Site icon Stotra Nidhi

Sri Krishna Stavaraja 2 – śrī kr̥ṣṇa stavarājaḥ 2

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

anantakandarpakalāvilāsaṁ kiśōracandraṁ rasikēndraśēkharam |
śyāmaṁ mahāsundaratānidhānaṁ śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 1 ||

anantavidyuddyuticārupītaṁ kauśēyasaṁvītanitambabimbam |
anantamēghacchavidivyamūrtiṁ śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 2 ||

mahēndracāpacchavipiñchacūḍhaṁ kastūrikācitrakaśōbhimālam |
mandādarōdghūrṇaviśālanētraṁ śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 3 ||

bhrājiṣṇugallaṁ makarāṅkitēna vicitraratnōjjvalakuṇḍalēna |
kōṭīndulāvaṇyamukhāravindaṁ śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 4 ||

br̥ndāṭavīmañjulakuñjavādyaṁ śrīrādhayā sārthamudārakēlim |
ānandapuñjaṁ lalitādidr̥śyaṁ śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 5 ||

mahārhakēyūrakakaṅkaṇaśrī-graivēyahārāvali mudrikābhiḥ |
vibhūṣitaṁ kiṅkiṇinūpurābhyāṁ śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 6 ||

vicitraratnōjjvaladivyavāsā pragītarāmāguṇarūpalīlam |
muhurmuhuḥ prōditarōmaharṣaṁ śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 7 ||

śrīrādhikēyādharasēvanēna mādyantamuccai ratikēlilōlam |
smarōnmadāndhaṁ rasikēndramauliṁ śrīkr̥ṣṇacandraṁ śaraṇaṁ gatō:’smi || 8 ||

aṅkē nidhāya praṇayēna rādhāṁ muhurmuhuścumbitatanmukhēnduḥ |
vicitravēṣaiḥ kr̥tatadvibhūṣaṇaṁ śrīkr̥ṣṇacandraṁ śaraṇa gatō:’smi || 9 ||

iti śrīkr̥ṣṇadāsaviracitaḥ śrīkr̥ṣṇastavarājaḥ |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments