ativēgō:’tivēgēna bhrāmayitvā balōtkaṭaḥ |
parighaṁ pātayāmāsa jambumālērmahōrasi || 16 ||
tasya caiva śirō nāsti na bāhū na ca jānunī |
na dhanurna rathō nāśvāstatrādr̥śyanta nēṣavaḥ || 17 ||
sa hatastarasā tēna jambumālī mahābalaḥ |
papāta nihatō bhūmau cūrṇitāṅgavibhūṣaṇaḥ || 18 ||
jambumāliṁ ca nihataṁ kiṁ-karāṁśca mahābalān |
cukrōdha rāvaṇaḥ śrutvā kōpasaṁraktalōcanaḥ || 19 ||
sa rōṣasaṁvartitatāmralōcanaḥ
prahastaputrē nihatē mahābalē |
amātyaputrānativīryavikramā-
-nsamādidēśāśu niśācarēśvaraḥ || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē catuścatvāriṁśaḥ sargaḥ || 44 ||
sundarakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.