Site icon Stotra Nidhi

Srimad Bhagavadgita Chapter 9 – navamō:’dhyāyaḥ – rājavidyā rājaguhyayōgaḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śrībhagavānuvāca |
idaṁ tu tē guhyatamaṁ pravakṣyāmyanasūyavē |
jñānaṁ vijñānasahitaṁ yajjñātvā mōkṣyasē:’śubhāt || 1 ||

rājavidyā rājaguhyaṁ pavitramidamuttamam |
pratyakṣāvagamaṁ dharmyaṁ susukhaṁ kartumavyayam || 2 ||

aśraddadhānāḥ puruṣā dharmasyāsya parantapa |
aprāpya māṁ nivartantē mr̥tyusaṁsāravartmani || 3 ||

mayā tatamidaṁ sarvaṁ jagadavyaktamūrtinā |
matsthāni sarvabhūtāni na cāhaṁ tēṣvavasthitaḥ || 4 ||

na ca matsthāni bhūtāni paśya mē yōgamaiśvaram |
bhūtabhr̥nna ca bhūtasthō mamātmā bhūtabhāvanaḥ || 5 ||

yathā:’:’kāśasthitō nityaṁ vāyuḥ sarvatragō mahān |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya || 6 ||

sarvabhūtāni kauntēya prakr̥tiṁ yānti māmikām |
kalpakṣayē punastāni kalpādau visr̥jāmyaham || 7 ||

prakr̥tiṁ svāmavaṣṭabhya visr̥jāmi punaḥ punaḥ |
bhūtagrāmamimaṁ kr̥tsnamavaśaṁ prakr̥tērvaśāt || 8 ||

na ca māṁ tāni karmāṇi nibadhnanti dhanañjaya |
udāsīnavadāsīnamasaktaṁ tēṣu karmasu || 9 ||

mayādhyakṣēṇa prakr̥tiḥ sūyatē sacarācaram |
hētunānēna kauntēya jagadviparivartatē || 10 ||

avajānanti māṁ mūḍhā mānuṣīṁ tanumāśritam |
paraṁ bhāvamajānantō mama bhūtamahēśvaram || 11 ||

mōghāśā mōghakarmāṇō mōghajñānā vicētasaḥ |
rākṣasīmāsurīṁ caiva prakr̥tiṁ mōhinīṁ śritāḥ || 12 ||

mahātmānastu māṁ pārtha daivīṁ prakr̥timāśritāḥ |
bhajantyananyamanasō jñātvā bhūtādimavyayam || 13 ||

satataṁ kīrtayantō māṁ yatantaśca dr̥ḍhavratāḥ |
namasyantaśca māṁ bhaktyā nityayuktā upāsatē || 14 ||

jñānayajñēna cāpyanyē yajantō māmupāsatē |
ēkatvēna pr̥thaktvēna bahudhā viśvatōmukham || 15 ||

ahaṁ kraturahaṁ yajñaḥ svadhāhamahamauṣadham |
mantrō:’hamahamēvājyamahamagnirahaṁ hutam || 16 ||

pitāhamasya jagatō mātā dhātā pitāmahaḥ |
vēdyaṁ pavitramōṅkāra r̥k sāma yajurēva ca || 17 ||

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṁ suhr̥t |
prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījamavyayam || 18 ||

tapāmyahamahaṁ varṣaṁ nigr̥hṇāmyutsr̥jāmi ca |
amr̥taṁ caiva mr̥tyuśca sadasaccāhamarjuna || 19 ||

traividyā māṁ sōmapāḥ pūtapāpā
yajñairiṣṭvā svargatiṁ prārthayantē |
tē puṇyamāsādya surēndralōka-
-maśnanti divyān divi dēvabhōgān || 20 ||

tē taṁ bhuktvā svargalōkaṁ viśālaṁ
kṣīṇē puṇyē martyalōkaṁ viśanti |
ēvaṁ trayīdharmamanuprapannā
gatāgataṁ kāmakāmā labhantē || 21 ||

ananyāścintayantō māṁ yē janāḥ paryupāsatē |
tēṣāṁ nityābhiyuktānāṁ yōgakṣēmaṁ vahāmyaham || 22 ||

yē:’pyanyadēvatā bhaktā yajantē śraddhayānvitāḥ |
tē:’pi māmēva kauntēya yajantyavidhipūrvakam || 23 ||

ahaṁ hi sarvayajñānāṁ bhōktā ca prabhurēva ca |
na tu māmabhijānanti tattvēnātaścyavanti tē || 24 ||

yānti dēvavratā dēvān pitr̥̄n yānti pitr̥vratāḥ |
bhūtāni yānti bhūtējyā yānti madyājinō:’pi mām || 25 ||

patraṁ puṣpaṁ phalaṁ tōyaṁ yō mē bhaktyā prayacchati |
tadahaṁ bhaktyupahr̥tamaśnāmi prayatātmanaḥ || 26 ||

yat karōṣi yadaśnāsi yajjuhōṣi dadāsi yat |
yat tapasyasi kauntēya tat kuruṣva madarpaṇam || 27 ||

śubhāśubhaphalairēvaṁ mōkṣyasē karmabandhanaiḥ |
saṁnyāsayōgayuktātmā vimuktō māmupaiṣyasi || 28 ||

samō:’haṁ sarvabhūtēṣu na mē dvēṣyō:’sti na priyaḥ |
yē bhajanti tu māṁ bhaktyā mayi tē tēṣu cāpyaham || 29 ||

api cēt sudurācārō bhajatē māmananyabhāk |
sādhurēva sa mantavyaḥ samyagvyavasitō hi saḥ || 30 ||

kṣipraṁ bhavati dharmātmā śaśvacchāntiṁ nigacchati |
kauntēya prati jānīhi na mē bhaktaḥ praṇaśyati || 31 ||

māṁ hi pārtha vyapāśritya yē:’pi syuḥ pāpayōnayaḥ |
striyō vaiśyāstathā śūdrāstē:’pi yānti parāṁ gatim || 32 ||

kiṁ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā |
anityamasukhaṁ lōkamimaṁ prāpya bhajasva mām || 33 ||

manmanā bhava madbhaktō madyājī māṁ namaskuru |
māmēvaiṣyasi yuktvaivamātmānaṁ matparāyaṇaḥ || 34 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē rājavidyārājaguhyayōgō nāma navamō:’dhyāyaḥ || 9 ||

daśamō:’dhyāyaḥ – vibhūtiyōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments