Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībhagavānuvāca |
idaṁ tu tē guhyatamaṁ pravakṣyāmyanasūyavē |
jñānaṁ vijñānasahitaṁ yajjñātvā mōkṣyasē:’śubhāt || 1 ||
rājavidyā rājaguhyaṁ pavitramidamuttamam |
pratyakṣāvagamaṁ dharmyaṁ susukhaṁ kartumavyayam || 2 ||
aśraddadhānāḥ puruṣā dharmasyāsya parantapa |
aprāpya māṁ nivartantē mr̥tyusaṁsāravartmani || 3 ||
mayā tatamidaṁ sarvaṁ jagadavyaktamūrtinā |
matsthāni sarvabhūtāni na cāhaṁ tēṣvavasthitaḥ || 4 ||
na ca matsthāni bhūtāni paśya mē yōgamaiśvaram |
bhūtabhr̥nna ca bhūtasthō mamātmā bhūtabhāvanaḥ || 5 ||
yathā:’:’kāśasthitō nityaṁ vāyuḥ sarvatragō mahān |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya || 6 ||
sarvabhūtāni kauntēya prakr̥tiṁ yānti māmikām |
kalpakṣayē punastāni kalpādau visr̥jāmyaham || 7 ||
prakr̥tiṁ svāmavaṣṭabhya visr̥jāmi punaḥ punaḥ |
bhūtagrāmamimaṁ kr̥tsnamavaśaṁ prakr̥tērvaśāt || 8 ||
na ca māṁ tāni karmāṇi nibadhnanti dhanañjaya |
udāsīnavadāsīnamasaktaṁ tēṣu karmasu || 9 ||
mayādhyakṣēṇa prakr̥tiḥ sūyatē sacarācaram |
hētunānēna kauntēya jagadviparivartatē || 10 ||
avajānanti māṁ mūḍhā mānuṣīṁ tanumāśritam |
paraṁ bhāvamajānantō mama bhūtamahēśvaram || 11 ||
mōghāśā mōghakarmāṇō mōghajñānā vicētasaḥ |
rākṣasīmāsurīṁ caiva prakr̥tiṁ mōhinīṁ śritāḥ || 12 ||
mahātmānastu māṁ pārtha daivīṁ prakr̥timāśritāḥ |
bhajantyananyamanasō jñātvā bhūtādimavyayam || 13 ||
satataṁ kīrtayantō māṁ yatantaśca dr̥ḍhavratāḥ |
namasyantaśca māṁ bhaktyā nityayuktā upāsatē || 14 ||
jñānayajñēna cāpyanyē yajantō māmupāsatē |
ēkatvēna pr̥thaktvēna bahudhā viśvatōmukham || 15 ||
ahaṁ kraturahaṁ yajñaḥ svadhāhamahamauṣadham |
mantrō:’hamahamēvājyamahamagnirahaṁ hutam || 16 ||
pitāhamasya jagatō mātā dhātā pitāmahaḥ |
vēdyaṁ pavitramōṅkāra r̥k sāma yajurēva ca || 17 ||
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṁ suhr̥t |
prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījamavyayam || 18 ||
tapāmyahamahaṁ varṣaṁ nigr̥hṇāmyutsr̥jāmi ca |
amr̥taṁ caiva mr̥tyuśca sadasaccāhamarjuna || 19 ||
traividyā māṁ sōmapāḥ pūtapāpā
yajñairiṣṭvā svargatiṁ prārthayantē |
tē puṇyamāsādya surēndralōka-
-maśnanti divyān divi dēvabhōgān || 20 ||
tē taṁ bhuktvā svargalōkaṁ viśālaṁ
kṣīṇē puṇyē martyalōkaṁ viśanti |
ēvaṁ trayīdharmamanuprapannā
gatāgataṁ kāmakāmā labhantē || 21 ||
ananyāścintayantō māṁ yē janāḥ paryupāsatē |
tēṣāṁ nityābhiyuktānāṁ yōgakṣēmaṁ vahāmyaham || 22 ||
yē:’pyanyadēvatā bhaktā yajantē śraddhayānvitāḥ |
tē:’pi māmēva kauntēya yajantyavidhipūrvakam || 23 ||
ahaṁ hi sarvayajñānāṁ bhōktā ca prabhurēva ca |
na tu māmabhijānanti tattvēnātaścyavanti tē || 24 ||
yānti dēvavratā dēvān pitr̥̄n yānti pitr̥vratāḥ |
bhūtāni yānti bhūtējyā yānti madyājinō:’pi mām || 25 ||
patraṁ puṣpaṁ phalaṁ tōyaṁ yō mē bhaktyā prayacchati |
tadahaṁ bhaktyupahr̥tamaśnāmi prayatātmanaḥ || 26 ||
yat karōṣi yadaśnāsi yajjuhōṣi dadāsi yat |
yat tapasyasi kauntēya tat kuruṣva madarpaṇam || 27 ||
śubhāśubhaphalairēvaṁ mōkṣyasē karmabandhanaiḥ |
saṁnyāsayōgayuktātmā vimuktō māmupaiṣyasi || 28 ||
samō:’haṁ sarvabhūtēṣu na mē dvēṣyō:’sti na priyaḥ |
yē bhajanti tu māṁ bhaktyā mayi tē tēṣu cāpyaham || 29 ||
api cēt sudurācārō bhajatē māmananyabhāk |
sādhurēva sa mantavyaḥ samyagvyavasitō hi saḥ || 30 ||
kṣipraṁ bhavati dharmātmā śaśvacchāntiṁ nigacchati |
kauntēya prati jānīhi na mē bhaktaḥ praṇaśyati || 31 ||
māṁ hi pārtha vyapāśritya yē:’pi syuḥ pāpayōnayaḥ |
striyō vaiśyāstathā śūdrāstē:’pi yānti parāṁ gatim || 32 ||
kiṁ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā |
anityamasukhaṁ lōkamimaṁ prāpya bhajasva mām || 33 ||
manmanā bhava madbhaktō madyājī māṁ namaskuru |
māmēvaiṣyasi yuktvaivamātmānaṁ matparāyaṇaḥ || 34 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē rājavidyārājaguhyayōgō nāma navamō:’dhyāyaḥ || 9 ||
daśamō:’dhyāyaḥ – vibhūtiyōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.