Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītānirvēdaḥ ||
tathā tāsāṁ vadantīnāṁ paruṣaṁ dāruṇaṁ bahu |
rākṣasīnāmasaumyānāṁ rurōda janakātmajā || 1 ||
ēvamuktā tu vaidēhī rākṣasībhirmanasvinī |
uvāca paramatrastā bāṣpagadgadayā girā || 2 ||
na mānuṣī rākṣasasya bhāryā bhavitumarhati |
kāmaṁ khādata māṁ sarvā na kariṣyāmi vō vacaḥ || 3 ||
sā rākṣasīmadhyagatā sītā surasutōpamā |
na śarma lēbhē duḥkhārtā rāvaṇēna ca tarjitā || 4 ||
vēpatē smādhikaṁ sītā viśantīvāṅgamātmanaḥ |
vanē yūthaparibhraṣṭā mr̥gī kōkairivārditā || 5 ||
sā tvaśōkasya vipulāṁ śākhāmālambya puṣpitām |
cintayāmāsa śōkēna bhartāraṁ bhagnamānasā || 6 ||
sā snāpayantī vipulau stanau nētrajalasravaiḥ |
cintayantī na śōkasya tadā:’ntamadhigacchati || 7 ||
sā vēpamānā patitā pravātē kadalī yathā |
rākṣasīnāṁ bhayatrastā viṣaṇṇavadanā:’bhavat || 8 || [vivarṇa]
tasyāḥ sā dīrghavipulā vēpantyā sītayā tadā |
dadr̥śē kampinī vēṇī vyālīva parisarpatī || 9 ||
sā niḥśvasantī duḥkhārtā śōkōpahatacētanā |
ārtā vyasr̥jadaśrūṇi maithilī vilalāpa ha || 10 ||
hā rāmēti ca duḥkhārtā hā punarlakṣmaṇēti ca |
hā śvaśru mama kausalyē hā sumitrēti bhāminī || 11 ||
lōkapravādaḥ satyō:’yaṁ paṇḍitaiḥ samudāhr̥taḥ |
akālē durlabhō mr̥tyuḥ striyā vā puruṣasya vā || 12 ||
yatrāhamēvaṁ krūrābhī rākṣasībhirihārditā |
jīvāmi hīnā rāmēṇa muhūrtamapi duḥkhitā || 13 ||
ēṣālpapuṇyā kr̥paṇā vinaśiṣyāmyanāthavat |
samudramadhyē nauḥ pūrṇā vāyuvēgairivāhatā || 14 ||
bhartāraṁ tamapaśyantī rākṣasīvaśamāgatā |
sīdāmi khalu śōkēna kūlaṁ tōyahataṁ yathā || 15 ||
taṁ padmadalapatrākṣaṁ siṁhavikrāntagāminam |
dhanyāḥ paśyanti mē nāthaṁ kr̥tajñaṁ priyavādinam || 16 ||
sarvathā tēna hīnāyā rāmēṇa viditātmanā |
tīkṣṇaṁ viṣamivāsvādya durlabhaṁ mama jīvitam || 17 ||
kīdr̥śaṁ tu mayā pāpaṁ purā janmāntarē kr̥tam |
yēnēdaṁ prāpyatē duḥkhaṁ mayā ghōraṁ sudāruṇam || 18 ||
jīvitaṁ tyaktumicchāmi śōkēna mahatā vr̥tā |
rākṣasībhiśca rakṣyantyā rāmō nāsādyatē mayā || 19 ||
dhigastu khalu mānuṣyaṁ dhigastu paravaśyatām |
na śakyaṁ yatparityaktumātmacchandēna jīvitam || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcaviṁśaḥ sargaḥ || 25 ||
sundarakāṇḍa ṣaḍviṁśaḥ sargaḥ (26)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.