Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sphuṭaṁ sphaṭikasaprabhaṁ sphuṭitahārakaśrījaṭaṁ
śaśāṅkadalaśēkharaṁ kapilaphullanētratrayam |
tarakṣuvarakr̥ttimadbhujagabhūṣaṇaṁ bhūtima-
tkadā nu śitikaṇṭha tē vapuravēkṣatē vīkṣaṇam || 1 ||
trilōcana vilōcanē lasati tē lalāmāyitē
smarō niyamaghasmarō niyamināmabhūdbhasmasāt |
svabhaktilatayā vaśīkr̥tapatī satīyaṁ satī
svabhaktavaśatō bhavānapi vaśī prasīda prabhō || 2 ||
mahēśa mahitō:’si tatpuruṣa pūruṣāgryō bhavā-
naghōraripughōra tē:’navama vāmadēvāñjaliḥ |
namassapadi jāta tē tvamiti pañcarūpōcita-
prapañcacayapañcavr̥nmama manastamastāḍaya || 3 ||
rasāghanarasānalānilaviyadvivasvadvidhu-
prayaṣṭr̥ṣu niviṣṭamityaja bhajāmi mūrtyaṣṭakam |
praśāntamuta bhīṣaṇaṁ bhuvanamōhanaṁ cētyahō
vapūṁṣi guṇabhūṣitēhamahamātmanō:’haṁ bhidē || 4 ||
vimuktiparamādhvanāṁ tava ṣaḍadhvanāmāspadaṁ
padaṁ nigamavēdinō jagati vāmadēvādayaḥ |
kathañcidupaśikṣitā bhagavataiva saṁvidratē
vayaṁ tu viralāntarāḥ kathamumēśa tanmanmahē || 5 ||
kaṭhōritakuṭhārayā lalitaśūlayā vāhayā
raṇaḍḍamaruṇā sphuraddhariṇayā sakhaṭvāṅgayā |
calābhiracalābhirapyagaṇitābhirunmr̥tyata-
ścaturdaśa jaganti tē jayajayētyayurvismayam || 6 ||
purā tripurarandhanaṁ vividhadaityavidhvaṁsanaṁ
parākramaparamparā api parā na tē vismayaḥ |
amarṣibalaharṣitakṣubhitavr̥ttanētrōjjvala-
jjvalajjvalanahēlayā śalabhitaṁ hi lōkatrayam || 7 ||
sahasranayanō guhassahasahasraraśmirvidhuḥ
br̥haspatirutāppatissasurasiddhavidyādharāḥ |
bhavatpadaparāyaṇāśśriyamimāṁ yayuḥ prārthitāṁ
bhavān suratarurbhr̥śaṁ śiva śivāṁ śivāvallabhām || 8 ||
tava priyatamādatipriyatamaṁ sadaivāntaraṁ
payasyupahitaṁ ghr̥taṁ svayamiva śriyō vallabham |
vibuddhya laghubuddhayassvaparapakṣalakṣyāyitaṁ
paṭhanti hi luṭhanti tē śaṭhahr̥daśśucā śuṇṭhitāḥ || 9 ||
nivāsanilayācitā tava śirastatirmālikā
kapālamapi tē karē tvamaśivō:’syanantardhiyām |
tathāpi bhavataḥ padaṁ śivaśivētyadō jalpatā-
makiñcana na kiñcana vr̥jinamasti bhasmī bhavēt || 10 ||
tvamēva kila kāmadhuksakalakāmamāpūrayan
sadā trinayanō bhavānvahasi cātrinētrōdbhavam |
viṣaṁ viṣadharāndadhatpibasi tēna cānandavā-
nniruddhacaritōcitā jagadadhīśa tē bhikṣutā || 11 ||
namaḥ śivaśivā śivāśiva śivārtha kr̥ntāśivaṁ
namō haraharā harāhara harāntarīṁ mē dr̥śam |
namō bhavabhavā bhavaprabhavabhūtayē mē bhavā-
nnamō mr̥ḍa namō namō nama umēśa tubhyaṁ namaḥ || 12 ||
satāṁ śravaṇapaddhatiṁ saratu sannatōktētyasau
śivasya karuṇāṅkurātpratikr̥tātmadā sōcitā |
iti prathitamānasō vyathita nāma nārāyaṇaḥ
śivastutimimāṁ śivāṁ likucisūrisūnussudhīḥ || 13 ||
iti śrīlikucisūrisūnu nārāyaṇācāryaviracitā śrī śivastutiḥ |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.