Site icon Stotra Nidhi

Sri Hanuman Manasika Puja – śrī hanumān mānasika pūjā

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

maitrēya uvāca |
kathamārādhyatē cittē hanumān mārutātmajaḥ |
kīdr̥śairupacārairvā vada mē vistarānmunē || 1 ||

śrīparāśara uvaca |
hanumantaṁ mahātmānaṁ piṅgākṣaṁ hēmasannibham |
mandasmitaṁ sukhāsīnaṁ dhyāyēdīpsitasiddhayē || 2 ||

tāpatrayaparivyāptaṁ cittaṁ kr̥tvā sunirmalam |
bhāvayēnmanasā dēvaṁ bhavaśāpavimuktayē || 3 ||

prātaḥkālē samutthāya hanūmantaṁ hr̥dismaran |
śucaudēśē samāsīnaḥ kr̥ta prābhātakīkriyāḥ || 4 ||

vijanaṁ dēśamāśritya kadalīvanamadhyagaḥ |
cittavikṣēparahitaḥ pūjāvidhimupakramēt || 5 ||

pūjā ca pañcadhājñēyā kapīndrasya mahātmanaḥ |
jalē ca pratimāyāṁ ca śilāyāṁ sūryamaṇḍalē |
niścalē mānasē vāpi pūjayējjagatāṁ patim || 6 ||

ādyē sarvōpacārān vai jalēnaiva prakalpayēt |
dvitīyē tu yathāśāstraṁ tathā dravyaṁ nivēdayēt || 7 ||

tr̥tīyē na viśēṣō:’sti dvitīya iva pūjayēt |
turīyē niścalāṁ dr̥ṣṭiṁ kr̥tvā bhāskaramaṇḍalē || 8 ||

pūjādravyaṁ samānīya cakṣuṣā sannidhāpayēt |
pañcamī mānasīpūjā sarvēṣāmuttamōttamam || 9 ||

tattadravyāṇi sarvāṇi pūjāyāḥ sādhanāni vai |
niścalē nāntaraṅgēṇa kapīndrāya nivēdayēt || 10 ||

dalairdvādaśabhiryuktaṁ haimaṁ hr̥dayapaṅkajam |
bhāvayē dvikacaṁ ramyaṁ karṇikā kēsarānvitam || 11 ||

tatra siṁhāsanaṁ tatra haimaṁ bhāskarasannibham |
nirastāntastamastōmaṁ kalpayēnmunipuṅgava || 12 ||

āvāhayēddhanūmantaṁ tatra siṁhāsanē sudhīḥ |
atha dhyāyēt kapiśrēṣṭhaṁ caturāvaraṇānvitam || 13 ||

vāmabhāgasthitāṁ patnīṁ sūryaputrīṁ suvarcalām |
paśyantaṁ snigdhayā dr̥ṣṭyā smitayukta mukhāmbujām || 14 ||

chatracāmarasamyuktaṁ vinatādyaiḥ susēvitam |
yuktahāra gaṇōpētaṁ tatra kuṇḍalabhūṣitam || 15 ||

graivēyabhūṣitagrīvaṁ kanakāṅgadadhāriṇam |
nānāmaṇisamutkīrṇaṁ kirīṭōjjvalaśēkharam || 16 ||

mēkhalādāmasaṁvītaṁ maṇinūpuraśōbhitam |
ratnakaṅkaṇavidyōtaṁ pāṇiṁ raktāmbujadvayam || 17 ||

kvathita svarṇavarṇāṅgamuṣṭradhvajasamanvitam |
padmāsanē samāsīnaṁ pītāmbarasamanvitam || 18 ||

caturbhujadharaṁ śāntaṁ sarvavyāpinamīśvaram |
sarvadēva parīvāraṁ sarvābhīṣṭaphalapradam || 19 ||

(āvāhanādyupacāra prārambhaḥ)
āvāhayāmi sarvēśaṁ sūryaputrīpriyaṁ prabhum |
añjanātanayaṁ dēvaṁ māyātītaṁ jagadgurum || 20 ||

dēvadēva jagannātha kēsaripriyanandana |
ratnasiṁhāsanaṁ tubhyaṁ dāsyāmi hanumat prabhō || 21 ||

āgaccha hanuman dēva tvaṁ suvarcalayā saha |
pūjā samāptiparyantaṁ bhava sannihitō mudā || 22 ||

bhīmāgraja mahāprājña tvaṁ mamābhimukhō bhava |
suvarcalāpatē śrīman prasīda jagatāṁ patē || 23 ||

yōgidhyēyāṅghripadmāya jagatāṁ patayē namaḥ |
pādyaṁ mayārpitaṁ dēva gr̥hāṇa puruṣōttama || 24 ||

lakṣmaṇaprāṇasaṁrakṣa sītāśōkavināśana |
gr̥hāṇārghyaṁ mayā dattaṁ pārvatī priyanandana || 25 ||

bālāgra sētubandhāya śatānanavadhāya ca |
tubhyamācamanaṁ dattaṁ pratigr̥hṇīṣva mārutē || 26 ||

arjunadhvajasaṁvāsa daśānana madāpaha |
madhuparkaṁ pradāsyāmi hanuman pratigr̥hyatām || 27 ||

gaṅgādi sarvatīrthēbhyaḥ samānītairnavōdakaiḥ |
bhavanta snāpayiṣyāmi kapināyaka gr̥hyatām || 28 ||

pītāmbaramidaṁ tubhyaṁ taptahāṭakasannibham |
dāsyāmi vānaraśrēṣṭha saṅgr̥hāṇa namō:’stu tē || 29 ||

brahmasūtramidaṁ bhavyaṁ muktādāmōpaśōbhitam |
svīkuruṣvāñjanāputra bhaktarakṣaṇa tatpara || 30 ||

uttarīyaṁ tu dāsyāmi saṁsārōttārakāraṇa |
gr̥hāṇa paramaprītyā natō:’smi tava pādayōḥ || 31 ||

bhūṣaṇāni mahārhāṇi kirīṭa pramukhānyaham |
tubhyaṁ dāsyāmi sarvēśa gr̥hāṇa kapināyaka || 32 ||

kastūrīkuṅkumōnmiśraṁ karpūrāgaruvāsitam |
śrīcandanaṁ tu dāsyāmi gr̥hyatāṁ hanumat prabhō || 33 ||

sugandhīni surūpāṇi vanyāni vividhāni ca |
campakādīni puṣpāṇi kamalānyutpalāni ca || 34 ||

tulasīdalamādīni manasā kalpayāmi tē |
gr̥hāṇa hanumaddēva praṇatō:’smi padāmbujē || 35 ||

śālīyānakṣatānramyān padmarāgasamaprabhān |
akhaṇḍān khaṇḍitadhvānta svīkuruṣva dayānidhē || 36 ||

kapilāghr̥tasamyuktaḥ kr̥ṣṇāgarusamudbhavaḥ |
mayā samarpitō dhūpaḥ hanuman pratigr̥hyatām || 37 ||

nirastājñānatimiratējōrāśē jagatpatē |
dīpaṁ gr̥hāṇa dēvēśa gōghr̥tāttaṁ daśānvitam || 38 ||

idaṁ divyānnamamr̥taṁ sūpaśākaphalānvitam |
sājyaṁ sadadhi sakṣīraṁ śarkarāmadhusamyutam || 39 ||

bhakṣyaṁ bhōjyaṁ ca lēhyaṁ ca cōṣyaṁ cāpi caturvidham |
gr̥hāṇa hanuman bhaktyā svarṇapātrē nivēditam || 40 ||

samarpayāmi pānīyaṁ madhyēmadhyē sudhōpamam |
saccidānandarūpāya sr̥ṣṭisthityantahētavē || 41 ||

pūgīphalaiḥ samāyuktaṁ karpūrādisamanvitam |
svarṇavarṇadalōpētaṁ tāmbūlaṁ gr̥hyatāṁ harē || 42 ||

nīrājanamidaṁ divyaṁ maṅgalārthaṁ kapi prabhō |
mayā samarpitaṁ tāta gr̥hāṇa varadō bhava || 43 ||

nr̥tyaṁ gītaṁ ca vādyaṁ ca kr̥taṁ gandharvasattamaiḥ |
prakalpayāmi manasā rāmadūtāya tē namaḥ || 44 ||

rājōpacāraiḥ satataṁ purāṇapaṭhanādibhiḥ |
santuṣṭō bhava sarvātman sarvaliṅgamayātmaka || 45 ||

mērāvaṇa mahāprājña prāṇavāyu bilēśaya |
punararghyaṁ pradāsyāmi pavanātmaja gr̥hyatām || 46 ||

mandārapārijātādi puṣpāñjalimimaṁ prabhō |
svarṇapuṣpasamākīrṇamuṣṭradhvaja gr̥hāṇa vai || 47 ||

pradakṣiṇanamaskārān sāṣṭāṅgān pañcasaṅkhyayā |
dāsyāmi kapināthāya gr̥hāṇābhīṣṭadāyaka || 48 ||

dēvadēva jagannātha purāṇapuruṣōttama |
anēna pūjāvidhinā suprītō bhava sarvadā || 49 ||

suvarcalāsamētastvaṁ caturāvaraṇānvitam |
haṁsatūlikayōpētē mama hr̥tpaṅkajē vasa || 50 ||

śrīparāśara uvāca |
ityēvaṁ mānasīpūjā sarvābhīṣṭapradāyinī |
śaṅkarēṇa purā gauryāḥ kathitā vistarānmunē || 51 ||

prātarmadhyāhnayōścāpi sāyaṅkāla niśīthayōḥ |
yadā kadāpi pūjēyaṁ mānasī sarvadōttamā || 51 ||

ētasya pūjanavidhaiḥ paṭhanēnāpi mānavaḥ |
sarvān kāmānavāpnōti śravaṇēna viśēṣataḥ || 52 ||

brahma kṣatra viśāṁ strīṇāṁ bālānāṁ ca śubhāvaham |
idaṁ pavitraṁ pāpaghnaṁ bhuktimuktiphalapradam || 53 ||

iti śrīparāśarasaṁhitāyāṁ śrīparāśaramaitrēya saṁvādē śrī hanumān māsika pūjā nāma dvipañcāśatpaṭalaḥ |


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments