Site icon Stotra Nidhi

Sri Margabandhu Stotram – śrī mārgabandhu stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śambhō mahādēva dēva
śiva śambhō mahādēva dēvēśa śambhō
śambhō mahādēva dēva ||

phālāvanamratkirīṭaṁ
phālanētrārciṣā dagdhapañcēṣukīṭam |
śūlāhatārātikūṭaṁ
śuddhamardhēnducūḍaṁ bhajē mārgabandhum || 1 ||

śambhō mahādēva dēva
śiva śambhō mahādēva dēvēśa śambhō
śambhō mahādēva dēva ||

aṅgē virājadbhujaṅgaṁ
abhragaṅgātaraṅgābhirāmōttamāṅgam |
ōṅkāravāṭīkuraṅgaṁ
siddhasaṁsēvitāṅghriṁ bhajē mārgabandhum || 2 ||

śambhō mahādēva dēva
śiva śambhō mahādēva dēvēśa śambhō
śambhō mahādēva dēva ||

nityaṁ cidānandarūpaṁ
nihnutāśēṣalōkēśavairipratāpam |
kārtasvarāgēndracāpaṁ
kr̥ttivāsaṁ bhajē divyasanmārgabandhum || 3 ||

śambhō mahādēva dēva
śiva śambhō mahādēva dēvēśa śambhō
śambhō mahādēva dēva ||

kandarpadarpaghnamīśaṁ
kālakaṇṭhaṁ mahēśaṁ mahāvyōmakēśam |
kundābhadantaṁ surēśaṁ
kōṭisūryaprakāśaṁ bhajē mārgabandhum || 4 ||

śambhō mahādēva dēva
śiva śambhō mahādēva dēvēśa śambhō
śambhō mahādēva dēva ||

mandārabhūtērudāraṁ
mandarāgēndrasāraṁ mahāgauryadūram |
sindūradūrapracāraṁ
sindhurājātidhīraṁ bhajē mārgabandhum || 5 ||

śambhō mahādēva dēva
śiva śambhō mahādēva dēvēśa śambhō
śambhō mahādēva dēva ||

appayyayajvēndra gītaṁ
stōtrarājaṁ paṭhēdyastu bhaktyā prayāṇē |
tasyārthasiddhiṁ vidhattē
mārgamadhyē:’bhayaṁ cāśutōṣō mahēśaḥ || 6 ||

śambhō mahādēva dēva
śiva śambhō mahādēva dēvēśa śambhō
śambhō mahādēva dēva ||

iti śrī mārgabandhu stōtram ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments