Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārada uvāca |
bhagavan sarvadharmajña sarvaśāstraviśārada |
śrutismr̥tipurāṇānāṁ rahasyaṁ tvanmukhācchrutam || 1 ||
sarvapāpaharaṁ dēva yēna vidyā pravartatē |
kēna vā brahmavijñānaṁ kiṁ nu vā mōkṣasādhanam || 2 ||
brāhmaṇānāṁ gatiḥ kēna kēna vā mr̥tyunāśanam |
aihikāmuṣmikaphalaṁ kēna vā padmalōcana || 3 ||
vaktumarhasyaśēṣēṇa sarvē nikhilamāditaḥ |
śrīnārāyaṇa uvāca |
sādhu sādhu mahāprājña samyak pr̥ṣṭaṁ tvayā:’nagha || 4 ||
śr̥ṇu vakṣyāmi yatnēna gāyatryaṣṭasahasrakam |
nāmnāṁ śubhānāṁ divyānāṁ sarvapāpavināśanam || 5 ||
sr̥ṣṭyādau yadbhagavatā pūrvē prōktaṁ bravīmi tē |
aṣṭōttarasahasrasya r̥ṣirbrahmā prakīrtitaḥ || 6 ||
chandō:’nuṣṭuptathā dēvī gāyatrīṁ dēvatā smr̥tā |
halōbījāni tasyaiva svarāḥ śaktaya īritāḥ || 7 ||
aṅganyāsakaranyāsāvucyētē mātr̥kākṣaraiḥ |
atha dhyānam pravakṣyāmi sādhakānāṁ hitāya vai || 8 ||
dhyānam |
raktaśvētahiraṇyanīladhavalairyuktāṁ trinētrōjjvalāṁ
raktāṁ raktanavasrajaṁ maṇigaṇairyuktāṁ kumārīmimām |
gāyatrīṁ kamalāsanāṁ karatalavyānaddhakuṇḍāmbujāṁ
padmākṣīṁ ca varasrajaṁ ca dadhatīṁ haṁsādhirūḍhāṁ bhajē || 9 ||
stōtram |
acintyalakṣaṇāvyaktāpyarthamātr̥mahēśvarī |
amr̥tārṇavamadhyasthāpyajitā cāparājitā || 10 ||
aṇimādiguṇādhārāpyarkamaṇḍalasaṁsthitā |
ajarā:’jā:’parā:’dharmā akṣasūtradharā:’dharā || 11 ||
akārādikṣakārāntāpyariṣaḍvargabhēdinī |
añjanādripratīkāśāpyañjanādrinivāsinī || 12 ||
aditiścājapāvidyāpyaravindanibhēkṣaṇā |
antarbahiḥsthitāvidyādhvaṁsinī cāntarātmikā || 13 ||
ajā cājamukhāvāsāpyaravindanibhānanā |
ardhamātrārthadānajñāpyarimaṇḍalamardinī || 14 ||
asuraghnī hyamāvāsyāpyalakṣmīghnyantyajārcitā |
ādilakṣmīścādiśaktirākr̥tiścāyatānanā || 15 ||
ādityapadavīcārāpyādityaparisēvitā |
ācāryāvartanācārāpyādimūrtinivāsinī || 16 ||
āgnēyī cāmarī cādyā cārādhyā cāsanasthitā |
ādhāranilayādhārā cākāśāntanivāsinī || 17 ||
ādyākṣarasamāyuktā cāntarākāśarūpiṇī |
ādityamaṇḍalagatā cāntaradhvāntanāśinī || 18 ||
indirā cēṣṭadā cēṣṭā cēndīvaranibhēkṣaṇā |
irāvatī cēndrapadā cēndrāṇī cēndurūpiṇī || 19 ||
ikṣukōdaṇḍasamyuktā cēṣusandhānakāriṇī |
indranīlasamākārā cēḍāpiṅgalarūpiṇī || 20 ||
indrākṣī cēśvarī dēvī cēhātrayavivarjitā |
umā cōṣā hyuḍunibhā urvārukaphalānanā || 21 ||
uḍuprabhā cōḍumatī hyuḍupā hyuḍumadhyagā |
ūrdhvā cāpyūrdhvakēśī cāpyūrdhvādhōgatibhēdinī || 22 ||
ūrdhvabāhupriyā cōrmimālāvāggranthadāyinī |
r̥taṁ carṣirr̥tumatī r̥ṣidēvanamaskr̥tā || 23 ||
r̥gvēdā r̥ṇahartrī ca r̥ṣimaṇḍalacāriṇī |
r̥ddhidā r̥jumārgasthā r̥judharmā r̥tupradā || 24 ||
r̥gvēdanilayā r̥jvī luptadharmapravartinī |
lūtārivarasambhūtā lūtādiviṣahāriṇī || 25 ||
ēkākṣarā caikamātrā caikā caikaikaniṣṭhitā |
aindrī hyairāvatārūḍhā caihikāmuṣmikapradā || 26 ||
ōṅkāra hyōṣadhī cōtā cōtaprōtanivāsinī |
aurvā hyauṣadhasampannā aupāsanaphalapradā || 27 ||
aṇḍamadhyasthitā dēvī cāḥkāramanurūpiṇī |
kātyāyanī kālarātriḥ kāmākṣī kāmasundarī || 28 ||
kamalā kāminī kāntā kāmadā kālakaṇṭhinī |
karikumbhastanabharā karavīrasuvāsinī || 29 ||
kalyāṇī kuṇḍalavatī kurukṣētranivāsinī |
kuruvindadalākārā kuṇḍalī kumudālayā || 30 ||
kālajihvā karālāsyā kālikā kālarūpiṇī |
kamanīyaguṇā kāntiḥ kalādhārā kumudvatī || 31 ||
kauśikī kamalākārā kāmacāraprabhañjinī |
kaumārī karuṇāpāṅgī kakubantā karipriyā || 32 ||
kēsarī kēśavanutā kadambakusumapriyā |
kālindī kālikā kāñcī kalaśōdbhavasaṁstutā || 33 ||
kāmamātā kratumatī kāmarūpā kr̥pāvatī |
kumārī kuṇḍanilayā kirātī kīravāhanā || 34 ||
kaikēyī kōkilālāpā kētakī kusumapriyā |
kamaṇḍaludharā kālī karmanirmūlakāriṇī || 35 ||
kalahaṁsagatiḥ kakṣā kr̥takautukamaṅgalā |
kastūrītilakā kamrā karīndragamanā kuhūḥ || 36 ||
karpūralēpanā kr̥ṣṇā kapilā kuharāśrayā |
kūṭasthā kudharā kamrā kukṣisthākhilaviṣṭapā || 37 ||
khaḍgakhēṭakarā kharvā khēcarī khagavāhanā |
khaṭvāṅgadhāriṇī khyātā khagarājōparisthitā || 38 ||
khalaghnī khaṇḍitajarā khaṇḍākhyānapradāyinī |
khaṇḍēndutilakā gaṅgā gaṇēśaguhapūjitā || 39 ||
gāyatrī gōmatī gītā gāndhārī gānalōlupā |
gautamī gāminī gādhā gandharvāpsarasēvitā || 40 ||
gōvindacaraṇākrāntā guṇatrayavibhāvitā |
gandharvī gahvarī gōtrā girīśā gahanā gamī || 41 ||
guhāvāsā guṇavatī gurupāpapraṇāśinī |
gurvī guṇavatī guhyā gōptavyā guṇadāyinī || 42 ||
girijā guhyamātaṅgī garuḍadhvajavallabhā |
garvāpahāriṇī gōdā gōkulasthā gadādharā || 43 ||
gōkarṇanilayāsaktā guhyamaṇḍalavartinī |
gharmadā ghanadā ghaṇṭā ghōradānavamardinī || 44 ||
ghr̥ṇimantramayī ghōṣā ghanasampātadāyinī |
ghaṇṭāravapriyā ghrāṇā ghr̥ṇisantuṣṭakāriṇī || 45 ||
ghanārimaṇḍalā ghūrṇā ghr̥tācī ghanavēginī |
jñānadhātumayī carcā carcitā cāruhāsinī || 46 ||
caṭulā caṇḍikā citrā citramālyavibhūṣitā |
caturbhujā cārudantā cāturī caritapradā || 47 ||
cūlikā citravastrāntā candramaḥkarṇakuṇḍalā |
candrahāsā cārudātrī cakōrī candrahāsinī || 48 ||
candrikā candradhātrī ca caurī caurā ca caṇḍikā |
cañcadvāgvādinī candracūḍā cōravināśinī || 49 ||
cārucandanaliptāṅgī cañcaccāmaravījitā |
cārumadhyā cārugatiścandilā candrarūpiṇī || 50 ||
cāruhōmapriyā cārvācaritā cakrabāhukā |
candramaṇḍalamadhyasthā candramaṇḍaladarpaṇā || 51 ||
cakravākastanī cēṣṭā citrā cāruvilāsinī |
citsvarūpā candravatī candramāścandanapriyā || 52 ||
cōdayitrī ciraprajñā cātakā cāruhētukī |
chatrayātā chatradharā chāyā chandaḥparicchadā || 53 ||
chāyādēvī chidranakhā channēndriyavisarpiṇī |
chandō:’nuṣṭuppratiṣṭhāntā chidrōpadravabhēdinī || 54 ||
chēdā chatrēśvarī chinnā churikā chēdanapriyā |
jananī janmarahitā jātavēdā jaganmayī || 55 ||
jāhnavī jaṭilā jētrī jarāmaraṇavarjitā |
jambūdvīpavatī jvālā jayantī jalaśālinī || 56 ||
jitēndriyā jitakrōdhā jitāmitrā jagatpriyā |
jātarūpamayī jihvā jānakī jagatī jarā || 57 ||
janitrī jahnutanayā jagattrayahitaiṣiṇī |
jvālāmukhī japavatī jvaraghnī jitaviṣṭapā || 58 ||
jitākrāntamayī jvālā jāgratī jvaradēvatā |
jvalantī jaladā jyēṣṭhā jyāghōṣāsphōṭadiṅmukhī || 59 ||
jambhinī jr̥mbhaṇā jr̥mbhā jvalanmāṇikyakuṇḍalā |
jhiñjhikā jhaṇanirghōṣā jhañjhāmārutavēginī || 60 ||
jhallarīvādyakuśalā ñarūpā ñabhujā smr̥tā |
ṭaṅkabāṇasamāyuktā ṭaṅkinī ṭaṅkabhēdinī || 61 ||
ṭaṅkīgaṇakr̥tāghōṣā ṭaṅkanīyamahōrasā |
ṭaṅkārakāriṇī dēvī ṭhaṭhaśabdaninādinī || 62 ||
ḍāmarī ḍākinī ḍimbhā ḍuṇḍumāraikanirjitā |
ḍāmarītantramārgasthā ḍamaḍḍamarunādinī || 63 ||
ḍiṇḍīravasahā ḍimbhalasatkrīḍāparāyaṇā |
ḍhuṇḍhivighnēśajananī ḍhakkāhastā ḍhilivrajā || 64 ||
nityajñānā nirupamā nirguṇā narmadā nadī |
triguṇā tripadā tantrī tulasī taruṇā taruḥ || 65 ||
trivikramapadākrāntā turīyapadagāminī |
taruṇādityasaṅkāśā tāmasī tuhinā turā || 66 ||
trikālajñānasampannā trivalī ca trilōcanā | [trivēṇī]
triśaktistripurā tuṅgā turaṅgavadanā tathā || 67 ||
timiṅgilagilā tīvrā trisrōtā tāmasādinī |
tantramantraviśēṣajñā tanumadhyā triviṣṭapā || 68 ||
trisandhyā tristanī tōṣāsaṁsthā tālapratāpinī |
tāṭaṅkinī tuṣārābhā tuhinācalavāsinī || 69 ||
tantujālasamāyuktā tārahārāvalipriyā |
tilahōmapriyā tīrthā tamālakusumākr̥tiḥ || 70 ||
tārakā triyutā tanvī triśaṅkuparivāritā |
talōdarī tilābhūṣā tāṭaṅkapriyavāhinī || 71 ||
trijaṭā tittirī tr̥ṣṇā trividhā taruṇākr̥tiḥ |
taptakāñcanasaṅkāśā taptakāñcanabhūṣaṇā || 72 ||
traiyambakā trivargā ca trikālajñānadāyinī |
tarpaṇā tr̥ptidā tr̥ptā tāmasī tumburustutā || 73 ||
tārkṣyasthā triguṇākārā tribhaṅgī tanuvallariḥ |
thātkārī thāravā thāntā dōhinī dīnavatsalā || 74 ||
dānavāntakarī durgā durgāsuranibarhiṇī |
dēvarītirdivārātrirdraupadī dundubhisvanā || 75 ||
dēvayānī durāvāsā dāridryōdbhēdinī divā |
dāmōdarapriyā dīptā digvāsā digvimōhinī || 76 ||
daṇḍakāraṇyanilayā daṇḍinī dēvapūjitā |
dēvavandyā diviṣadā dvēṣiṇī dānavākr̥tiḥ || 77 ||
dīnānāthastutā dīkṣā daivatādisvarūpiṇī |
dhātrī dhanurdharā dhēnurdhāriṇī dharmacāriṇī || 78 ||
dharandharā dharādhārā dhanadā dhānyadōhinī |
dharmaśīlā dhanādhyakṣā dhanurvēdaviśāradā || 79 ||
dhr̥tirdhanyā dhr̥tapadā dharmarājapriyā dhruvā |
dhūmāvatī dhūmakēśī dharmaśāstraprakāśinī || 80 ||
nandā nandapriyā nidrā nr̥nutā nandanātmikā |
narmadā nalinī nīlā nīlakaṇṭhasamāśrayā || 81 ||
nārāyaṇapriyā nityā nirmalā nirguṇā nidhiḥ |
nirādhārā nirupamā nityaśuddhā nirañjanā || 82 ||
nādabindukalātītā nādabindukalātmikā |
nr̥siṁhinī nagadharā nr̥panāgavibhūṣitā || 83 ||
narakaklēśaśamanī nārāyaṇapadōdbhavā |
niravadyā nirākārā nāradapriyakāriṇī || 84 ||
nānājyōtiḥsamākhyātā nidhidā nirmalātmikā |
navasūtradharā nītirnirupadravakāriṇī || 85 ||
nandajā navaratnāḍhyā naimiṣāraṇyavāsinī |
navanītapriyā nārī nīlajīmūtanisvanā || 86 ||
nimēṣiṇī nadīrūpā nīlagrīvā niśīśvarī |
nāmāvalirniśumbhaghnī nāgalōkanivāsinī || 87 ||
navajāmbūnadaprakhyā nāgalōkādhidēvatā |
nūpurākrāntacaraṇā naracittapramōdinī || 88 ||
nimagnāraktanayanā nirghātasamanisvanā |
nandanōdyānanilayā nirvyūhōparicāriṇī || 89 ||
pārvatī paramōdārā parabrahmātmikā parā |
pañcakōśavinirmuktā pañcapātakanāśinī || 90 ||
paracittavidhānajñā pañcikā pañcarūpiṇī |
pūrṇimā paramā prītiḥ paratējaḥ prakāśinī || 91 ||
purāṇī pauruṣī puṇyā puṇḍarīkanibhēkṣaṇā |
pātālatalanirmagnā prītā prītivivardhinī || 92 ||
pāvanī pādasahitā pēśalā pavanāśinī |
prajāpatiḥ pariśrāntā parvatastanamaṇḍalā || 93 ||
padmapriyā padmasaṁsthā padmākṣī padmasambhavā |
padmapatrā padmapadā padminī priyabhāṣiṇī || 94 ||
paśupāśavinirmuktā purandhrī puravāsinī |
puṣkalā puruṣā parvā pārijātasumapriyā || 95 ||
pativratā pavitrāṅgī puṣpahāsaparāyaṇā |
prajñāvatīsutā pautrī putrapūjyā payasvinī || 96 ||
paṭ-ṭipāśadharā paṅktiḥ pitr̥lōkapradāyinī |
purāṇī puṇyaśīlā ca praṇatārtivināśinī || 97 ||
pradyumnajananī puṣṭā pitāmahaparigrahā |
puṇḍarīkapurāvāsā puṇḍarīkasamānanā || 98 ||
pr̥thujaṅghā pr̥thubhujā pr̥thupādā pr̥thūdarī |
pravālaśōbhā piṅgākṣī pītavāsāḥ pracāpalā || 99 ||
prasavā puṣṭidā puṇyā pratiṣṭhā praṇavāgatiḥ |
pañcavarṇā pañcavāṇī pañcikā pañjarasthitā || 100 ||
paramāyā parajyōtiḥ paraprītiḥ parāgatiḥ |
parākāṣṭhā parēśānī pāvinī pāvakadyutiḥ || 101 ||
puṇyabhadrā paricchēdyā puṣpahāsā pr̥thūdarī |
pītāṅgī pītavasanā pītaśayyā piśācinī || 102 ||
pītakriyā piśācaghnī pāṭalākṣī paṭukriyā |
pañcabhakṣapriyācārā pūtanāprāṇaghātinī || 103 ||
punnāgavanamadhyasthā puṇyatīrthaniṣēvitā |
pañcāṅgī ca parāśaktiḥ paramāhlādakāriṇī || 104 ||
puṣpakāṇḍasthitā pūṣā pōṣitākhilaviṣṭapā |
pānapriyā pañcaśikhā pannagōpariśāyinī || 105 ||
pañcamātrātmikā pr̥thvī pathikā pr̥thudōhinī |
purāṇanyāyamīmāṁsā pāṭalī puṣpagandhinī || 106 ||
puṇyaprajā pāradātrī paramārgaikagōcarā |
pravālaśōbhā pūrṇāśā praṇavā pallavōdarī || 107 ||
phalinī phaladā phalguḥ phūtkārī phalakākr̥tiḥ |
phaṇīndrabhōgaśayanā phaṇimaṇḍalamaṇḍitā || 108 ||
bālabālā bahumatā bālātapanibhāṁśukā |
balabhadrapriyā vandyā vaḍavā buddhisaṁstutā || 109 ||
bandīdēvī bilavatī baḍiśaghnī balipriyā |
bāndhavī bōdhitā buddhirbandhūkakusumapriyā || 110 ||
bālabhānuprabhākārā brāhmī brāhmaṇadēvatā |
br̥haspatistutā br̥ndā br̥ndāvanavihāriṇī || 111 ||
bālākinī bilāhārā bilavāsā bahūdakā |
bahunētrā bahupadā bahukarṇāvataṁsikā || 112 ||
bahubāhuyutā bījarūpiṇī bahurūpiṇī |
bindunādakalātītā bindunādasvarūpiṇī || 113 ||
baddhagōdhāṅgulitrāṇā badaryāśramavāsinī |
br̥ndārakā br̥hatskandhā br̥hatī bāṇapātinī || 114 ||
br̥ndādhyakṣā bahunutā vanitā bahuvikramā |
baddhapadmāsanāsīnā bilvapatratalasthitā || 115 ||
bōdhidrumanijāvāsā baḍisthā bindudarpaṇā |
bālā bāṇāsanavatī vaḍavānalavēginī || 116 ||
brahmāṇḍabahirantaḥsthā brahmakaṅkaṇasūtriṇī |
bhavānī bhīṣaṇavatī bhāvinī bhayahāriṇī || 117 ||
bhadrakālī bhujaṅgākṣī bhāratī bhāratāśayā |
bhairavī bhīṣaṇākārā bhūtidā bhūtimālinī || 118 ||
bhāminī bhōganiratā bhadradā bhūrivikramā |
bhūtavāsā bhr̥gulatā bhārgavī bhūsurārcitā || 119 ||
bhāgīrathī bhōgavatī bhavanasthā bhiṣagvarā |
bhāminī bhōginī bhāṣā bhavānī bhūridakṣiṇā || 120 ||
bhargātmikā bhīmavatī bhavabandhavimōcinī |
bhajanīyā bhūtadhātrīrañjitā bhuvanēśvarī || 121 ||
bhujaṅgavalayā bhīmā bhēruṇḍā bhāgadhēyinī |
mātā māyā madhumatī madhujihvā madhupriyā || 122 ||
mahādēvī mahābhāgā mālinī mīnalōcanā |
māyātītā madhumatī madhumāṁsā madhudravā || 123 ||
mānavī madhusambhūtā mithilāpuravāsinī |
madhukaiṭabhasaṁhartrī mēdinī mēghamālinī || 124 ||
mandōdarī mahāmāyā maithilī masr̥ṇapriyā |
mahālakṣmīrmahākālī mahākanyā mahēśvarī || 125 ||
māhēndrī mērutanayā mandārakusumārcitā |
mañjumañjīracaraṇā mōkṣadā mañjubhāṣiṇī || 126 ||
madhuradrāviṇī mudrā malayā malayānvitā |
mēdhā marakataśyāmā māgadhī mēnakātmajā || 127 ||
mahāmārī mahāvīrā mahāśyāmā manustutā |
mātr̥kā mihirābhāsā mukundapadavikramā || 128 ||
mūlādhārasthitā mugdhā maṇipūrakavāsinī |
mr̥gākṣī mahiṣārūḍhā mahiṣāsuramardinī || 129 ||
yōgāsanā yōgagamyā yōgā yauvanakāśrayā |
yauvanī yuddhamadhyasthā yamunā yugadhāriṇī || 130 ||
yakṣiṇī yōgayuktā ca yakṣarājaprasūtinī |
yātrā yānavidhānajñā yaduvaṁśasamudbhavā || 131 ||
yakārādihakārāntā yājuṣī yajñarūpiṇī |
yāminī yōganiratā yātudhānabhayaṅkarī || 132 ||
rukmiṇī ramaṇī rāmā rēvatī rēṇukā ratiḥ |
raudrī raudrapriyākārā rāmamātā ratipriyā || 133 ||
rōhiṇī rājyadā rēvā ramā rājīvalōcanā |
rākēśī rūpasampannā ratnasiṁhāsanasthitā || 134 ||
raktamālyāmbaradharā raktagandhānulēpanā |
rājahaṁsasamārūḍhā rambhā raktabalipriyā || 135 ||
ramaṇīyayugādhārā rājitākhilabhūtalā |
rurucarmaparīdhānā rathinī ratnamālikā || 136 ||
rōgēśī rōgaśamanī rāviṇī rōmaharṣiṇī |
rāmacandrapadākrāntā rāvaṇacchēdakāriṇī || 137 ||
ratnavastraparicchannā rathasthā rukmabhūṣaṇā |
lajjādhidēvatā lōlā lalitā liṅgadhāriṇī || 138 ||
lakṣmīrlōlā luptaviṣā lōkinī lōkaviśrutā |
lajjā lambōdarī dēvī lalanā lōkadhāriṇī || 139 ||
varadā vanditā vidyā vaiṣṇavī vimalākr̥tiḥ |
vārāhī virajā varṣā varalakṣmīrvilāsinī || 140 ||
vinatā vyōmamadhyasthā vārijāsanasaṁsthitā |
vāruṇī vēṇusambhūtā vītihōtrā virūpiṇī || 141 ||
vāyumaṇḍalamadhyasthā viṣṇurūpā vidhipriyā |
viṣṇupatnī viṣṇumatī viśālākṣī vasundharā || 142 ||
vāmadēvapriyā vēlā vajriṇī vasudōhinī |
vēdākṣaraparītāṅgī vājapēyaphalapradā || 143 ||
vāsavī vāmajananī vaikuṇṭhanilayā varā |
vyāsapriyā varmadharā vālmīkiparisēvitā || 144 ||
śākambharī śivā śāntā śāradā śaraṇāgatiḥ |
śātōdarī śubhācārā śumbhāsuravimardinī || 145 ||
śōbhāvatī śivākārā śaṅkarārdhaśarīriṇī |
śōṇā śubhāśayā śubhrā śiraḥsandhānakāriṇī || 146 ||
śarāvatī śarānandā śarajjyōtsnā śubhānanā |
śarabhā śūlinī śuddhā śabarī śukavāhanā || 147 ||
śrīmatī śrīdharānandā śravaṇānandadāyinī |
śarvāṇī śarvarīvandyā ṣaḍbhāṣā ṣaḍr̥tupriyā || 148 ||
ṣaḍādhārasthitā dēvī ṣaṇmukhapriyakāriṇī |
ṣaḍaṅgarūpasumatisurāsuranamaskr̥tā || 149 ||
sarasvatī sadādhārā sarvamaṅgalakāriṇī |
sāmagānapriyā sūkṣmā sāvitrī sāmasambhavā || 150 ||
sarvāvāsā sadānandā sustanī sāgarāmbarā |
sarvaiśvaryapriyā siddhiḥ sādhubandhuparākramā || 151 ||
saptarṣimaṇḍalagatā sōmamaṇḍalavāsinī |
sarvajñā sāndrakaruṇā samānādhikavarjitā || 152 ||
sarvōttuṅgā saṅgahīnā sadguṇā sakalēṣṭadā |
saraghā sūryatanayā sukēśī sōmasaṁhatiḥ || 153 ||
hiraṇyavarṇā hariṇī hrīṅkārī haṁsavāhinī |
kṣaumavastraparītāṅgī kṣīrābdhitanayā kṣamā || 154 ||
gāyatrī caiva sāvitrī pārvatī ca sarasvatī |
vēdagarbhā varārōhā śrīgāyatrī parāmbikā || 155 ||
iti sāhasrakaṁ nāmnāṁ gāyatryāścaiva nārada |
puṇyadaṁ sarvapāpaghnaṁ mahāsampattidāyakam || 156 ||
ēvaṁ nāmāni gāyatryāstōṣōtpattikarāṇi hi |
aṣṭamyāṁ ca viśēṣēṇa paṭhitavyaṁ dvijaiḥ saha || 157 ||
japaṁ kr̥tvā hōmapūjādhyānam kr̥tvā viśēṣataḥ |
yasmai kasmai na dātavyaṁ gāyatryāstu viśēṣataḥ || 158 ||
subhaktāya suśiṣyāya vaktavyaṁ bhūsurāya vai |
bhraṣṭēbhyaḥ sādhakēbhyaśca bāndhavēbhyō na darśayēt || 159 ||
yadgr̥hē likhitaṁ śāstraṁ bhayaṁ tasya na kasyacit |
cañcalāpi sthirā bhūtvā kamalā tatra tiṣṭhati || 160 ||
idaṁ rahasyaṁ paramaṁ guhyādguhyataraṁ mahat |
puṇyapradaṁ manuṣyāṇāṁ daridrāṇāṁ nidhipradam || 161 ||
mōkṣapradaṁ mumukṣūṇāṁ kāmināṁ sarvakāmadam |
rōgādvai mucyatē rōgī baddhō mucyēta bandhanāt || 162 ||
brahmahatyāsurāpānasuvarṇastēyinō narāḥ |
gurutalpagatō vāpi pātakānmucyatē sakr̥t || 163 ||
asatpratigrahāccaivā:’bhakṣyabhakṣādviśēṣataḥ |
pākhaṇḍānr̥tyamukhyēbhyaḥ paṭhanādēva mucyatē || 164 ||
idaṁ rahasyamamalaṁ mayōktaṁ padmajōdbhava |
brahmasāyujyadaṁ nr̥̄ṇāṁ satyaṁ satyaṁ na saṁśayaḥ || 165 ||
iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē gāyatrīsahasranāma stōtrakathanaṁ nāma ṣaṣṭhō:’dhyāyaḥ ||
See more śrī gāyatrī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.