Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bandhūkadyutimindubimbavadanāṁ br̥ndārakairvanditāṁ
mandārādi samarcitāṁ madhumatīṁ mandasmitāṁ sundarīm |
bandhacchēdanakāriṇīṁ trinayanāṁ bhōgāpavargapradāṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 1 ||
śrīkāmēśvarapīṭhamadhyanilayāṁ śrīrājarājēśvarīṁ
śrīvāṇīparisēvitāṅghriyugalāṁ śrīmatkr̥pāsāgarām |
śōkāpadbhayamōcinīṁ sukavitānandaikasandāyinīṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 2 ||
māyā mōhavināśinīṁ munigaṇairārādhitāṁ tanmayīṁ
śrēyaḥsañcayadāyinīṁ guṇamayīṁ vāyvādi bhūtāṁ satām |
prātaḥkālasamānaśōbhamakuṭāṁ sāmādi vēdaistutāṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 3 ||
bālāṁ bhaktajanaughacittanilayāṁ bālēnducūḍāmbarāṁ
sālōkyādi caturvidhārthaphaladāṁ nīlōtpalākṣīmajām |
kālāripriyanāyikāṁ kalimalapradhvaṁsinīṁ kaulinīṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 4 ||
ānandāmr̥tasindhumadhyanilayāmajñānamūlāpahāṁ
jñānānandavivardhinīṁ vijayadāṁ mīnēkṣaṇāṁ mōhinīm |
jñānānandaparāṁ gaṇēśajananīṁ gandharvasampūjitāṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 5 ||
ṣaṭcakrōpari nādabindunilayāṁ sarvēśvarīṁ sarvagāṁ
ṣaṭśāstrāgamavēdavēditaguṇāṁ ṣaṭkōṇasaṁvāsinīm |
ṣaṭkālēna samarcitātmavibhavāṁ ṣaḍvargasañchēdinīṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 6 ||
yōgānandakarīṁ jagatsukhakarīṁ yōgīndracittālayāṁ
ēkāmīśasukhapradāṁ dvijanutāmēkāntasañcāriṇīm |
vāgīśāṁ vidhiviṣṇuśambhuvaradāṁ viśvēśvarīṁ vaiṇikīṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 7 ||
bōdhānandamayīṁ budhairabhinutāṁ mōdapradāmambikāṁ
śrīmadvēdapurīśadāsavinutāṁ hrīṅkārasandhālayām |
bhēdābhēdavivarjitāṁ bahuvidhāṁ vēdāntacūḍāmaṇiṁ
vandē:’haṁ kamalāmbikāmanudinaṁ vāñchānukūlāṁ śivām || 8 ||
itthaṁ śrīkamalāmbikāpriyakaraṁ stōtraṁ paṭhēdyaḥ sadā
putraśrīpradamaṣṭasiddhiphaladaṁ cintāvināśāspadam |
ēti brahmapadaṁ nijaṁ nirupamaṁ niṣkalmaṣaṁ niṣkalaṁ
yōgīndrairapi durlabhaṁ punarayaṁ cintāvināśaṁ param || 9 ||
iti śrī kamalāmbikā stōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.