Site icon Stotra Nidhi

Sri Krishna Stotram (Bala Kritam) – śrī kr̥ṣṇa stōtram (bāla kr̥taṁ)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

bālā ūcuḥ |
yathā saṁrakṣitaṁ brahman sarvāpatsvēva naḥ kulam |
tathā rakṣāṁ kuru punardāvāgnērmadhusūdana || 1 ||

tvamiṣṭadēvatā:’smākaṁ tvamēva kuladēvatā |
sraṣṭā pātā ca saṁhartā jagatāṁ ca jagatpatē || 2 ||

vahnirvā varuṇō vā:’pi candrō vā sūrya ēva ca |
yamaḥ kubēraḥ pavana īśānādyāśca dēvatāḥ || 3 ||

brahmēśaśēṣadharmēndrā munīndrā manavaḥ smr̥tāḥ |
mānavāśca tathā daityā yakṣarākṣasakinnarāḥ || 4 ||

yē yē carācarāścaiva sarvē tava vibhūtayaḥ |
āvirbhāvastirōbhāvaḥ sarvēṣāṁ ca tavēcchayā || 5 ||

abhayaṁ dēhi gōvinda vahnisaṁharaṇaṁ kuru |
vayaṁ tvāṁ śaraṇaṁ yāmō rakṣa tvaṁ śaraṇāgatān || 6 ||

ityēvamuktvā tē sarvē tasthurdhyātvā padāmbujam |
dūrībhūtastu dāvāgniḥ śrīkr̥ṣṇāmr̥tadr̥ṣṭitaḥ || 7 ||

dūrībhūtē ca dāvāgnau nanr̥tustē mudānvitāḥ |
sarvāpadaḥ praṇaśyanti harismaraṇamātrataḥ || 8 ||

idaṁ stōtraṁ mahāpuṇyaṁ prātarūtthāya yaḥ paṭhēt |
vahnitō na bhavēttasya bhayaṁ janmani janmani || 9 ||

śatrugrastē ca dāvāgnau vipattau prāṇasaṅkaṭē |
stōtramētat paṭhitvā tu mucyatē nā:’tra saṁśayaḥ || 10 ||

śatrusainyaṁ kṣayaṁ yāti sarvatra vijayī bhavēt |
iha lōkē harērbhaktimantē dāsyaṁ labhēddhruvam || 11 ||

iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē ēkōnaviṁśō:’dhyāyē bālakr̥ta śrī kr̥ṣṇa stōtram ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments