Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
maṅgalaślōkāḥ |
maṅgalaṁ bhagavānviṣṇurmaṅgalaṁ madhusūdanaḥ |
maṅgalaṁ puṇḍarīkākṣō maṅgalaṁ garuḍadhvajaḥ || 1
maṅgalaṁ kōsalēndrāya mahanīyaguṇābdhayē |
cakravartitanūjāya sārvabhaumāya maṅgalam || 2
vēdavēdāntavēdyāya mēghaśyāmalamūrtayē |
puṁsāṁ mōhanarūpāya puṇyaślōkāya maṅgalam || 3
viśvāmitrāntaraṅgāya mithilānagarīpatēḥ |
bhāgyānāṁ paripākāya bhavyarūpāya maṅgalam || 4
pitr̥bhaktāya satataṁ bhrātr̥bhiḥ saha sītayā |
nanditākhilalōkāya rāmacandrāya maṅgalam || 5
tyaktasākētavāsāya citrakūṭavihāriṇē |
sēvyāya sarvayamināṁ dhīrōdāttāya maṅgalam || 6
saumitriṇā ca jānakyā cāpabāṇāsidhāriṇā |
saṁsēvyāya sadā bhaktyā sānujāyāstu maṅgalam || 7
daṇḍakāraṇyavāsāya khaṇḍitāmaraśatravē |
gr̥dhrarājāya bhaktāya muktidāyāstu maṅgalam || 8
sādaraṁ śabarīdattaphalamūlābhilāṣiṇē |
saulabhyaparipūrṇāya sattvōdyuktāya maṅgalam || 9
hanūmatsamavētāya harīśābhīṣṭadāyinē |
vālipramathanāyāstu mahādhīrāya maṅgalam || 10
śrīmatē raghuvīrāya sētulaṅghitasindhavē |
jitarākṣasarājāya raṇadhīrāya maṅgalam || 11
āsādya nagarīṁ divyāmabhiṣiktāya sītayā |
rājādhirājarājāya rāmabhadrāya maṅgalam || 12
vibhīṣaṇakr̥tē prītyā viśvābhīṣṭapradāyinē |
jānakīprāṇanāthāya sadā rāmāya maṅgalam || 13
—-
śrīrāmaṁ trijagadguruṁ suravaraṁ sītāmanōnāyakaṁ
śyāmāṅgaṁ śaśikōṭipūrṇavadanaṁ cañcatkalākaustubham |
saumyaṁ satyaguṇōttamaṁ susarayūtīrē vasantaṁ prabhuṁ
trātāraṁ sakalārthasiddhisahitaṁ vandē raghūṇāṁ patim || 14
śrīrāghavaṁ daśarathātmajamapramēyaṁ
sītāpatiṁ raghuvarānvayaratnadīpam |
ājānubāhumaravindadalāyatākṣaṁ
rāmaṁ niśācaravināśakaraṁ namāmi || 15
śrīrāmacandra karuṇākara rāghavēndra
rājēndracandra raghuvaṁśasamudracandra |
sugrīvanētrayugalōtpala-pūrṇacandra
sītāmanaḥkumudacandra namō namastē || 16
sītāmanōmānasarājahaṁsa
saṁsārasantāpahara kṣamāvan |
śrīrāma daityāntaka śāntarūpa
śrītārakabrahma namō namastē || 17
viṣṇō rāghava vāsudēva nr̥harē dēvaughacūḍāmaṇē |
saṁsārārṇavakarṇadhāraka harē kr̥ṣṇāya tubhyaṁ namaḥ || 18
sugrīvādisamastavānaravaraissaṁsēvyamānaṁ sadā |
viśvāmitraparāśarādimunibhissaṁstūyamānaṁ bhajē || 19
rāmaṁ candanaśītalaṁ kṣitisutāmōhākaraṁ śrīkaraṁ
vaidēhīnayanāravindamihiraṁ sampūrṇacandrānanam |
rājānaṁ karuṇāsamētanayanaṁ sītāmanōnandanaṁ
sītādarpaṇacārugaṇḍalalitaṁ vandē sadā rāghavam || 20
jānāti rāma tava nāmaruciṁ mahēśō
jānāti gautamasatī caraṇaprabhāvam |
jānāti dōrbalaparākramamīśacāpō
jānātyamōghapaṭubāṇagatiṁ payōdhiḥ || 21
mātā rāmō matpitā rāmacandrō
bhrātā rāmō matsakhā rāghavēśaḥ |
sarvasvaṁ mē rāmacandrō dāyālu-
rnānyaṁ daivaṁ naiva jānē na jānē || 22
vimalakamalanētraṁ visphurannīlagātraṁ
tapanakulapavitraṁ dānavadhvantamitram |
bhuvanaśubhacaritraṁ bhūmiputrīkalatraṁ
daśarathavaraputraṁ naumi rāmākhyamitram || 23
mārgē mārgē śākhināṁ ratnavēdī
vēdyāṁ vēdyāṁ kinnarībr̥ndagītam |
gītē gītē mañjulālāpagōṣṭhī
gōṣṭhyāṁ gōṣṭhyāṁ tvatkathā rāmacandra || 24
vr̥kṣē vr̥kṣē vīkṣitāḥ pakṣisaṅghāḥ
saṅghē saṅghē mañjulāmōdavākyam |
vākyē vākyē mañjulālāpagōṣṭhī
gōṣṭhyāṁ gōṣṭhyāṁ tvatkathā rāmacandra || 25
duritatimiracandrō duṣṭakañjātacandraḥ
surakuvalayacandrassūryavaṁśābdhicandraḥ |
svajananivahacandraśśatrurājīvacandraḥ
praṇatakumudacandraḥ pātu māṁ rāmacandraḥ || 26
kalyāṇadaṁ kauśikayajñapālaṁ
kalānidhiṁ kāñcanaśailadhīram |
kañjātanētraṁ karuṇāsamudraṁ
kākutstharāmaṁ kalayāmi cittē || 27
rājīvāyatalōcanaṁ raghuvaraṁ nīlōtpalaśyāmalaṁ
mandārāñcitamaṇḍapē sulalitē sauvarṇakē puṣpakē |
āsthānē navaratnarājikhacitē siṁhāsanē saṁsthitaṁ
sītālakṣmaṇalōkapālasahitaṁ vandē munīndrāspadam || 28
dhyāyē rāmaṁ sudhāṁśuṁ natasakalabhavāraṇyatāpaprahāram |
śyāmaṁ śāntaṁ surēndraṁ suramunivinutaṁ kōṭisūryaprakāśam |
sītāsaumitrisēvyaṁ suranarasugamaṁ divyasiṁhāsanastham |
sāyāhnē rāmacandraṁ smitaruciramukhaṁ sarvadā mē prasannam || 29
indranīlamaṇisannibhadēhaṁ
vandanīyamasakr̥nmunibr̥ndaiḥ |
lambamānatulasīvanamālaṁ
cintayāmi satataṁ raghuvīram || 30
sampūrṇacandravadanaṁ sarasīruhākṣaṁ
māṇikyakuṇḍaladharaṁ mukuṭābhirāmam |
cāmpēyagauravasanaṁ śaracāpahastaṁ
śrīrāmacandramaniśaṁ manasā smarāmi || 31
mātuḥ pārśvē carantaṁ maṇimayaśayanē mañjubhūṣāñcitāṅgam |
mandaṁ mandaṁ pibantaṁ mukulitanayanaṁ stanyamanyastanāgram |
aṅgulyāgraiḥ spr̥śantaṁ sukhaparavaśayā sasmitāliṅgitāṅgam |
gāḍhaṁ gāḍhaṁ jananyā kalayatu hr̥dayaṁ māmakaṁ rāmabālam || 32
rāmābhirāmaṁ nayanābhirāmaṁ
vācābhirāmaṁ vadanābhirāmam |
sarvābhirāmaṁ ca sadābhirāmaṁ
vandē sadā dāśarathiṁ ca rāmam || 33
rāśabdōccāramātrēṇa mukhānniryāti pātakāḥ |
punaḥ pravēśabhītyā ca makārastu kavāṭavat || 34
anarghamāṇikyavirājamāna-
śrīpādukālaṅkr̥taśōbhanābhyām |
aśēṣabr̥ndārakavanditābhyāṁ
namō namō rāmapadāmbujābhyām || 35
calatkanakakuṇḍalōllasitadivyagaṇḍasthalaṁ
carācarajaganmayaṁ caraṇapadmagaṅgāśrayam |
caturvidhaphalapradaṁ caramapīṭhamadhyasthitaṁ
cidaṁśamakhilāspadaṁ daśarathātmajaṁ cintayē || 36
sanandanamunipriyaṁ sakalavarṇavēdātmakaṁ
samastanigamāgamasphuritatattvasiṁhāsanam |
sahasranayanābjajādyamarabr̥ndasaṁsēvitaṁ
samaṣṭipuravallabhaṁ daśarathātmajaṁ cintayē || 37
jāgratsvapnasuṣupti-kālavilasattattvātmacinmātrakaṁ
caitanyātmakamādhipāparahitaṁ bhūmyāditanmātrakam |
śāmbhavyādisamastayōgakulakaṁ sāṅkhyāditattvātparaṁ
śabdāvācyamahaṁ namāmi satataṁ vyutpattināśātparam || 38
ikṣvākuvaṁśārṇavajātaratnaṁ
sītāṅganāyauvanabhāgyaratnam |
vaikuṇṭharatnaṁ mama bhāgyaratnaṁ
śrīrāmaratnaṁ śirasā namāmi || 39
ikṣvākunandanaṁ sugrīvapūjitaṁ
trailōkyarakṣakaṁ satyasandhaṁ sadā |
rāghavaṁ raghupatiṁ rājīvalōcanaṁ
rāmacandraṁ bhajē rāghavēśaṁ bhajē || 40
bhaktapriyaṁ bhaktasamādhigamyaṁ
cintāharaṁ cintitakāmadhēnum |
sūryēndukōṭidyutibhāsvaraṁ taṁ
rāmaṁ bhajē rāghavarāmacandram || 41
śrīrāmaṁ janakakṣitīśvarasutāvaktrāmbujāhāriṇaṁ
śrīmadbhānukulābdhikaustubhamaṇiṁ śrīratnavakṣassthalam |
śrīkaṇṭhādyamaraugharatnamakuṭālaṅkārapādāmbujaṁ
śrīvatsōjjvalamindranīlasadr̥śaṁ śrīrāmacandraṁ bhajē || 42
rāmacandra caritākathāmr̥taṁ
lakṣmaṇāgrajaguṇānukīrtanam |
rāghavēśa tava pādasēvanaṁ
sambhavantu mama janmajanmani || 43
ajñānasambhava-bhavāmbudhibāḍabāgni-
ravyaktatattvanikarapraṇavādhirūḍhaḥ |
sītāsamētamanujēna hr̥dantarālē
prāṇaprayāṇasamayē mama sannidhattē || 44
rāmō matkuladaivataṁ sakaruṇaṁ rāmaṁ bhajē sādaraṁ
rāmēṇākhilaghōrapāpanihatī rāmāya tasmai namaḥ |
rāmānnāsti jagatrayaikasulabhō rāmasya dāsō:’smyahaṁ
rāmē prītiratīva mē kulagurō śrīrāma rakṣasva mām || 45
vaidēhīsahitaṁ suradrumatalē haimē mahāmaṇṭapē |
madhyēpuṣpakamāsanē maṇimayē vīrāsanē saṁsthitam |
agrē vācayati prabhañjanasutē tattvaṁ munibhyaḥ param |
vyākhyāntaṁ bharatādibhiḥ parivr̥taṁ rāmaṁ bhajē śyāmalam || 46
vāmē bhūmisutā purastu hanumānpaścātsumitrāsuta-
śśatrughnō bharataśca pārśvadalayōrvāyvādikōṇēṣvapi |
sugrīvaśca vibhīṣaṇaśca yuvarāṭ tārāsutō jāmbavān
madhyē nīlasarōjakōmalaruciṁ rāmaṁ bhajē śyāmalam || 47
kēyūrāṅgadakaṅkaṇairmaṇigaṇairvairōcamānaṁ sadā
rākāparvaṇicandrakōṭisadr̥śaṁ chatrēṇa vairājitam |
hēmastambhasahasraṣōḍaśayutē madhyē mahāmaṇḍapē
dēvēśaṁ bharatādibhiḥ parivr̥taṁ rāmaṁ bhajē śyāmalam || 48
sākētē śaradindukundadhavalē saughē mahāmaṇṭapē |
paryastāgarudhūpadhūmapaṭalē karpūradīpōjjvalē |
sugrīvāṅgadavāyuputrasahitaṁ saumitriṇā sēvitaṁ
līlāmānuṣavigrahaṁ raghupatiṁ rāmaṁ bhajē śyāmalam || 49
śāntaṁ śāradacandrakōṭisadr̥śaṁ candrābhirāmānanaṁ
candrārkāgnivikāsikuṇḍaladharaṁ candrāvataṁsastutam |
vīṇāpustakasākṣasūtravilasadvyākhyānamudrākaraṁ
dēvēśaṁ bharatādibhiḥ parivr̥taṁ rāmaṁ bhajē śyāmalam || 50
rāmaṁ rākṣasamardanaṁ raghupatiṁ śakrārividhvaṁsinaṁ
sugrīvēpsitarājyadaṁ surapatēḥ putrāntakaṁ śār̆ṅgiṇam |
bhaktānāmabhayapradaṁ bhayaharaṁ pāpaughavidhvaṁsinaṁ
sītāsēvitapādapadmayugalaṁ rāmaṁ bhajē śyāmalam || 51
kandarpāyutakōṭikōṭitulitaṁ kālāmbudaśyāmalaṁ
kambugrīvamudārakaustubhadharaṁ karṇāvataṁsōtpalam |
kastūrītilakōjjvalaṁ smitamukhaṁ cinmudrayālaṅkr̥taṁ
sītālakṣmaṇavāyuputrasahitaṁ siṁhāsanasthaṁ bhajē || 52
sākētē navaratnapaṅktikhacitē citradhvajālaṅkr̥tē
vāsē svarṇamayē dalāṣṭalalitē padmē vimānōttamē |
āsīnaṁ bharatādisōdarajanaiḥ śākhāmr̥gaiḥ kinnaraiḥ
dikpālairmunipuṅgavairnr̥pagaṇaissaṁsēvyamānaṁ bhajē || 53
kastūrīghanasārakuṅkumalasacchrīcandanālaṅkr̥taṁ
kandarpādhikasundaraṁ ghananibhaṁ kākutsthavaṁśadhvajam |
kalyāṇāmbharavēṣṭitaṁ kamalayā yuktaṁ kalāvallabhaṁ
kalyāṇācalakārmukapriyasakhaṁ kalyāṇarāmaṁ bhajē || 54
muktērmūlaṁ munivarahr̥dānandakandaṁ mukundaṁ
kūṭasthākhyaṁ sakalavaradaṁ sarvacaitanyarūpam |
nādātītaṁ kamalanilayaṁ nādanādāntatattvaṁ
nādātītaṁ prakr̥tirahitaṁ rāmacandraṁ bhajē:’ham || 55
tārākāraṁ nikhilanilayaṁ tattvamasyādilakṣyaṁ
śabdāvācyaṁ triguṇarahitaṁ vyōmamaṅguṣṭhamātram |
nirvāṇākhyaṁ saguṇamaguṇavyōmarandhrāntarasthaṁ
sauṣumnāntaḥ praṇavasahitaṁ rāmacandraṁ bhajē:’ham || 56
nijānandākāraṁ nigamaturagārādhitapadaṁ
parabrahmānandaṁ paramapadagaṁ pāpaharaṇam |
kr̥pāpārāvāraṁ paramapuruṣaṁ padmanilayaṁ
bhajē rāmaṁ śyāmaṁ prakr̥tirahitaṁ nirguṇamaham || 57
sākētē nagarē samastamahimādhārē jaganmōhanē
ratnastambhasahasramaṇṭapamahāsiṁhāsanē sāmbujē |
viśvāmitravasiṣṭhagautamaśukavyāsādibhirmaunibhiḥ
dhyēyaṁ lakṣmaṇalōkapālasahitaṁ sītāsamētaṁ bhajē || 58
rāmaṁ śyāmābhirāmaṁ raviśaśinayanaṁ kōṭisūryaprakāśaṁ
divyaṁ divyāstrapāṇiṁ śaramukhaśaradhiṁ cārukōḍaṇḍahastam |
kālaṁ kālāgnirudraṁ ripukuladahanaṁ vighnavicchēdadakṣaṁ
bhīmaṁ bhīmāṭ-ṭahāsaṁ sakalabhayaharaṁ rāmacandraṁ bhajē:’ham || 59
śrīrāmaṁ bhuvanaikasundaratanuṁ dhārādharaśyāmalaṁ
rājīvāyatalōcanaṁ raghuvaraṁ rākēndubimbānanam |
kōdaṇḍādinijāyudhāśritabhujairbhrāntaṁ vidēhātmajā-
dhīśaṁ bhaktajanāvanaṁ raghuvaraṁ śrīrāmacandraṁ bhajē || 60
śrīvatsāṅkamudārakaustubhalasatpītāmbarālaṅkr̥taṁ
nānāratnavirājamānamakuṭaṁ nīlāmbudaśyāmalam |
kastūrīghanasāracarcitatanuṁ mandāramālādharaṁ
kandarpāyutasundaraṁ raghupatiṁ sītāsamētaṁ bhajē || 61
sadānandadēvē sahasrārapadmē
galaccandrapīyūṣadhārāmr̥tāntē |
sthitaṁ rāmamūrtiṁ niṣēvē niṣēvē-
:’nyadaivaṁ na sēvē na sēvē na sēvē || 62
sudhābhāsitadvīpamadhyē vimānē
suparvālivr̥kṣōjjvalē śēṣatalpē |
niṣaṇṇaṁ ramāṅkaṁ niṣēvē niṣēvē-
:’nyadaivaṁ na sēvē na sēvē na sēvē || 63
cidaṁśaṁ samānandamānandakandaṁ
suṣumnākhyarandhrāntarālē ca haṁsam |
sacakraṁ saśaṅkhaṁ sapītāmbarāṅkaṁ
parañcānyadaivaṁ na jānē na jānē || 64
caturvēdakūṭōllasatkāraṇākhyaṁ
sphuraddivyavaimānikē bhōgitalpē |
parandhāmamūrtiṁ niṣaṇṇaṁ niṣēvē
niṣēvē:’nyadaivaṁ na sēvē na sēvē || 65
siṁhāsanasthaṁ surasēvitavyaṁ
ratnāṅkitālaṅkr̥tapādapadmam |
sītāsamētaṁ śaśisūryanētraṁ
rāmaṁ bhajē rāghava rāmacandram || 66
rāmaṁ purāṇapuruṣaṁ ramaṇīyavēṣaṁ
rājādhirājamakuṭārcitapādapīṭham |
sītāpatiṁ sunayanaṁ jagadēkavīraṁ
śrīrāmacandramaniśaṁ kalayāmi cittē || 67
parānandavastusvarūpādisākṣiṁ
parabrahmagamyaṁ parañjyōtimūrtim |
parāśaktimitrā:’priyārādhitāṅghriṁ
parandhāmarūpaṁ bhajē rāmacandram || 68
mandasmitaṁ kuṇḍalagaṇḍabhāgaṁ
pītāmbaraṁ bhūṣaṇabhūṣitāṅgam |
nīlōtpalāṅgaṁ bhuvanaikamitraṁ
rāmaṁ bhajē rāghava rāmacandram || 69
acintyamavyaktamanantarūpa-
madvaitamānandamanādigamyam |
puṇyasvarūpaṁ puruṣōttamākhyaṁ
rāmaṁ bhajē rāghava rāmacandram || 70
padmāsanasthaṁ surasēvitavyaṁ
padmālayānandakaṭākṣavīkṣyam |
gandharvavidyādharagīyamānaṁ
rāmaṁ bhajē rāghava rāmacandram || 71
anantakīrtiṁ varadaṁ prasannaṁ
padmāsanaṁ sēvakapārijātam |
rājādhirājaṁ raghuvīrakētuṁ
rāmaṁ bhajē rāghava rāmacandram || 72
sugrīvamitraṁ sujanānurūpaṁ
laṅkāharaṁ rākṣasavaṁśanāśam |
vēdāśrayāṅgaṁ vipulāyatākṣaṁ
rāmaṁ bhajē rāghava rāmacandram || 73
sakr̥tpraṇatarakṣāyāṁ sākṣī yasya vibhīṣaṇaḥ |
sāparādhapratīkāraḥ sa śrīrāmō gatirmama || 74
phalamūlāśinau dāntau tāpasau dharmacāriṇau |
rakṣaḥkulavihantārau bhrātarau rāmalakṣmaṇau || 75
taruṇau rūpasampannau sukumārau mahābalau |
puṇḍarīka viśālākṣau cīrakr̥ṣṇājināmbarau || 76
kausalyānayanēnduṁ daśarathamukhāravindamārtāṇḍam |
sītāmānasahaṁsaṁ rāmaṁ rājīvalōcanaṁ vandē || 77
bharjanaṁ bhavabījānāṁ mārjanaṁ sukhasampadām |
tarjanaṁ yamadūtānāṁ rāmarāmēti kīrtanam || 78
na jānē jānakī jānē rāma tvannāmavaibhavam |
sarvēśō bhagavān śambhurvālmīkirvētti vā navā || 79
karataladhr̥tacāpaṁ kālamēghasvarūpaṁ
sarasijadalanētraṁ cāruhāsaṁ sugātram |
vicinutavanavāsaṁ vikramōdagravēṣaṁ
praṇamata raghunāthaṁ jānakīprāṇanātham || 80
vidyutsphuranmakarakuṇḍaladīptacāru-
gaṇḍasthalaṁ maṇikirīṭavirājamānam |
pītāmbaraṁ jaladanīlamudārakāntiṁ
śrīrāmacandramaniśaṁ kalayāmi cittē || 81
ratnōllasajjvalitakuṇḍalagaṇḍabhāgaṁ
kastūrikātilakaśōbhitaphālabhāgam |
karṇāntadīrghanayanaṁ karuṇākaṭākṣaṁ
śrīrāmacandra mukhamātmani sannidhattam || 82
vaidēhīsahitaṁ ca lakṣmaṇayutaṁ kaikēyiputrānvitaṁ
sugrīvaṁ ca vibhīṣaṇānilasutau nīlaṁ nalaṁ sāṅgadam |
viśvāmitravasiṣṭhagautamabharadvājādikān mānayan
rāmō mārutisēvitaḥ smaratu māṁ sāmrājyasiṁhāsanē || 83
sakalaguṇanidhānaṁ yōgibhisstūyamānaṁ
bhajitasuravimānaṁ rakṣitēndrādimānam |
mahitavr̥ṣabhayānaṁ sītayā śōbhamānaṁ
smaratu hr̥dayabhānuṁ brahmarāmābhirāmam || 84
tridaśakumudacandrō dānavāmbhōjacandrō
duritatimiracandrō yōgināṁ jñānacandraḥ |
praṇatanayanacandrō maithilīnētracandrō
daśamukharipucandraḥ pātu māṁ rāmacandraḥ || 85
yannāmaiva sahasranāmasadr̥śaṁ yannāma vēdaissamaṁ
yannāmāṅkitavākya-māsurabalastrīgarbhavicchēdanam |
yannāma śvapacāryabhēdarahitaṁ muktipradānōjjvalaṁ
tannāmā:’laghurāmarāmaramaṇaṁ śrīrāmanāmāmr̥tam || 86
rājīvanētra raghupuṅgava rāmabhadra
rākēndubimbasadr̥śānana nīlagātra |
rāmā:’bhirāma raghuvaṁśasamudbhava tvaṁ
śrīrāmacandra mama dēhi karāvalambam || 87
māṇikyamañjīrapadāravindaṁ
rāmārkasamphullamukhāravindam |
bhaktābhayaprāpikarāravindāṁ
dēvīṁ bhajē rāghavavallabhāṁ tām || 88
jayatu vijayakārī jānakīmōdakārī
tapanakulavihārī daṇḍakāraṇyacārī |
daśavadanakuṭhārī daityavicchēdakārī
maṇimakuṭakadhārī caṇḍakōdaṇḍadhārī || 89
rāmaḥ pitā raghava ēva mātā
rāmassubandhuśca sakhā hitaśca |
rāmō gururmē paramaṁ ca daivaṁ
rāmaṁ vinā nā:’nyamahaṁ smarāmi || 90
śrīrāma mē tvaṁ hi pitā ca mātā
śrīrāma mē tvaṁ hi suhr̥cca bandhuḥ |
śrīrāma mē tvaṁ hi guruśca gōṣṭhī
śrīrāma mē tvaṁ hi samastamēva || 91
rāmacandracaritāmr̥tapānaṁ
sōmapānaśatakōṭisamānam |
sōmapānaśatakōṭibhirīyā-
jjanma naiti raghunāyakanāmnā || 92
rāma rāma dayāsindhō rāvaṇārē jagatpatē |
tvatpādakamalāsakti-rbhavējjanmani janmani || 93
śrīrāmacandrēti dayāparēti
bhaktapriyēti bhavabandhanamōcanēti |
nāthēti nāgaśayanēti sadā stuvantaṁ
māṁ pāhi bhītamaniśaṁ kr̥paṇaṁ kr̥pālō || 94
ayōdhyānātha rājēndra sītākānta jagatpatē |
śrīrāma puṇḍarīkākṣa rāmacandra namō:’stu tē || 95
hē rāma hē ramaṇa hē jagadēkavīra
hē nātha hē raghupatē karuṇālavāla |
hē jānakīramaṇa hē jagadēkabandhō
māṁ pāhi dīnamaniśaṁ kr̥paṇaṁ kr̥taghnam || 96
jānāti rāma tava tattvagatiṁ hanūmān |
jānāti rāma tava sakhyagatiṁ kapīśaḥ |
jānāti rāma tava yuddhagatiṁ daśāsyō |
jānāti rāma dhanadānuja ēva satyam || 97
sēvyaṁ śrīrāmamantraṁ śravaṇaśubhakaraṁ śrēṣṭhasujñānimantraṁ
stavyaṁ śrīrāmamantraṁ narakaduritadurvāranirghātamantram |
bhavyaṁ śrīrāmamantraṁ bhajatu bhajatu saṁsāranistāramantraṁ
divyaṁ śrīrāmamantraṁ divi bhuvi vilasanmōkṣarakṣaikamantram || 98
nikhilanilayamantraṁ nityatattvākhyamantraṁ
bhavakulaharamantraṁ bhūmijāprāṇamantram |
pavanajanutamantraṁ pārvatīmōkṣamantraṁ
paśupatinijamantraṁ pātu māṁ rāmamantram || 99
praṇavanilayamantraṁ prāṇanirvāṇamantraṁ
prakr̥tipuruṣamantraṁ brahmarudrēndramantram |
prakaṭaduritarāgadvēṣanirṇāśamantraṁ
raghupatinijamantraṁ rāmarāmētimantram || 100
daśarathasutamantraṁ daityasaṁhāramantraṁ
vibudhavinutamantraṁ viśvavikhyātamantram |
munigaṇanutamantraṁ muktimārgaikamantraṁ
raghupatinijamantraṁ rāmarāmētimantram || 101
saṁsārasāgarabhayāpahaviśvamantraṁ
sākṣānmumukṣujanasēvitasiddhamantram |
sāraṅgahastamukhahastanivāsamantraṁ
kaivalyamantramaniśaṁ bhaja rāmamantram || 102
jayatu jayatu mantraṁ janmasāphalyamantraṁ
jananamaraṇabhēdaklēśavicchēdamantram |
sakalanigamamantraṁ sarvaśāstraikamantraṁ
raghupatinijamantraṁ rāmarāmētimantram || 103
jagati viśadamantraṁ jānakīprāṇamantraṁ
vibudhavinutamantraṁ viśvavikhyātamantram |
daśarathasutamantraṁ daityasaṁhāramantraṁ
raghupatinijamantraṁ rāmarāmētimantram || 104
brahmādiyōgimunipūjitasiddhamantraṁ
dāridryaduḥkhabhavarōgavināśamantram |
saṁsārasāgarasamuttaraṇaikamantraṁ
vandē mahābhayaharaṁ raghurāmamantram || 105
śatrucchēdaikamantraṁ sarasamupaniṣadvākyasampūjyamantraṁ
saṁsārōttāramantraṁ samucitasamayē saṅganiryāṇamantram |
sarvaiśvaryaikamantraṁ vyasanabhujagasandaṣṭasantrāṇamantraṁ
jihvē śrīrāmamantraṁ japa japa saphalaṁ janmasāphalyamantram || 106
nityaṁ śrīrāmamantraṁ nirupamamadhikaṁ nītisujñānamantraṁ
satyaṁ śrīrāmamantraṁ sadamalahr̥dayē sarvadārōgyamantram |
stutyaṁ śrīrāmamantraṁ sulalitasumanassaukhyasaubhāgyamantraṁ
paṭhyaṁ śrīrāmamantraṁ pavanajavaradaṁ pātu māṁ rāmamantram || 107
vyāmōhapraśamauṣadhaṁ munimanōvr̥ttipravr̥ttyauṣadhaṁ
daityōnmūlakarauṣadhaṁ bhavabhayapradhvaṁsanaikauṣadham |
bhaktānandakarauṣadhaṁ tribhuvanē sañjīvanaikauṣadhaṁ
śrēyaḥ prāptikarauṣadhaṁ piba manaḥ śrīrāmanāmauṣadham || 108
sakalabhuvanaratnaṁ sarvaśāstrārtharatnaṁ
samaravijayaratnaṁ saccidānandaratnam |
daśamukhahararatnaṁ dānavārātiratnaṁ
raghukulanr̥paratnaṁ pātu māṁ rāmaratnam || 109
sakalabhuvanaratnaṁ saccidānandaratnaṁ
sakalahr̥dayaratnaṁ sūryabimbāntaratnam |
vimalasukr̥taratnaṁ vēdavēdāntaratnaṁ
puraharajaparatnaṁ pātu māṁ rāmaratnam || 110
nigamaśikhararatnaṁ nirmalānandaratnaṁ
nirupamaguṇaratnaṁ nādanādāntaratnam |
daśarathakularatnaṁ dvādaśāntasstharatnaṁ
paśupatijaparatnaṁ pātu māṁ rāmaratnam || 111
śatamakhasutaratnaṁ ṣōḍaśāntasstharatnaṁ
munijanajaparatnaṁ mukhyavaikuṇṭharatnam |
nirupamaguṇaratnaṁ nīrajāntasstharatnaṁ
paramapadaviratnaṁ pātu māṁ rāmaratnam || 112
sakalasukr̥taratnaṁ satyavākyārtharatnaṁ
śamadamaguṇaratnaṁ śāśvatānandaratnam |
praṇayanilayaratnaṁ prasphuṭadyōtiratnaṁ
paramapadaviratnaṁ pātu māṁ rāmaratnam || 113
nigamaśikhararatnaṁ nityamāśāsyaratnaṁ
jananutanr̥paratnaṁ jānakīrūparatnam |
bhuvanavalayaratnaṁ bhūbhujāmēkaratnaṁ
raghukulavararatnaṁ pātu māṁ rāmaratnam || 114
viśālanētraṁ paripūrṇagātraṁ
sītākalatraṁ suravairijaitram |
kāruṇyapātraṁ jagataḥ pavitraṁ
śrīrāmaratnaṁ praṇatō:’smi nityam || 115
hē gōpālaka hē dayājalanidhē hē sadguṇāmbhōnidhē
hē daityāntaka hē vibhīṣaṇadayāparīṇa hē bhūpatē |
hē vaidēhasutāmanōjavihr̥tē hē kōṭimārākr̥tē
hē navyāmbujanētra pālaya paraṁ jānāmi na tvāṁ vinā || 116
yasya kiñcidapi nō haraṇīyaṁ
karma kiñcidapi nō caraṇīyam |
rāmanāma ca sadā smaraṇīyaṁ
līlayā bhavajalaṁ taraṇīyam || 117
daśarathasutamīśaṁ daṇḍakāraṇyavāsaṁ
śatamakhamaṇinīlaṁ jānakīprāṇalōlam |
sakalabhuvanamōhaṁ sannutāmbhōdadēhaṁ
bahulanutasamudraṁ bhāvayē rāmabhadram || 118
viśālanētraṁ paripūrṇagātraṁ
sītākalatraṁ suravairijaitram |
jagatpavitraṁ paramātmatantraṁ
śrīrāmacandraṁ praṇamāmi cittē || 119
jaya jaya raghurāma śrīmukhāmbhōjabhānō
jaya jaya raghuvīra śrīmadambhōjanētra |
jaya jaya raghunātha śrīkarābhyarcitāṅghri
jaya jaya raghuvarya śrīśa kāruṇyasindhō || 120
mandāramūlē maṇipīṭhasaṁsthaṁ
sudhāplutaṁ divyavirāṭsvarūpam |
sabindunādāntakalāntaturya-
mūrtiṁ bhajē:’haṁ raghuvaṁśaratnam || 121
nādaṁ nādavinīlacittapavanaṁ nādāntattvapriyaṁ
nāmākāravivarjitaṁ navaghanaśyāmāṅganādapriyam |
nādāmbhōjamarandamattavilasadbhr̥ṅgaṁ madāntassthitaṁ
nādāntadhr̥vamaṇḍalābjaruciraṁ rāmaṁ bhajē tārakam || 122
nānābhūtahr̥dabjapadmanilayaṁ nāmōjjvalābhūṣaṇam |
nāmastōtrapavitritatribhuvanaṁ nārāyaṇāṣṭākṣaram |
nādāntēndugalatsudhāplutatanuṁ nānātmacinmātrakam |
nānākōṭiyugāntabhānusadr̥śaṁ rāmaṁ bhajē tārakam || 123
vēdyaṁ vēdaguruṁ viriñcijanakaṁ vēdāntamūrtiṁ sphura-
dvēdaṁ vēdakalāpamūlamahimādhārāntakandāṅkuram |
vēdaśr̥ṅgasamānaśēṣaśayanaṁ vēdāntavēdyātmakaṁ
vēdārādhitapādapaṅkajamahaṁ rāmaṁ bhajē tārakam || 124
majjīvaṁ madanugrahaṁ madadhipaṁ madbhāvanaṁ matsukhaṁ
mattātaṁ mama sadguruṁ mama varaṁ mōhāndhavicchēdanam |
matpuṇyaṁ madanēkabāndhavajanaṁ majjīvanaṁ mannidhiṁ
matsiddhiṁ mama sarvakarmasukr̥taṁ rāmaṁ bhajē tārakam || 125
nityaṁ nīrajalōcanaṁ nirupamaṁ nīvāraśūkōpamaṁ
nirbhēdānubhavaṁ nirantaraguṇaṁ nīlāṅgarāgōjjvalam |
niṣpāpaṁ nigamāgamārcitapadaṁ nityātmakaṁ nirmalaṁ
niṣpuṇyaṁ nikhilaṁ nirañjanapadaṁ rāmaṁ bhajē tārakam || 126
dhyāyē tvāṁ hr̥dayāmbujē raghupatiṁ vijñānadīpāṅkuraṁ
haṁsōhaṁsaparamparādimahimādhāraṁ jaganmōhanam |
hastāmbhōjagadābjacakramatulaṁ pītāmbaraṁ kaustubhaṁ
śrīvatsaṁ puruṣōttamaṁ maṇinibhaṁ rāmaṁ bhajē tārakam || 127
satyajñānamanantamacyutamajaṁ cāvyākr̥taṁ tatparaṁ
kūṭasthādisamastasākṣimanaghaṁ sākṣādvirāṭtattvadam |
vēdyaṁ viśvamayaṁ svalīnabhuvanasvārājyasaukhyapradaṁ
pūrṇaṁ pūrṇataraṁ purāṇapuruṣaṁ rāmaṁ bhajē tārakam || 128
rāmaṁ rākṣasavaṁśanāśanakaraṁ rākēndubimbānanaṁ
rakṣōriṁ raghuvaṁśavardhanakaraṁ raktādharaṁ rāghavam |
rādhāyātmanivāsinaṁ ravinibhaṁ ramyaṁ ramānāyakaṁ
randhrāntargataśēṣaśāyinamahaṁ rāmaṁ bhajē tārakam || 129
ōtaprōtasamastavastunicayaṁ ōṅkārabījākṣaraṁ
ōṅkāraprakr̥tiṁ ṣaḍakṣarahitaṁ ōṅkārakandāṅkuram |
ōṅkārasphuṭabhūrbhuvassuparitaṁ ōghatrayārādhitam
ōṅkārōjjvalasiṁhapīṭhanilayaṁ rāmaṁ bhajē tārakam || 130
sākētē nagarē samastasukhadē harmyē:’bjakōṭidyutē
nakṣatragrahapaṅktilagnaśikharē cāntaryapaṅkēruhē |
vālmīkātriparāśarādimunibhissaṁsēvyamānaṁ sthitaṁ
sītālaṅkr̥tavāmabhāgamaniśaṁ rāmaṁ bhajē tārakam || 131
vaikuṇṭhē nagarē suradrumatalē cānandavaprāntarē
nānāratnavinirmitasphuṭapaṭuprākārasaṁvēṣṭitē |
saudhēndūpalaśēṣatalpalalitē nīlōtpalacchāditē
paryaṅkē śayanaṁ ramādisahitaṁ rāmaṁ bhajē tārakam || 132
vandē rāmamanādipūruṣamajaṁ vandē ramānāyakaṁ
vandē hārikirīṭakuṇḍaladharaṁ vandē sunīladyutim |
vandē cāpakalambakōjjvalakaraṁ vandē jaganmaṅgalaṁ
vandē paṅktirathātmajaṁ mama guruṁ vandē sadā rāghavam || 133
vandē śaunakagautamādyabhinutaṁ vandē ghanaśyāmalaṁ
vandē tārakapīṭhamadhyanilayaṁ vandē jagannāyakam |
vandē bhaktajanaughadēvivaṭapaṁ vandē dhanurvallabhaṁ
vandē tattvamasītivākyajanakaṁ vandē sadā rāghavam || 134
vandē sūryaśaśāṅkalōcanayugaṁ vandē jagatpāvanaṁ
vandē patrasahasrapadmanilayaṁ vandē purāripriyam |
vandē rākṣasavaṁśanāśanakaraṁ vandē sudhāśītalaṁ
vandē dēvakapīndrakōṭivinutaṁ vandē sadā rāghavam || 135
vandē sāgaragarvabhaṅgaviśikhaṁ vandē jagajjīvanaṁ
vandē kauśikayāgarakṣaṇakaraṁ vandē guruṇāṁ gurum |
vandē bāṇaśarāsanōjjvalakaraṁ vandē jaṭāvalkalaṁ
vandē lakṣmaṇabhūmijānvitamahaṁ vandē sadā rāghavam || 136
vandē pāṇḍarapuṇḍarīkanayanaṁ vandē:’bjabimbānanaṁ
vandē kambugalaṁ karābjayugalaṁ vandē lalāṭōjjvalam |
vandē pītadukūlamambudanibhaṁ vandē jaganmōhanaṁ
vandē kāraṇamānuṣōjjvalatanuṁ vandē sadā rāghavam || 137
vandē nīlasarōjakōmalaruciṁ vandē jagadvanditaṁ
vandē sūryakulābdhikaustubhamaṇiṁ vandē surārādhitam |
vandē pātakapañcakapraharaṇaṁ vandē jagatkāraṇaṁ
vandē viṁśatipañcatattvarahitaṁ vandē sadā rāghavam || 138
vandē sādhakavargakalpakataruṁ vandē trimūrtyātmakaṁ
vandē nādalayāntarasthalagataṁ vandē trivargātmakam |
vandē rāgavihīnacittasulabhaṁ vandē sabhānāyakaṁ
vandē pūrṇadayāmr̥tārṇavamahaṁ vandē sadā rāghavam || 139
vandē sāttvikatattvamudritatanuṁ vandē sudhādāyakaṁ
vandē cārucaturbhujaṁ maṇinibhaṁ vandē ṣaḍabjasthitam |
vandē brahmapipīlikādinilayaṁ vandē virāṭvigrahaṁ
vandē pannagatalpaśāyinamahaṁ vandē sadā rāghavam || 140
siṁhāsanasthaṁ munisiddhasēvyaṁ
raktōtpalālaṅkr̥tapādapadmam |
sītāsamētaṁ śaśisūryanētraṁ
rāmaṁ bhajē rāghavarāmacandram || 141
śrīrāmabhadrāśritasadgurūṇāṁ
pādāravindaṁ bhajatāṁ narāṇām |
ārōgyamaiśvaryamanantakīrti-
rantē ca viṣṇōḥ padamasti satyam || 142
daśarathavaraputraṁ jānakīsatkalatraṁ
daśamukhaharadakṣaṁ padmapatrāyatākṣam |
karadhr̥taśaracāpaṁ cārumuktākalāpaṁ
raghukulanr̥varēṇyaṁ rāmamīḍē śaraṇyam || 143
daśamukhagajasiṁhaṁ daityagarvātiraṁhaṁ
kadanabhayadahastaṁ tārakabrahma śastam |
maṇikhacitakirīṭaṁ mañjulālāpavāṭaṁ
daśarathakulacandraṁ rāmacandraṁ bhajē:’ham || 144
rāmaṁ raktasarōruhākṣamamalaṁ laṅkādhināthāntakaṁ
kausalyānayanōtsukaṁ raghuvaraṁ nāgēndratalpasthitam |
vaidēhīkucakumbhakuṅkumarajōlaṅkārahāraṁ hariṁ
māyāmānuṣavigrahaṁ raghupatiṁ sītāsamētaṁ bhajē || 145
rāmaṁ rākṣasamardanaṁ raghuvaraṁ daitēyabhidhvaṁsinaṁ
sugrīvēpsitarājyadaṁ surapatērbhītyantakaṁ śār̆ṅgiṇam |
bhaktānāmabhayapradaṁ bhayaharaṁ pāpaughavidhvaṁsinaṁ
sāmīristutapādapadmayugalaṁ sītāsamētaṁ bhajē || 146
yatpādāmbujarēṇunā munisatī muktiṅgatā yanmahaḥ
puṇyaṁ pātakanāśanaṁ trijagatāṁ bhāti smr̥taṁ pāvanam |
smr̥tvā rāghavamapramēyamamalaṁ pūrṇēndumandasmitaṁ
taṁ rāmaṁ sarasīruhākṣamamalaṁ sītāsamētaṁ bhajē || 147
vaidēhīkucamaṇḍalāgra-vilasanmāṇikyahastāmbujaṁ
cañcatkaṅkaṇahāranūpura-lasatkēyūrahārānvitam |
divyaśrīmaṇikuṇḍalōjjvala-mahābhūṣāsahasrānvitaṁ
vīraśrīraghupuṅgavaṁ guṇanidhiṁ sītāsamētaṁ bhajē || 148
vaidēhīkucamaṇḍalōpari-lasanmāṇikyahārāvalī-
madhyasthaṁ navanītakōmalaruciṁ nīlōtpalaśyāmalam |
kandarpāyutakōṭisundaratanuṁ pūrṇēndubimbānanaṁ
kausalyākulabhūṣaṇaṁ raghupatiṁ sītāsamētaṁ bhajē || 149
divyāraṇyayatīndranāmanagarē madhyē mahāmaṇṭapē
svarṇastambhasahasraṣōḍaśayutē mandāramūlāśritē |
nānāratnavicitranirmalamahāsiṁhāsanē saṁsthitaṁ
sītālakṣmaṇasēvitaṁ raghupatiṁ sītāsamētaṁ bhajē || 150
kastūrītilakaṁ kapīndraharaṇaṁ kāruṇyavārāṁnidhiṁ
kṣīrāmbhōdhisutāmukhābjamadhupaṁ kalyāṇasampannidhim |
kausalyānayanōtsukaṁ kapivaratrāṇaṁ mahāpauruṣaṁ
kaumārapriyamarkakōṭisadr̥śaṁ sītāsamētaṁ bhajē || 151
vidyutkōṭidivākaradyutinibhaṁ śrīkaustubhālaṅkr̥taṁ
yōgīndraissanakādibhiḥ parivr̥taṁ kailāsanāthapriyam |
muktāratnakirīṭakuṇḍaladharaṁ graivēyahārānvitaṁ
vaidēhīkucasannivāsamaniśaṁ sītāsamētaṁ bhajē || 152
mēghaśyāmalamambujātanayanaṁ vistīrṇavakṣassthalaṁ
bāhudvandvavirājitaṁ suvadanaṁ śōṇāṅghripaṅkēruham |
nānāratnavicitrabhūṣaṇayutaṁ kōdaṇḍabāṇāṅkitaṁ
trailōkyā:’pratimānasundaratanuṁ sītāsamētaṁ bhajē || 153
vaidēhīyutavāmabhāgamatulaṁ vandārumandārakaṁ
vandē prastutakīrtivāsitatarucchāyānukāriprabham |
vaidēhīkucakuṅkumāṅkitamahōraskaṁ mahābhūṣaṇaṁ
vēdāntairupagīyamānamasakr̥tsītāsamētaṁ bhajē || 154
dēvānāṁ hitakāraṇēna bhuvanē dhr̥tvā:’vatāraṁ dhruvaṁ
rāmaṁ kauśikayajñavighnadalanaṁ tattāṭakāsaṁharam |
nityaṁ gautamapatniśāpadalanaśrīpādarēṇuṁ śubhaṁ
śambhōrutkaṭacāpakhaṇḍanamahāsatvaṁ bhajē rāghavam || 155
śrīrāmaṁ navaratnakuṇḍaladharaṁ śrīrāmarakṣāmaṇiṁ
śrīrāmaṁ ca sahasrabhānusadr̥śaṁ śrīrāmacandrōdayam |
śrīrāmaṁ śrutakīrtimākaramahaṁ śrīrāmamuktipradaṁ
śrīrāmaṁ raghunandanaṁ bhayaharaṁ śrīrāmacandraṁ bhajē || 156
rāmamindīvaraśyāmaṁ rājīvāyatalōcanam |
jyāghōṣanirjitārātiṁ jānakīramaṇaṁ bhajē || 157
dīrghabāhumaravindalōcanaṁ
dīnavatsalamanātharakṣakam |
dīkṣitaṁ sakalalōkarakṣaṇē
daivataṁ daśarathātmajaṁ bhajē || 158
prātassmarāmi raghunāthamukhāravindaṁ
mandasmitaṁ madhurabhāṣi viśālaphālam |
karṇāvalambicalakuṇḍalagaṇḍabhāgaṁ
karṇāntadīrghanayanaṁ nayanābhirāmam || 159
prātarbhajāmi raghunāthakarāravindaṁ
rakṣōgaṇāya bhayadaṁ varadaṁ nijēbhyaḥ |
yadrājasaṁsadi vibhidya mahēśacāpaṁ
sītākaragrahaṇamaṅgalamāpa sadyaḥ || 160
prātarnamāmi raghunāthapadāravindaṁ
padmāṅkuśādiśubharēkhaśubhāvahaṁ ca |
yōgīndramānasamadhuvratasēvyamānaṁ
śāpāpahaṁ sapadi gautamadharmapatnyāḥ || 161
prātarvadāmi vacasā raghunāthanāma
vāgdōṣahāri sakalaṁ kaluṣaṁ nihantr̥ |
yatpārvatī svapatinā saha bhōktukāmā
prītyā sahasraharināmasamaṁ jajāpa || 162
prātaḥ śrayē śrutinutaṁ raghunāthamūrtiṁ
nīlāmbudōtpalasitētararatnanīlām |
āmuktamauktikaviśēṣavibhūṣaṇāḍhyāṁ
dhyēyāṁ samastamunibhirnijabhr̥tyamukhyaiḥ || 163
raghukulavaranāthō jānakīprāṇanāthaḥ
pitr̥vacanavidhātā kīśarājyapradātā |
pratiniśicaranāśaḥ prāptarājyapravēśō
vihitabhuvanarakṣaḥ pātu padmāyatākṣaḥ || 164
kuvalayadalanīlaḥ pītavāsāḥ smitāsyō
vividharucirabhūṣābhūṣitō divyamūrtiḥ |
daśarathakulanāthō jānakīprāṇanāthō
nivasatu mama cittē sarvadā rāmacandraḥ || 165
jayatu jayatu rāmō jānakīvallabhō:’yaṁ
jayatu jayatu rāmaścandracūḍārcitāṅghriḥ |
jayatu jayatu vāṇīnāthanāthaḥ parātmā
jayatu jayatu rāmō:’nāthanāthaḥ kr̥pāluḥ || 166
vadatu vadatu vāṇī rāmarāmēti nityaṁ
jayatu jayatu cittaṁ rāmapādāravindam |
namatu namatu dēhaṁ santataṁ rāmacandraṁ
na bhavatu mama pāpaṁ janmajanmāntarēṣu || 167
ānandarūpaṁ varadaṁ prasannaṁ
siṁhēkṣaṇaṁ sēvakapārijātam |
nīlōtpalāṅgaṁ bhuvanaikamitraṁ
rāmaṁ bhajē rāghavarāmacandram || 168
laṅkāvirāmaṁ raṇaraṅgabhīmaṁ
rājīvanētraṁ raghuvaṁśamitram |
kāruṇyamūrtiṁ karuṇāprapūrtiṁ
śrīrāmacandraṁ śaraṇaṁ prapadyē || 169
sugrīvamitraṁ paramaṁ pavitraṁ
sītākalatraṁ navahēmasūtram |
kāruṇyapātraṁ śatapatranētraṁ
śrīrāmacandraṁ śirasā namāmi || 170
śrīrāghavēti ramaṇēti raghūdvahēti
rāmēti rāvaṇaharēti ramādhavēti |
sākētanāthasumukhēti ca suvratēti
vāṇī sadā vadatu rāma harē harēti || 171
śrīrāmanāmāmr̥tamantrabījaṁ
sañjīvanaṁ cēnmanasi pratiṣṭham |
hālāhalaṁ vā pralayānalaṁ vā
mr̥tyōrmukhaṁ vā vitathīkarōti || 172
kiṁ yōgaśāstraiḥ kimaśēṣavidyā
kiṁ yāgagaṅgādiviśēṣatīrthaiḥ |
kiṁ brahmacaryāśramasañcarēṇa
bhaktirnacēttē raghuvaṁśakīrtyām || 173
idaṁ śarīraṁ ślathasandhijarjharaṁ
patatyavaśyaṁ pariṇāmapēśalam |
kimauṣathaṁ pr̥cchasi mūḍha durmatē
nirāmayaṁ rāmakathāmr̥taṁ piba || 174
hē rāmabhadrāśraya hē kr̥pālō
hē bhaktalōkaikaśaraṇyamūrtē |
punīhi māṁ tvaccaraṇāravindaṁ
jagatpavitraṁ śaraṇaṁ mamā:’stu || 175
nīlābhradēha nikhilēśa jagannivāsa
rājīvanētra ramaṇīyaguṇābhirāma |
śrīdāma daityakulamardana rāmacandra
tvatpādapadmamaniśaṁ kalayāmi cittē || 176
śrīrāmacandra karuṇākara dīnabandhō
sītāsamēta bharatāgraja rāghavēśa |
pāpārtibhañjana bhayāturadīnabandhō
pāpāmbudhau patitamuddhara māmanātham || 177
indīvaradalaśyāma-mindukōṭinibhānanam |
kandarpakōṭilāvaṇyaṁ vandē:’haṁ raghunandanam || 175
iti śrībōdhēndrasarasvatī kr̥ta śrīrāmakarṇāmr̥tam ||
See more śrī rāma stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.