Site icon Stotra Nidhi

Sri Dattatreya Prarthana Stotram – śrī dattātrēya prārthanā stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

samastadōṣaśōṣaṇaṁ svabhaktacittatōṣaṇaṁ
nijāśritaprapōṣaṇaṁ yatīśvarāgryabhūṣaṇam |
trayīśirōvibhūṣaṇaṁ pradarśitārthadūṣaṇaṁ
bhajē:’trijaṁ gataiṣaṇaṁ vibhuṁ vibhūtibhūṣaṇam || 1 ||

samastalōkakāraṇaṁ samastajīvadhāraṇaṁ
samastaduṣṭamāraṇaṁ kubuddhiśaktijāraṇam |
bhajadbhayādridāraṇaṁ bhajatkukarmavāraṇaṁ
hariṁ svabhaktatāraṇaṁ namāmi sādhucāraṇam || 2 ||

namāmyahaṁ mudāspadaṁ nivāritākhilāpadaṁ
samastaduḥkhatāpadaṁ munīndravandya tē padam |
yadañcitāntarā madaṁ vihāya nityasammadaṁ
prayānti naiva tē bhidaṁ muhurbhajanti cāvidam || 3 ||

prasīda sarvacētanē prasīda buddhicētanē
svabhaktahr̥nnikētanē sadāmba duḥkhaśātanē |
tvamēva mē prasūrmatā tvamēva mē prabhō pitā
tvamēva mē:’khilēhitārthadō:’khilārtitō:’vitā || 4 ||

iti śrīmadvāsudēvānandasarasvatī viracitaṁ śrī dattātrēya prārthanā stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments