Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namāmi dūtaṁ rāmasya sukhadaṁ ca suradrumam |
śrī mārutātmasambhūtaṁ vidyutkāñcana sannibham || 1
pīnavr̥ttaṁ mahābāhuṁ sarvaśatrunivāraṇam |
rāmapriyatamaṁ dēvaṁ bhaktābhīṣṭapradāyakam || 2
nānāratnasamāyuktaṁ kuṇḍalādivirājitam |
dvātriṁśallakṣaṇōpētaṁ svarṇapīṭhavirājitam || 3
triṁśatkōṭibījasamyuktaṁ dvādaśāvarti pratiṣṭhitam |
padmāsanasthitaṁ dēvaṁ ṣaṭkōṇamaṇḍalamadhyagam || 4
caturbhujaṁ mahākāyaṁ sarvavaiṣṇavaśēkharam |
gadā:’bhayakaraṁ hastau hr̥disthō sukr̥tāñjalim || 5
haṁsamantra pravaktāraṁ sarvajīvaniyāmakam |
prabhañjanaśabdavācyēṇa sarvadurmatabhañjakam || 6
sarvadā:’bhīṣṭadātāraṁ satāṁ vai dr̥ḍhamahavē |
añjanāgarbhasambhūtaṁ sarvaśāstraviśāradam || 7
kapīnāṁ prāṇadātāraṁ sītānvēṣaṇatatparam |
akṣādiprāṇahantāraṁ laṅkādahanatatparam || 8
lakṣmaṇaprāṇadātāraṁ sarvavānarayūthapam |
kiṅkarāḥ sarvadēvādyāḥ jānakīnāthasya kiṅkaram || 9
vāsinaṁ cakratīrthasya dakṣiṇastha girau sadā |
tuṅgāmbhōdi taraṅgasya vātēna pariśōbhitē || 10
nānādēśagataiḥ sadbhiḥ sēvyamānaṁ nr̥pōttamaiḥ |
dhūpadīpādi naivēdyaiḥ pañcakhādyaiśca śaktitaḥ || 11
bhajāmi śrīhanūmantaṁ hēmakāntisamaprabham |
vyāsatīrthayatīndrēṇa pūjitaṁ ca vidhānataḥ || 12
trivāraṁ yaḥ paṭhēnnityaṁ stōtram bhaktyā dvijōttamaḥ |
vāñchitaṁ labhatē:’bhīṣṭaṁ ṣaṇmāsābhyantarē khalu || 13
putrārthī labhatē putraṁ yaśō:’rthī labhatē yaśaḥ |
vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanam || 14
sarvathā mā:’stu sandēhō hariḥ sākṣī jagatpatiḥ |
yaḥ karōtyatra sandēhaṁ sa yāti narakaṁ dhruvam || 15
yantrōdhārakastōtram ṣōḍaśaślōkasamyutam |
śravaṇaṁ kīrtanaṁ vā sarvapāpaiḥ pramucyatē || 16
iti śrī vyāsarājakr̥ta yantrōdhāraka hanumat stōtram ||
See more śrī hanumān stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.