Site icon Stotra Nidhi

Sri Sudarshana Vimsathi – śrī sudarśana vimśati

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ṣaṭkōṇāntaramadhyapadmanilayaṁ tatsandhidiṣṭhānanaṁ
cakrādyāyudhacārubhūṣaṇabhujaṁ sajvālakēśōdayam |
vastrālēpanamālyavigrahatanuṁ taṁ phālanētraṁ guṇaiḥ
pratyālīḍhapadāmbujaṁ trinayanaṁ cakrādhirājaṁ bhajē || 1 ||

śaṅkhaṁ śārṅgaṁ sakhēṭaṁ halaparaśu gadā kunta pāśān dadhānaṁ
anyairvāmaiśca cakrēṣvasi musalalasadvajraśūlāṁ kuśāgnīn |
jvālākēśaṁ trinētraṁ jvaladanalanibhaṁ hārakēyūrabhūṣaṁ
dhyāyē ṣaṭkōṇa saṁsthaṁ sakala ripujana prāṇasaṁhāra cakram || 2 ||

vyāpti vyāptāntarikṣaṁ kṣaradaruṇa nibhā vāsitā śāntarālaṁ
daṁṣṭrā niṣṭhyūta vahni pravirala śabalādabhraśubhrāṭ-ṭahāsam |
śaṅkhāri śrī gadāmbhōruha musala dhanuḥ pāśa dīptāṅkuśāḍyaiḥ
dōrbhiḥ piṅgākṣavēṣaṁ praṇamata śirasā viṣṇu cakrābhidānam || 3 ||

dhyāyē caturbhujaṁ dēvaṁ śaṅkha cakra varābhayam |
dhyāyē sudarśanaṁ vīraṁ sarvakāryārtha siddhayē || 4 ||

sudarśana namastē:’stu namastē śatrusaṁhara |
arcayāmyupacārēṇa viṣṇurūpāya tē namaḥ || 5 ||

cakradvayaṁ cāṅkuśapāśayuktaṁ
caturbhujaṁ bhīkara siṁhavaktram |
nētratrayālaṅkr̥ta nirmalāṅgaṁ
namāmi saudarśana nārasiṁham || 6 ||

śaṅkha cakra dharaṁ dēvaṁ jvālācakramayaṁ harim |
rōgaghnaṁ paramānandaṁ cintitārtha pradāyakam || 7 ||

hr̥tpaṅkajē samāsīnaṁ jvālāmaya sudarśanam |
śaṅkha cakrāmbuja gadā bhūṣitaṁ rōhanāśanam || 8 ||

dhyāyētsaudarśanaṁ dēvaṁ ātmarakṣākaraṁ prabhum |
jvālāmālā parītaṁ ca dhyāyē hr̥dayapaṅkajē || 9 ||

dhyāyē sudarśanaṁ dēvaṁ khēdanaṁ paravidyayōḥ |
sūryakōṭipratīkāśaṁ dhyāyē hr̥daya paṅkajē || 10 ||

śaṅkha cakra dharaṁ dēvaṁ kōṭisūrya samaprabham |
śatrūṇāṁ māraṇārthaṁ ca astracakraṁ namāmyaham || 11 ||

pāśāṅkuśadharaṁ dēvaṁ paripūrṇa kr̥pākaram |
vaśīkaraṇabāṇāya samyaksaudarśanāya ca || 12 ||

raktavastradharaṁ dēvaṁ raktamālyānulēpanam |
vandē:’haṁ vaśya bāṇāya cakrarājāya tē namaḥ || 13 ||

pāśāṅkuśaṁ śakti śūlaṁ caturbāhuṁ trilōcanam |
sammōhanakaraṁ vīraṁ dhyāyē saudarśanēśvaram || 14 ||

sammōhanāstrarājāya namaḥ saudarśanāya ca |
mōhanārthaṁ bhajāmyāśu sammōhaya jagatrayam || 15 ||

jvālāmālānibhaṁ dēvaṁ sahasrakarasamyutam |
śatru māraṇa kāryēṣu bhajē hr̥ccakranāyakam || 16 ||

ākarṣaṇakaraṁ dēvaṁ pāśāṅkuśadharaṁ harim |
sammōhākarṣaṇāstraṁ ca dhr̥ta nārāyaṇaṁ prabhum || 17 ||

cakrarāja namastēstu sarvākarṣaṇa sāyaka |
ākarṣaya jagannātha śaraṇaṁ tvāṁ gatōsmyaham || 18 ||

cakrādyāyudha cāru ṣōḍaśabhujaṁ sa jvāla kēśōjjvalaṁ
cakraṁ śaṅkha gadābja śūla śaradhīṁścāpaṁ ca pāśāṅkuśau |
kuntaṁ carmahalaṁ bhuśuṇḍi paraśū vajraṁ tathā tarjanīṁ
hētiṁ ṣōḍaśadhāriṇaṁ ripuharaṁ śrīcakrarājaṁ bhajē || 19 ||

siṁhāsana samāsīnaṁ dēvaṁ cakraṁ surēśvaraṁ
śrōtuṁ cakrēśa kavacamabruvan surasattamāḥ |
dēva dēva sahasrākṣa daityāntaka śacīpatē
tvayā saudarśinīṁ rakṣāṁ śrōtumicchāmahē vayam || 20 ||


tadanantaraṁ śrī sudarśana kavacam paṭhatu |

See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments