Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
maitrēya uvāca |
kathamārādhyatē cittē hanumān mārutātmajaḥ |
kīdr̥śairupacārairvā vada mē vistarānmunē || 1 ||
śrīparāśara uvaca |
hanumantaṁ mahātmānaṁ piṅgākṣaṁ hēmasannibham |
mandasmitaṁ sukhāsīnaṁ dhyāyēdīpsitasiddhayē || 2 ||
tāpatrayaparivyāptaṁ cittaṁ kr̥tvā sunirmalam |
bhāvayēnmanasā dēvaṁ bhavaśāpavimuktayē || 3 ||
prātaḥkālē samutthāya hanūmantaṁ hr̥dismaran |
śucaudēśē samāsīnaḥ kr̥ta prābhātakīkriyāḥ || 4 ||
vijanaṁ dēśamāśritya kadalīvanamadhyagaḥ |
cittavikṣēparahitaḥ pūjāvidhimupakramēt || 5 ||
pūjā ca pañcadhājñēyā kapīndrasya mahātmanaḥ |
jalē ca pratimāyāṁ ca śilāyāṁ sūryamaṇḍalē |
niścalē mānasē vāpi pūjayējjagatāṁ patim || 6 ||
ādyē sarvōpacārān vai jalēnaiva prakalpayēt |
dvitīyē tu yathāśāstraṁ tathā dravyaṁ nivēdayēt || 7 ||
tr̥tīyē na viśēṣō:’sti dvitīya iva pūjayēt |
turīyē niścalāṁ dr̥ṣṭiṁ kr̥tvā bhāskaramaṇḍalē || 8 ||
pūjādravyaṁ samānīya cakṣuṣā sannidhāpayēt |
pañcamī mānasīpūjā sarvēṣāmuttamōttamam || 9 ||
tattadravyāṇi sarvāṇi pūjāyāḥ sādhanāni vai |
niścalē nāntaraṅgēṇa kapīndrāya nivēdayēt || 10 ||
dalairdvādaśabhiryuktaṁ haimaṁ hr̥dayapaṅkajam |
bhāvayē dvikacaṁ ramyaṁ karṇikā kēsarānvitam || 11 ||
tatra siṁhāsanaṁ tatra haimaṁ bhāskarasannibham |
nirastāntastamastōmaṁ kalpayēnmunipuṅgava || 12 ||
āvāhayēddhanūmantaṁ tatra siṁhāsanē sudhīḥ |
atha dhyāyēt kapiśrēṣṭhaṁ caturāvaraṇānvitam || 13 ||
vāmabhāgasthitāṁ patnīṁ sūryaputrīṁ suvarcalām |
paśyantaṁ snigdhayā dr̥ṣṭyā smitayukta mukhāmbujām || 14 ||
chatracāmarasamyuktaṁ vinatādyaiḥ susēvitam |
yuktahāra gaṇōpētaṁ tatra kuṇḍalabhūṣitam || 15 ||
graivēyabhūṣitagrīvaṁ kanakāṅgadadhāriṇam |
nānāmaṇisamutkīrṇaṁ kirīṭōjjvalaśēkharam || 16 ||
mēkhalādāmasaṁvītaṁ maṇinūpuraśōbhitam |
ratnakaṅkaṇavidyōtaṁ pāṇiṁ raktāmbujadvayam || 17 ||
kvathita svarṇavarṇāṅgamuṣṭradhvajasamanvitam |
padmāsanē samāsīnaṁ pītāmbarasamanvitam || 18 ||
caturbhujadharaṁ śāntaṁ sarvavyāpinamīśvaram |
sarvadēva parīvāraṁ sarvābhīṣṭaphalapradam || 19 ||
(āvāhanādyupacāra prārambhaḥ)
āvāhayāmi sarvēśaṁ sūryaputrīpriyaṁ prabhum |
añjanātanayaṁ dēvaṁ māyātītaṁ jagadgurum || 20 ||
dēvadēva jagannātha kēsaripriyanandana |
ratnasiṁhāsanaṁ tubhyaṁ dāsyāmi hanumat prabhō || 21 ||
āgaccha hanuman dēva tvaṁ suvarcalayā saha |
pūjā samāptiparyantaṁ bhava sannihitō mudā || 22 ||
bhīmāgraja mahāprājña tvaṁ mamābhimukhō bhava |
suvarcalāpatē śrīman prasīda jagatāṁ patē || 23 ||
yōgidhyēyāṅghripadmāya jagatāṁ patayē namaḥ |
pādyaṁ mayārpitaṁ dēva gr̥hāṇa puruṣōttama || 24 ||
lakṣmaṇaprāṇasaṁrakṣa sītāśōkavināśana |
gr̥hāṇārghyaṁ mayā dattaṁ pārvatī priyanandana || 25 ||
bālāgra sētubandhāya śatānanavadhāya ca |
tubhyamācamanaṁ dattaṁ pratigr̥hṇīṣva mārutē || 26 ||
arjunadhvajasaṁvāsa daśānana madāpaha |
madhuparkaṁ pradāsyāmi hanuman pratigr̥hyatām || 27 ||
gaṅgādi sarvatīrthēbhyaḥ samānītairnavōdakaiḥ |
bhavanta snāpayiṣyāmi kapināyaka gr̥hyatām || 28 ||
pītāmbaramidaṁ tubhyaṁ taptahāṭakasannibham |
dāsyāmi vānaraśrēṣṭha saṅgr̥hāṇa namō:’stu tē || 29 ||
brahmasūtramidaṁ bhavyaṁ muktādāmōpaśōbhitam |
svīkuruṣvāñjanāputra bhaktarakṣaṇa tatpara || 30 ||
uttarīyaṁ tu dāsyāmi saṁsārōttārakāraṇa |
gr̥hāṇa paramaprītyā natō:’smi tava pādayōḥ || 31 ||
bhūṣaṇāni mahārhāṇi kirīṭa pramukhānyaham |
tubhyaṁ dāsyāmi sarvēśa gr̥hāṇa kapināyaka || 32 ||
kastūrīkuṅkumōnmiśraṁ karpūrāgaruvāsitam |
śrīcandanaṁ tu dāsyāmi gr̥hyatāṁ hanumat prabhō || 33 ||
sugandhīni surūpāṇi vanyāni vividhāni ca |
campakādīni puṣpāṇi kamalānyutpalāni ca || 34 ||
tulasīdalamādīni manasā kalpayāmi tē |
gr̥hāṇa hanumaddēva praṇatō:’smi padāmbujē || 35 ||
śālīyānakṣatānramyān padmarāgasamaprabhān |
akhaṇḍān khaṇḍitadhvānta svīkuruṣva dayānidhē || 36 ||
kapilāghr̥tasamyuktaḥ kr̥ṣṇāgarusamudbhavaḥ |
mayā samarpitō dhūpaḥ hanuman pratigr̥hyatām || 37 ||
nirastājñānatimiratējōrāśē jagatpatē |
dīpaṁ gr̥hāṇa dēvēśa gōghr̥tāttaṁ daśānvitam || 38 ||
idaṁ divyānnamamr̥taṁ sūpaśākaphalānvitam |
sājyaṁ sadadhi sakṣīraṁ śarkarāmadhusamyutam || 39 ||
bhakṣyaṁ bhōjyaṁ ca lēhyaṁ ca cōṣyaṁ cāpi caturvidham |
gr̥hāṇa hanuman bhaktyā svarṇapātrē nivēditam || 40 ||
samarpayāmi pānīyaṁ madhyēmadhyē sudhōpamam |
saccidānandarūpāya sr̥ṣṭisthityantahētavē || 41 ||
pūgīphalaiḥ samāyuktaṁ karpūrādisamanvitam |
svarṇavarṇadalōpētaṁ tāmbūlaṁ gr̥hyatāṁ harē || 42 ||
nīrājanamidaṁ divyaṁ maṅgalārthaṁ kapi prabhō |
mayā samarpitaṁ tāta gr̥hāṇa varadō bhava || 43 ||
nr̥tyaṁ gītaṁ ca vādyaṁ ca kr̥taṁ gandharvasattamaiḥ |
prakalpayāmi manasā rāmadūtāya tē namaḥ || 44 ||
rājōpacāraiḥ satataṁ purāṇapaṭhanādibhiḥ |
santuṣṭō bhava sarvātman sarvaliṅgamayātmaka || 45 ||
mērāvaṇa mahāprājña prāṇavāyu bilēśaya |
punararghyaṁ pradāsyāmi pavanātmaja gr̥hyatām || 46 ||
mandārapārijātādi puṣpāñjalimimaṁ prabhō |
svarṇapuṣpasamākīrṇamuṣṭradhvaja gr̥hāṇa vai || 47 ||
pradakṣiṇanamaskārān sāṣṭāṅgān pañcasaṅkhyayā |
dāsyāmi kapināthāya gr̥hāṇābhīṣṭadāyaka || 48 ||
dēvadēva jagannātha purāṇapuruṣōttama |
anēna pūjāvidhinā suprītō bhava sarvadā || 49 ||
suvarcalāsamētastvaṁ caturāvaraṇānvitam |
haṁsatūlikayōpētē mama hr̥tpaṅkajē vasa || 50 ||
śrīparāśara uvāca |
ityēvaṁ mānasīpūjā sarvābhīṣṭapradāyinī |
śaṅkarēṇa purā gauryāḥ kathitā vistarānmunē || 51 ||
prātarmadhyāhnayōścāpi sāyaṅkāla niśīthayōḥ |
yadā kadāpi pūjēyaṁ mānasī sarvadōttamā || 51 ||
ētasya pūjanavidhaiḥ paṭhanēnāpi mānavaḥ |
sarvān kāmānavāpnōti śravaṇēna viśēṣataḥ || 52 ||
brahma kṣatra viśāṁ strīṇāṁ bālānāṁ ca śubhāvaham |
idaṁ pavitraṁ pāpaghnaṁ bhuktimuktiphalapradam || 53 ||
iti śrīparāśarasaṁhitāyāṁ śrīparāśaramaitrēya saṁvādē śrī hanumān māsika pūjā nāma dvipañcāśatpaṭalaḥ |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.