Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śaṁ śaṁ śaṁ siddhināthaṁ praṇamati caraṇaṁ vāyuputraṁ ca raudraṁ
vaṁ vaṁ vaṁ viśvarupaṁ ha ha ha ha hasitaṁ garjitaṁ mēghakṣatram |
taṁ taṁ trailōkyanāthaṁ tapati dinakaraṁ taṁ trinētrasvarūpaṁ
kaṁ kaṁ kandarpavaśyaṁ kamalamanaharaṁ śākinīkālarūm || 1 ||
raṁ raṁ raṁ rāmadūtaṁ raṇagajadamitaṁ rāvaṇacchēdadakṣaṁ
baṁ baṁ baṁ bālarūpaṁ natagiricaraṇaṁ kampitaṁ sūryabimbam |
maṁ maṁ maṁ mantrasiddhiṁ kapikulatilakaṁ mardanaṁ śākinīnāṁ
huṁ huṁ huṅkārabījaṁ hanati hanumataṁ hanyatē śatrusainyam || 2 ||
daṁ daṁ daṁ dīrgharūpaṁ dharakaraśikharaṁ pātitaṁ mēghanādaṁ
ūṁ ūṁ uccāṭitaṁ vai sakalabhuvanatalaṁ yōginīvr̥ndarūpam |
kṣaṁ kṣaṁ kṣaṁ kṣipravēgaṁ kramati ca jaladhiṁ jvālitaṁ rakṣadurgaṁ
kṣēṁ kṣēṁ kṣēṁ kṣēmatattvaṁ danuruhakulaṁ mucyatē bimbakāram || 3 ||
kaṁ kaṁ kaṁ kāladuṣṭaṁ jalanidhitaraṇaṁ rākṣasānāṁ vināśē
dakṣaṁ śrēṣṭhaṁ kavīnāṁ tribhuvanacaratāṁ prāṇināṁ prāṇarūpam |
hvāṁ hvāṁ hvāṁ hvāṁsatatvaṁ tribhuvanaracitaṁ daivataṁ sarvabhūtē
dēvānāṁ ca trayāṇāṁ phaṇibhuvanadharaṁ vyāpakaṁ vāyurūpam || 4 ||
tvaṁ tvaṁ tvaṁ vēdatattvaṁ bahurucayajuṣaṁ sāmacātharvarūpaṁ
kaṁ kaṁ kaṁ kandanē tvaṁ nanu kamalatalē rākṣasān raudrarūpān |
khaṁ khaṁ khaṁ khaḍgahastaṁ jhaṭiti bhuvitalē trōṭitaṁ nāgapāśaṁ
ōṁ ōṁ ōṅkārarūpaṁ tribhuvanapaṭhitaṁ vēdamantrādhimantram || 5 ||
saṅgrāmē śatrumadhyē jalanidhitaraṇē vyāghrasiṁhē ca sarpē
rājadvārē ca mārgē giriguhavivarē cōṣarē kandarē vā |
bhūtaprētādiyuktē grahagaṇaviṣayē śākinīḍākinīnāṁ
dēśē visphōṭakānāṁ jvaravamana śiraḥ pīḍanē nāśakastvam || 6 ||
iti śrī hanumat pañcaratna stōtram ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.