Site icon Stotra Nidhi

Sri Venkateshwara Panchaka Stotram – śrī vēṅkaṭēśvara pañcaka stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śrīdharādhināyakaṁ śritāpavargadāyakaṁ
śrīgirīśamitramambujēkṣaṇaṁ vicakṣaṇam |
śrīnivāsamādidēvamakṣaraṁ parātparaṁ
nāgarāḍgirīśvaraṁ namāmi vēṅkaṭēśvaram || 1 ||

upēndraminduśēkharāravindajāmarēndrabr̥-
-ndārakādisēvyamānapādapaṅkajadvayam |
candrasūryalōcanaṁ mahēndranīlasannibham
nāgarāḍgirīśvaraṁ namāmi vēṅkaṭēśvaram || 2 ||

nandagōpanandanaṁ sanandanādivanditaṁ
kundakuṭmalāgradantamindirāmanōharam |
nandakāravindaśaṅkhacakraśārṅgasādhanaṁ
nāgarāḍgirīśvaraṁ namāmi vēṅkaṭēśvaram || 3 ||

nāgarājapālanaṁ bhōgināthaśāyinaṁ
nāgavairigāminaṁ nagāriśatrusūdanam |
nāgabhūṣaṇārcitaṁ sudarśanādyudāyudhaṁ
nāgarāḍgirīśvaraṁ namāmi vēṅkaṭēśvaram || 4 ||

tārahīraśāradābhratārakēśakīrti saṁ-
-vihārahāramādimadhyāntaśūnyamavyayam |
tārakāsurāṭavīkuṭhāramadvitīyakaṁ
nāgarāḍgirīśvaraṁ namāmi vēṅkaṭēśvaram || 5 ||

iti śrī vēṅkaṭēśvara pañcaka stōtram |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments