Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvyuvāca |
śrīkaṇṭha karuṇāsindhō dīnabandhō jagatpatē |
bhūtibhūṣitasarvāṅga parātparatara prabhō || 1 ||
kr̥tāñjalipuṭā bhūtvā pr̥cchāmyēkaṁ dayānidhē |
ādyā yā citsvarūpā yā nirvikārā nirañjanā || 2 ||
bōdhātītā jñānagamyā kūṭasthānandavigrahā |
agrāhyātīndriyā śuddhā nirīhā svāvabhāsikā || 3 ||
guṇātītā niṣprapañcā hyavāṅmanasagōcarā |
prakr̥tirjagadutpattisthitisaṁhārakāriṇī || 4 ||
rakṣārthaṁ jagatō dēvakāryārthaṁ vā suradviṣām |
nāśāya dhattē sā dēhaṁ tattatkāryaikasādhakam || 5 ||
tatra bhūdharaṇārthāya yajñavistārahētavē |
vidyutkēśahiraṇyākṣabālākādivadhāya ca || 6 ||
āvirbabhūva yā śaktirghōrā bhūdārarūpiṇī |
vārāhī vikaṭākārā dānavāsuranāśinī || 7 ||
sadyaḥ siddhikarī dēvī ghōrādghōratarā śivā |
tasyāḥ sahasranāmākhyaṁ stōtraṁ mē samudīraya || 8 ||
kr̥pālēśō:’sti mayi cēdbhāgyaṁ mē yadi vā bhavēt |
anugrāhyā yadyahaṁ syāṁ tadā vada dayānidhē || 9 ||
īśvara uvāca |
sādhu sādhu varārōhē dhanyā bahumatāsi mē |
śuśrūṣayā samutpannā bhaktiḥ śraddhānvitā tava || 10 ||
sahasranāma vārāhyāḥ sarvasiddhividhāyi ca |
tava cēnna pravakṣyāmi priyē kasya vadāmyaham || 11 ||
kintu gōpyaṁ prayatnēna saṁrakṣyaṁ prāṇatō:’pi ca |
viśēṣataḥ kaliyugē na dēyaṁ yasya kasyacit |
sarvē:’nyathā siddhibhājō bhaviṣyanti varānanē || 12 ||
ōṁ asya śrīvārāhīsahasranāmastōtrasya mahādēva r̥ṣiḥ anuṣṭup chandaḥ śrīvārāhī dēvatā aiṁ bījaṁ krōṁ śaktiḥ huṁ kīlakaṁ mama sarvārthasiddhyarthē japē viniyōgaḥ |
ōṁ vārāhī vāmanī vāmā bagalā vāsavī vasuḥ |
vaidēhī vīrasūrbālā varadā viṣṇuvallabhā || 13 ||
vanditā vasudā vaśyā vyāttāsyā vañcinī balā |
vasundharā vītihōtrā vītarāgā vihāyasī || 14 ||
sarvā khanipriyā kāmyā kamalā kāñcanī ramā |
dhūmrā kapālinī vāmā kurukullā kalāvatī || 15 ||
yāmyā:’:’gnēyī dharā dhanyā dharmiṇī dhyāninī dhruvā |
dhr̥tirlakṣmīrjayā tuṣṭiḥ śaktirmēdhā tapasvinī || 16 ||
vēdhā jayā kr̥tiḥ kāntiḥ svāhā śāntirdamā ratiḥ |
lajjā matiḥ smr̥tirnidrā tantrā gaurī śivā svadhā || 17 ||
caṇḍī durgā:’bhayā bhīmā bhāṣā bhāmā bhayānakā |
bhūdārā bhayahā bhīrurbhairavī bhaṅgarā bhaṭī || 18 ||
ghurghurā ghōṣaṇā ghōrā ghōṣiṇī ghōṇasamyutā |
ghanāghanā ghargharā ca ghōṇayuktā:’ghanāśinī || 19 ||
pūrvāgnēyī yātu yāmyā vāyavyuttaravāruṇī |
aiśānyūrdhvādhaḥsthitā ca pr̥ṣṭhadakṣāgravāmagā || 20 ||
hr̥nnābhibrahmarandhrārkasvargapātālabhūmigā |
aiṁ śrīḥ hrīḥ klīṁ tīrthagatiḥ prītirdhīrgīḥ kalā:’vyayā || 21 ||
r̥gyajuḥ sāmarūpā ca parā pōtriṇyudumbarā |
gadāsiśakticāpēṣuśūlacakrarṣṭidhāriṇī || 22 ||
jaratī yuvatī bālā caturaṅgabalōtkaṭā |
satyākṣarā nidhirnētrī dhātrī pōtrī parā paṭuḥ || 23 ||
kṣētrajñā kampinī jyēṣṭhā durādharṣā dhurandharā |
mālinī māninī mātā mānanīyā manasvinī || 24 ||
madōtkaṭā manyukarī manurūpā manōjavā |
mēdasvinī madyaratā madhupā maṅgalā:’marā || 25 ||
māyā mātā:’:’mayaharī mr̥ḍānī mahilā mr̥tiḥ |
mahādēvī mōhaharī mañjurmr̥tyuñjayā:’malā || 26 ||
māṁsalā mānavā mūlā mahārātrirmadālasā |
mr̥gāṅkā mēnakā mānyā mahiṣaghnī madantikā || 27 ||
mūrchāmōhamr̥ṣāmōghāmadamr̥tyumalāpahā |
siṁharkṣamahiṣavyāghramr̥gakrōḍānanā dhunī || 28 ||
dhariṇī dhāriṇī dhēnurdharitrī dhāvanī dhavā |
dharmadhvanā dhyānaparā dhanadhānyadharāpradā || 29 ||
pāpadōṣaripuvyādhināśinī siddhidāyinī |
kalākāṣṭhākṣamāpakṣāhastruṭiśvāsarūpiṇī || 30 ||
samr̥ddhā subhujā raudrī rādhā rāgā ramāraṇiḥ |
rāmā ratipriyā ruṣṭā rakṣiṇī ravimadhyagā || 31 ||
rajanī ramaṇī rēvā raṅkinī rañjinī ramā |
rōṣā rōṣavatī rūkṣā karirājyapradā ratā || 32 ||
rūkṣā rūpavatī rāsyā rudrāṇī raṇapaṇḍitā |
gaṅgā ca yamunā caiva sarasvatisvasūrmadhuḥ || 33 ||
gaṇḍakī tuṅgabhadrā ca kāvērī kauśikī paṭuḥ |
kaṭvōragavatī cārā sahasrākṣā pratardanā || 34 ||
sarvajñā śāṅkarī śāstrī jaṭādhāriṇyayōradā |
yāvanī saurabhī kubjā vakratuṇḍā vadhōdyatā || 35 ||
candrāpīḍā vēdavēdyā śaṅkhinī nīlalōhitā |
dhyānātītā:’paricchēdyā mr̥tyurūpā trivargadā || 36 ||
arūpā bahurūpā ca nānārūpā natānanā |
vr̥ṣākapirvr̥ṣārūḍhā vr̥ṣēśī vr̥ṣavāhanā || 37 ||
vr̥ṣapriyā vr̥ṣāvartā vr̥ṣaparvā vr̥ṣākr̥tiḥ |
kōdaṇḍinī nāgacūḍā cakṣuṣyā paramārthikā || 38 ||
durvāsā durgahā dēvī durāvāsā durārihā |
durgā rādhā duḥkhahantrī durārādhyā davīyasī || 39 ||
durāvāsā duṣprahastā duṣprakampā durūhiṇī |
suvēṇī ramaṇī śyāmā mr̥gavyādhārghatāpinī || 40 ||
ugrā tārkṣī pāśupatī kauṇapī kuṇapāśanā | [durgā]
kapardinī kāmakāmā kamanīyā kalōjjvalā || 41 ||
kāsāvahr̥tkārakānī kambukaṇṭhī kr̥tāgamā |
karkaśā kāraṇā kāntā kalpā:’kalpā kaṭaṅkaṭā || 42 ||
śmaśānanilayā bhinnā gajāruḍhā gajāpahā |
tatpriyā tatparā rāyā svarbhānuḥ kālavañcinī || 43 ||
śākhā viśākhā gōśākhā suśākhā śēṣaśākhinī |
vyaṅgā śubhāṅgā vāmāṅgā nīlāṅgā:’naṅgarūpiṇī || 44 ||
sāṅgōpāṅgā ca sāraṅgā subhāṅgā raṅgarūpiṇī |
bhadrā subhadrā bhadrākṣī siṁhikā vinatā:’ditiḥ || 45 ||
hr̥dyā:’vadyā supadyā ca gadyapadyapriyā prasūḥ |
carcikā bhōgavatyambā sārasī śabarī naṭī || 46 ||
yōginī puṣkalā:’nantā parā sāṅkhyā śacī satī |
nimnagā nimnanābhiśca sahiṣṇurjāgr̥tī lipiḥ || 47 ||
damayantī damī daṇḍōddaṇḍinī dāradāyikā |
dīpinī dāvinī dhātrī dakṣakanyā damyā darat || 48 ||
dāhinī draviṇī darvī daṇḍinī daṇḍanāyikā |
dānapriyā dōṣahantrī duḥkhadāridryanāśinī || 49 ||
dōṣadā dōṣakr̥ddōgdhrī dōhatī dēvikā:’dhanā |
darvīkarī durvalitā duryugā:’dvayavādinī || 50 ||
carācarā:’nantavr̥ṣṭirunmattā kamalā:’lasā |
tāriṇī tārakāntārā paramātmābjalōcanā || 51 ||
indurhiraṇyakavacā vyavasthā vyavasāyikā |
īśanandā nadī nāgī yakṣiṇī sarpiṇī varī || 52 ||
sudhā surā viśvasahā suvarṇāṅgadadhāriṇī |
jananī prītibhāgēśī sāmrājñī saṁviduttamā || 53 ||
amēyā:’riṣṭadamanī piṅgalā liṅgadhāriṇī |
cāmuṇḍā plāvinī hālā br̥hajjyōtirurukramā || 54 ||
supratīkā ca sugrīvā havyavāhā pralāpinī |
nabhasyā mādhavī jyēṣṭhā śiśirā jvālinī ruciḥ || 55 ||
śuklā śukrā śucā śōkā śukī bhēkī pikī bakī |
pr̥ṣadaśvā nabhōyōniḥ supratīkā vibhāvarī || 56 ||
garvitā gurviṇī gaṇyā gururgurudharī gayā |
gandharvī gaṇikā gundrā gāruḍī gōpikā:’gragā || 57 ||
gaṇēśī gāminī gantā gōpatirgandhinī gavī |
garjitā gānanī gōnā gōrakṣā gōvidāṁ gatiḥ || 58 ||
grāthikī grathikr̥dgōṣṭhī garbharūpā guṇaiṣiṇī |
pāraskarī pāñcanadā bahurūpā virūpikā || 59 ||
ūhā vyūhā durūhā ca sammōhā mōhahāriṇī |
yajñavigrahiṇī yajñā yāyajūkā yaśasvinī || 60 ||
agniṣṭōmā:’tyagniṣṭōmā vājapēyaśca ṣōḍaśī |
puṇḍarīkā:’śvamēdhaśca rājasūyaśca nābhasaḥ || 61 ||
sviṣṭakr̥dbahusauvarṇō gōsavaśca mahāvrataḥ |
viśvajidbrahmayajñaśca prājāpatyaḥ śilāyavaḥ || 62 ||
aśvakrāntā rathakrāntā viṣṇukrāntā vibhāvasuḥ |
sūryakrāntā gajakrāntā balibhinnāgayajñakaḥ || 63 ||
sāvitrī cārdhasāvitrī sarvatōbhadravāruṇā |
ādityāmaya gōdōha gavāmaya mr̥gāmayā || 64 ||
sarpamayaḥ kālapiñjaḥ kauṇḍinyōpanāgāhalaḥ |
agnividdvādaśāhasvōpāṁśuḥ sōma vidhō hanaḥ || 65 ||
aśvapratigrahō barhirathō:’bhyudaya r̥ddhirāṭ |
sarvasvadakṣiṇō dīkṣā sōmākhyā samidāhvayaḥ || 66 ||
kaṭhāyanaśca gōdōhaḥ svāhākārastanūnapāt |
daṇḍā puruṣa mēdhaśca śyēnō vajra iṣuryamaḥ || 67 ||
aṅgirāḥ kaṅkabhēruṇḍā cāndrāyaṇaparāyaṇā |
jyōtiṣṭōmaḥ gudō darśō nandyākhyaḥ paurṇamāsikaḥ || 68 ||
gajapratigrahō rātriḥ saurabhaḥ śāṅkalāyanaḥ |
saubhāgyakr̥cca kārīṣō baidalāyanarāmaṭhau || 69 ||
śōciṣkārī nācikētaḥ śāntikr̥tpuṣṭikr̥ttathā |
vainatēyōccāṭanau ca vaśīkaraṇa māraṇē || 70 ||
trailōkyamōhanō vīraḥ kandarpabalaśātanaḥ |
śaṅkhacūḍō gajacchāyō raudrākhyō viṣṇuvikramaḥ || 71 ||
bhairavaḥ kavahākhyaścāvabhr̥thō:’ṣṭakapālakaḥ |
śrauṣaṭ vauṣaṭ vaṣaṭkāraḥ pākasaṁsthā pariśrutī || 72 ||
cayanō naramēdhaśca kārīrī ratnadānikā |
sautrāmaṇī ca bhārundā bārhaspatyō balaṅgamaḥ || 73 ||
pracētāḥ sarvasatraśca gajamēdhaḥ karambhakaḥ |
haviḥsaṁsthā sōmasaṁsthā pākasaṁsthā garutmatī || 74 ||
satyasūryaścamasaḥ sruk sruvōlūkhala mēkṣaṇī |
capalō manthanī mēḍhī yūpaḥ prāgvaṁśakuñcikā || 75 ||
raśmiraṁśuśca dōbhyaśca vāruṇōdaḥ paviḥ kuthā |
āptōryāmō drōṇakalaśō maitrāvaruṇa āśvinaḥ || 76 ||
pātnīvataśca manthī ca hāriyōjana ēva ca |
pratiprasthānaśukrau ca sāmidhēnī samitsamā || 77 ||
hōtā:’dhvaryustathōdgātā nētā tvaṣṭā ca yōtrikā |
āgnīdhrō:’cchāvakāṣṭāvaggrāvastutpratardakaḥ || 78 ||
subrahmaṇyō brāhmaṇaśca maitrāvaruṇavāruṇau |
prastōtā pratiprasthātā yajamānō dhruvantrikā || 79 ||
āmikṣā pr̥ṣadājyaṁ ca havyaṁ kavyaṁ caruḥ payaḥ |
juhudghrāvōpabhr̥dbrahmā trayī trētā tarasvinī || 80 ||
purōḍāśaḥ paśūkarṣaḥ prōkṣaṇī brahmayajñinī |
agnijihvā darbharōmā brahmaśīrṣā mahōdarī || 81 ||
amr̥taprāśikā nārāyaṇī nagnā digambarā |
ōṅkāriṇī caturvēdarūpā śrutiranulbaṇā || 82 ||
aṣṭādaśabhujā rambhā satyā gaganacāriṇī |
bhīmavaktrā mahāvaktrā kīrtirākr̥ṣṇapiṅgalā || 83 ||
kr̥ṣṇamūrdhā mahāmūrdhā ghōramūrdhā bhayānanā |
ghōrānanā ghōrajihvā ghōrarāvā mahāvratā || 84 ||
dīptāsyā dīptanētrā ca caṇḍapraharaṇā jaṭī |
surabhī saulabhī vīcī chāyā sandhyā ca māṁsalā || 85 ||
kr̥ṣṇā kr̥ṣṇāmbarā kr̥ṣṇaśārṅgiṇī kr̥ṣṇavallabhā |
trāsinī mōhinī dvēṣyā mr̥tyurūpā bhayāpahā || 86 ||
bhīṣaṇā dānavēndraghnī kalpakartā kṣayaṅkarī |
abhayā pr̥thivī sādhvī kēśinī vyādhijanmahā || 87 ||
akṣōbhyā:’:’hlādinī kanyā pavitrā rōpiṇī śubhā |
kanyādēvī surādēvī bhīmādēvī madantikā || 88 ||
śākambharī mahāśvētā dhūmrā dhūmrēśvarīśvarī |
vīrabhadrā mahābhadrā mahādēvī mahāsurī || 89 ||
śmaśānavāsinī dīptā citisaṁsthā citipriyā |
kapālahastā khaṭvāṅgī khaḍginī śūlinī halī || 90 ||
kāntāriṇī mahāyōgī yōgamārgā yugagrahā |
dhūmrakēturmahāsyāyuryugānāṁ parivartinī || 91 ||
aṅgāriṇyaṅkuśakarā ghaṇṭāvarṇā ca cakriṇī |
vētālī brahmavētālī mahāvētālikā tathā || 92 ||
vidyārājñī mōharājñī mahārājñī mahōdarī |
bhūtaṁ bhavyaṁ bhaviṣyaṁ ca sāṅkhyaṁ yōgastapō damaḥ || 93 ||
adhyātmaṁ cādhidaivaṁ cādhibhūtāṁśa ēva ca |
ghaṇṭāravā virūpākṣī śikhivicchrīcayapriyā || 94 ||
khaḍgaśūlagadāhastā mahiṣāsuramardinī |
mātaṅgī mattamātaṅgī kauśikī brahmavādinī || 95 ||
ugratējā siddhasēnā jr̥mbhiṇī mōhinī tathā |
jayā ca vijayā caiva vinatā kadrurēva ca || 96 ||
dhātrī vidhātrī vikrāntā dhvastā mūrchā ca mūrchanī |
damanī dharmiṇī damyā chēdinī tāpinī tapī || 97 ||
bandhinī bādhinī bandhā bōdhātītā budhapriyā |
hariṇī hāriṇī hantrī dhariṇī dhāriṇī dharā || 98 ||
visādhinī sādhinī ca sandhyā saṅgōpanī priyā |
rēvatī kālakarṇī ca siddhirlakṣmīrarundhatī || 99 ||
dharmapriyā dharmaratiḥ dharmiṣṭhā dharmacāriṇī |
vyuṣṭiḥ khyātiḥ sinīvālī kuhūḥ r̥tumatī mr̥tiḥ || 100 ||
tvāṣṭrī vairōcanī maitrī nīrajā kaiṭabhēśvarī |
bhramaṇī bhrāmaṇī bhrāmā bhramarī bhrāmarī bhramā || 101 ||
niṣkalā kalahā nītā kaulākārā kalēbarā |
vidyujjihvā varṣiṇī ca hiraṇyākṣanipātinī || 102 ||
jitakāmā kāmr̥gayā kōlā kalpāṅginī kalā | [kāmagamā]
pradhānā tārakā tārā hitātmā hitabhēdinī || 103 ||
durakṣarā parabrahma mahādānā mahāhavā |
vāruṇī vyaruṇī vāṇī vīṇā vēṇī vihaṅgamā || 104 ||
mōdapriyā mōdakinī plavanī plāvinī plutiḥ |
ajarā lōhitā lākṣā prataptā viśvabhōjinī || 105 ||
manō buddhirahaṅkāraḥ kṣētrajñā kṣētrapālikā |
caturvēdā caturbhārā caturantā carupriyā || 106 ||
carviṇī cōriṇī cārī śāṅkarī carmabhairavī |
nirlēpā niṣprapañcā ca praśāntā nityavigrahā || 107 ||
stavyā stavapriyā vyālā gururāśritavatsalā |
niṣkalaṅkā nirālambā nirdvandvā niṣparigrahā || 108 ||
nirguṇā nirmalā nityā nirīhā niraghā navā |
nirindriyā nirābhāsā nirmōhā nītināyikā || 109 ||
nirindhanā niṣkalā ca līlākārā nirāmayā |
muṇḍā virūpā vikr̥tā piṅgalākṣī guṇōttarā || 110 ||
padmagarbhā mahāgarbhā viśvagarbhā vilakṣaṇā |
paramātmā parēśānī parā pārā parantapā || 111 ||
saṁsārasētuḥ krūrākṣī mūrchāmuktā manupriyā | [magnā]
vismayā durjayā dakṣā danuhantrī dayālayā || 112 ||
parabrahmā:’:’nandarūpā sarvasiddhividhāyinī | ōm |
ēvamuḍḍāmarātantrānmayōddhr̥tya prakāśitam || 113 ||
gōpanīyaṁ prayatnēna nākhyēyaṁ yasya kasyacit |
yadīcchasi drutaṁ siddhimaiśvaryaṁ cirajīvitām || 114 ||
ārōgyaṁ nr̥pasammānaṁ dānānyasya tu kīrtayēt |
nāmnāṁ sahasraṁ vārāhyāḥ mayā tē samudīritam || 115 ||
yaḥ paṭhēcchr̥ṇuyādvāpi sarvapāpaiḥ pramucyatē |
aśvamēdhasahasrasya vājapēyaśatasya ca || 116 ||
puṇḍarīkāyutasyāpi phalaṁ pāṭhāt prajāyatē |
paṭhataḥ sarvabhāvēna sarvā syuḥ siddhayaḥ karē || 117 ||
jāyatē mahadaiśvaryaṁ sarvēṣāṁ dayitō bhavēt |
ghanasārāyatē vahniragādhōbdhiḥ kaṇāyatē || 118 ||
siddhayaśca tr̥ṇāyantē viṣamapyamr̥tāyatē |
hārāyantē mahāsarpāḥ siṁhaḥ krīḍāmr̥gāyatē || 119 ||
dāsāyantē mahīpālā jaganmitrāyatē:’khilam |
tasmānnāmnāṁ sahasrēṇa stutā sā jagadambikā |
prayacchatyakhilān kāmān dēhāntē paramāṁ gatim || 120 ||
iti uḍḍāmaratantrē śrī ādivārāhī sahasranāma stōtram ||
See more śrī vārāhī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.