Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīvyāsa uvāca |
śrīmadgurō nikhilavēdaśirōnigūḍha
brahmātmabōdha sukhasāndratanō mahātman |
śrīkāntavākpati mukhākhiladēvasaṅgha
svātmāvabōdhaka parēśa namō namastē || 1 ||
sānnidhyamātramupalabhyasamastamēta-
-dābhāti yasya jagadatra carācaraṁ ca |
cinmātratāṁ nija karāṅguli mudrayā yaḥ
svasyāniśaṁ vadati nātha namō namastē || 2 ||
jīvēśvarādyakhilamatra vikārajātaṁ
jātaṁ yataḥ sthitamanantasukhē ca yasmin |
yēnōpasaṁhr̥tamakhaṇḍacidēkaśaktyā
svābhinnayaiva jagadīśa namō namastē || 3 ||
yaḥ svāṁśajīvasukhaduḥkhaphalōpabhōga-
-hētōrvapūṁṣi vividhāni ca bhautikāni |
nirmāya tatra viśatā karaṇaiḥ sahāntē
jīvēna sākṣyamata ēva namō namastē || 4 ||
hr̥tpuṇḍarīkagatacinmaṇimātmarūpaṁ
yasmin samarpayati yōgabalēna vidvān |
yaḥ pūrṇabōdhasukhalakṣaṇa ēkarūpa
ākāśavadvibhurumēśa namō namastē || 5 ||
yanmāyayā harihara druhiṇā babhūvuḥ
sr̥ṣṭyādikāriṇa imē jagatāmadhīśāḥ |
yadvidyayaiva parayātrahi vaśyamāyā
sthairyaṁ gatā guruvarēśa namō namastē || 6 ||
strīpuṁnapuṁsakasamāhvaya liṅgahīnō-
-:’pyāstētriliṅgaka umēśatayā ya ēva |
satyaprabōdha sukharūpatayā tvarūpa-
-vattvē na ca trijagadīśa namō namastē || 7 ||
jīvatrayaṁ bhramati vai yadavidyayaiva
saṁsāracakra iha dustara duḥkhahētau |
yadvidyayaiva nijabōdharataṁ svavaśyā
vidyaṁ ca tadbhavati sāmba namō namastē || 7 ||
iti śrīvyāsakr̥ta śrī dakṣiṇāmūrtyaṣṭakam |
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.