Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bālā ūcuḥ |
yathā saṁrakṣitaṁ brahman sarvāpatsvēva naḥ kulam |
tathā rakṣāṁ kuru punardāvāgnērmadhusūdana || 1 ||
tvamiṣṭadēvatā:’smākaṁ tvamēva kuladēvatā |
sraṣṭā pātā ca saṁhartā jagatāṁ ca jagatpatē || 2 ||
vahnirvā varuṇō vā:’pi candrō vā sūrya ēva ca |
yamaḥ kubēraḥ pavana īśānādyāśca dēvatāḥ || 3 ||
brahmēśaśēṣadharmēndrā munīndrā manavaḥ smr̥tāḥ |
mānavāśca tathā daityā yakṣarākṣasakinnarāḥ || 4 ||
yē yē carācarāścaiva sarvē tava vibhūtayaḥ |
āvirbhāvastirōbhāvaḥ sarvēṣāṁ ca tavēcchayā || 5 ||
abhayaṁ dēhi gōvinda vahnisaṁharaṇaṁ kuru |
vayaṁ tvāṁ śaraṇaṁ yāmō rakṣa tvaṁ śaraṇāgatān || 6 ||
ityēvamuktvā tē sarvē tasthurdhyātvā padāmbujam |
dūrībhūtastu dāvāgniḥ śrīkr̥ṣṇāmr̥tadr̥ṣṭitaḥ || 7 ||
dūrībhūtē ca dāvāgnau nanr̥tustē mudānvitāḥ |
sarvāpadaḥ praṇaśyanti harismaraṇamātrataḥ || 8 ||
idaṁ stōtraṁ mahāpuṇyaṁ prātarūtthāya yaḥ paṭhēt |
vahnitō na bhavēttasya bhayaṁ janmani janmani || 9 ||
śatrugrastē ca dāvāgnau vipattau prāṇasaṅkaṭē |
stōtramētat paṭhitvā tu mucyatē nā:’tra saṁśayaḥ || 10 ||
śatrusainyaṁ kṣayaṁ yāti sarvatra vijayī bhavēt |
iha lōkē harērbhaktimantē dāsyaṁ labhēddhruvam || 11 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē ēkōnaviṁśō:’dhyāyē bālakr̥ta śrī kr̥ṣṇa stōtram ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.