Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ namō bhagavatē dattātrēyāya avadhūtāya digambarāya vidhihariharāya āditattvāya ādiśaktayē || 1 ||
tvaṁ carācarātmakaḥ sarvavyāpī sarvasākṣī tvaṁ dikkālātītaḥ tvaṁ dvandvātītaḥ || 2 ||
tvaṁ viśvātmakaḥ tvaṁ viśvādhāraḥ viśvēśaḥ viśvanāthaḥ tvaṁ viśvanāṭakasūtradhāraḥ tvamēva kēvalaṁ kartāsi tvaṁ akartāsi ca nityam || 3 ||
tvaṁ ānandamayaḥ dhyānagamyaḥ tvaṁ ātmānandaḥ tvaṁ paramānandaḥ tvaṁ saccidānandaḥ tvamēva caitanyaḥ caitanyadattātrēyaḥ ōṁ caitanyadattātrēyāya namaḥ || 4 ||
tvaṁ bhaktavatsalaḥ bhaktatārakaḥ bhaktarakṣakaḥ dayāghanaḥ bhajanapriyaḥ tvaṁ patitapāvanaḥ karuṇākaraḥ bhavabhayaharaḥ || 5 ||
tvaṁ bhaktakāraṇasambhūtaḥ atrisutaḥ anasūyātmajaḥ tvaṁ śrīpādaśrīvallabhaḥ tvaṁ gāṇagagrāmanivāsī śrīmannr̥siṁhasarasvatī tvaṁ śrīnr̥siṁhabhānaḥ akkalakōṭanivāsī śrīsvāmīsamarthaḥ tvaṁ karavīranivāsī paramasadguru śrīkr̥ṣṇasarasvatī tvaṁ śrīsadguru mādhavasarasvatī || 6 ||
tvaṁ smartr̥gāmī śrīgurūdattaḥ śaraṇāgatō:’smi tvām | dīnē ārtē mayi dayāṁ kuru tava ēkamātradr̥ṣṭikṣēpaḥ duritakṣayakārakaḥ | hē bhagavan varadadattātrēya māmuddhara māmuddhara māmuddhara iti prārthayāmi | ōṁ drāṁ dattātrēyāya namaḥ || 7 ||
ōṁ digambarāya vidmahē avadhūtāya dhīmahi tannō dattaḥ pracōdayāt ||
iti śrī datta atharvaśīrṣam |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.