Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārada uvāca |
bhaktānukampin sarvajña hr̥dayaṁ pāpanāśanam |
gāyatryāḥ kathitaṁ tasmādgāyatryāḥ stōtramīraya || 1 ||
śrīnārāyaṇa uvāca |
ādiśaktē jaganmātarbhaktānugrahakāriṇi |
sarvatra vyāpikē:’nantē śrīsandhyē tē nāmō:’stu tē || 2 ||
tvamēva sandhyā gāyatrī sāvitrī ca sarasvatī |
brāhmī ca vaiṣṇavī raudrī raktā śvētā sitētarā || 3 ||
prātarbālā ca madhyāhnē yauvanasthā bhavētpunaḥ |
vr̥ddhā sāyaṁ bhagavatī cintyatē munibhiḥ sadā || 4 ||
haṁsasthā garuḍārūḍhā tathā vr̥ṣabhavāhanī |
r̥gvēdādhyāyinī bhūmau dr̥śyatē yā tapasvibhiḥ || 5 ||
yajurvēdaṁ paṭhantī ca antarikṣē virājatē |
sā sāmagāpi sarvēṣu bhrāmyamāṇā tathā bhuvi || 6 ||
rudralōkaṁ gatā tvaṁ hi viṣṇulōkanivāsinī |
tvamēva brahmaṇō lōkē:’martyānugrahakāriṇī || 7 ||
saptarṣiprītijananī māyā bahuvarapradā |
śivayōḥ karanētrōtthā hyaśrusvēdasamudbhavā || 8 ||
ānandajananī durgā daśadhā paripaṭhyatē |
varēṇyā varadā caiva variṣṭhā varavarṇinī || 9 ||
gariṣṭhā ca varārhā ca varārōhā ca saptamī |
nīlagaṅgā tathā sandhyā sarvadā bhōgamōkṣadā || 10 ||
bhāgīrathī martyalōkē pātālē bhōgavatyapi |
trilōkavāhinī dēvī sthānatrayanivāsinī || 11 ||
bhūrlōkasthā tvamēvā:’si dharitrī lōkadhāriṇī |
bhuvō lōkē vāyuśaktiḥ svarlōkē tējasāṁ nidhiḥ || 12 ||
maharlōkē mahāsiddhirjanalōkē janētyapi |
tapasvinī tapōlōkē satyalōkē tu satyavāk || 13 ||
kamalā viṣṇulōkē ca gāyatrī brahmalōkadā |
rudralōkē sthitā gaurī harārdhāṅganivāsinī || 14 ||
ahamō mahataścaiva prakr̥tistvaṁ hi gīyasē |
sāmyavasthātmikā tvaṁ hi śabalabrahmarūpiṇī || 15 ||
tataḥ parā:’parāśaktiḥ paramā tvaṁ hi gīyasē |
icchāśaktiḥ kriyāśaktirjñānaśaktistriśaktidā || 16 ||
gaṅgā ca yamunā caiva vipāśā ca sarasvatī |
sarayūrdēvikā sindhurnarmadairāvatī tathā || 17 ||
gōdāvarī śatadrūśca kāvērī dēvalōkagā |
kauśikī candrabhāgā ca vitastā ca sarasvatī || 18 ||
gaṇḍakī tāpinī tōyā gōmatī vētravatyapi |
iḍā ca piṅgalā caiva suṣumṇā ca tr̥tīyakā || 19 ||
gāndhārī hastijihvā ca pūṣāpūṣā tathaiva ca |
alambusā kuhūścaiva śaṅkhinī prāṇavāhinī || 20 ||
nāḍī ca tvaṁ śarīrasthā gīyasē prāktanairbudhaiḥ |
hr̥tpadmasthā prāṇaśaktiḥ kaṇṭhasthā svapnanāyikā || 21 ||
tālusthā tvaṁ sadādhārā bindusthā bindumālinī |
mūlē tu kuṇḍalīśaktirvyāpinī kēśamūlagā || 22 ||
śikhāmadhyāsanā tvaṁ hi śikhāgrē tu manōnmanī |
kimanyadbahunōktēna yatkiñcijjagatītrayē || 23 ||
tatsarvaṁ tvaṁ mahādēvi śriyē sandhyē namō:’stu tē |
itīdaṁ kīrtitaṁ stōtraṁ sandhyāyāṁ bahupuṇyadam || 24 ||
mahāpāpapraśamanaṁ mahāsiddhividhāyakam |
ya idaṁ kīrtayēt stōtraṁ sandhyākālē samāhitaḥ || 25 ||
aputraḥ prāpnuyāt putraṁ dhanārthī dhanamāpnuyāt |
sarvatīrthatapōdānayajñayōgaphalaṁ labhēt || 26 ||
bhōgān bhuṅktvā ciraṁ kālamantē mōkṣamavāpnuyāt |
tapasvibhiḥ kr̥taṁ stōtraṁ snānakālē tu yaḥ paṭhēt || 27 ||
yatra kutra jalē magnaḥ sandhyāmajjanajaṁ phalam |
labhatē nātra sandēhaḥ satyaṁ satyaṁ ca nārada || 28 ||
śr̥ṇuyādyō:’pi tadbhaktyā sa tu pāpātpramucyatē |
pīyūṣasadr̥śaṁ vākyaṁ sandhyōktaṁ nāradēritam || 29 ||
iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē śrī gāyatrī stōtraṁ nāma pañcamō:’dhyāyaḥ ||
See more śrī gāyatrī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.