Site icon Stotra Nidhi

Sri Shiva Stuti – śrī śiva stutiḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

sphuṭaṁ sphaṭikasaprabhaṁ sphuṭitahārakaśrījaṭaṁ
śaśāṅkadalaśēkharaṁ kapilaphullanētratrayam |
tarakṣuvarakr̥ttimadbhujagabhūṣaṇaṁ bhūtima-
tkadā nu śitikaṇṭha tē vapuravēkṣatē vīkṣaṇam || 1 ||

trilōcana vilōcanē lasati tē lalāmāyitē
smarō niyamaghasmarō niyamināmabhūdbhasmasāt |
svabhaktilatayā vaśīkr̥tapatī satīyaṁ satī
svabhaktavaśatō bhavānapi vaśī prasīda prabhō || 2 ||

mahēśa mahitō:’si tatpuruṣa pūruṣāgryō bhavā-
naghōraripughōra tē:’navama vāmadēvāñjaliḥ |
namassapadi jāta tē tvamiti pañcarūpōcita-
prapañcacayapañcavr̥nmama manastamastāḍaya || 3 ||

rasāghanarasānalānilaviyadvivasvadvidhu-
prayaṣṭr̥ṣu niviṣṭamityaja bhajāmi mūrtyaṣṭakam |
praśāntamuta bhīṣaṇaṁ bhuvanamōhanaṁ cētyahō
vapūṁṣi guṇabhūṣitēhamahamātmanō:’haṁ bhidē || 4 ||

vimuktiparamādhvanāṁ tava ṣaḍadhvanāmāspadaṁ
padaṁ nigamavēdinō jagati vāmadēvādayaḥ |
kathañcidupaśikṣitā bhagavataiva saṁvidratē
vayaṁ tu viralāntarāḥ kathamumēśa tanmanmahē || 5 ||

kaṭhōritakuṭhārayā lalitaśūlayā vāhayā
raṇaḍḍamaruṇā sphuraddhariṇayā sakhaṭvāṅgayā |
calābhiracalābhirapyagaṇitābhirunmr̥tyata-
ścaturdaśa jaganti tē jayajayētyayurvismayam || 6 ||

purā tripurarandhanaṁ vividhadaityavidhvaṁsanaṁ
parākramaparamparā api parā na tē vismayaḥ |
amarṣibalaharṣitakṣubhitavr̥ttanētrōjjvala-
jjvalajjvalanahēlayā śalabhitaṁ hi lōkatrayam || 7 ||

sahasranayanō guhassahasahasraraśmirvidhuḥ
br̥haspatirutāppatissasurasiddhavidyādharāḥ |
bhavatpadaparāyaṇāśśriyamimāṁ yayuḥ prārthitāṁ
bhavān suratarurbhr̥śaṁ śiva śivāṁ śivāvallabhām || 8 ||

tava priyatamādatipriyatamaṁ sadaivāntaraṁ
payasyupahitaṁ ghr̥taṁ svayamiva śriyō vallabham |
vibuddhya laghubuddhayassvaparapakṣalakṣyāyitaṁ
paṭhanti hi luṭhanti tē śaṭhahr̥daśśucā śuṇṭhitāḥ || 9 ||

nivāsanilayācitā tava śirastatirmālikā
kapālamapi tē karē tvamaśivō:’syanantardhiyām |
tathāpi bhavataḥ padaṁ śivaśivētyadō jalpatā-
makiñcana na kiñcana vr̥jinamasti bhasmī bhavēt || 10 ||

tvamēva kila kāmadhuksakalakāmamāpūrayan
sadā trinayanō bhavānvahasi cātrinētrōdbhavam |
viṣaṁ viṣadharāndadhatpibasi tēna cānandavā-
nniruddhacaritōcitā jagadadhīśa tē bhikṣutā || 11 ||

namaḥ śivaśivā śivāśiva śivārtha kr̥ntāśivaṁ
namō haraharā harāhara harāntarīṁ mē dr̥śam |
namō bhavabhavā bhavaprabhavabhūtayē mē bhavā-
nnamō mr̥ḍa namō namō nama umēśa tubhyaṁ namaḥ || 12 ||

satāṁ śravaṇapaddhatiṁ saratu sannatōktētyasau
śivasya karuṇāṅkurātpratikr̥tātmadā sōcitā |
iti prathitamānasō vyathita nāma nārāyaṇaḥ
śivastutimimāṁ śivāṁ likucisūrisūnussudhīḥ || 13 ||

iti śrīlikucisūrisūnu nārāyaṇācāryaviracitā śrī śivastutiḥ |


See more śrī śiva stotras for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments