Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī pārvatyuvāca –
nāmnāṁ sahasraṁ paramaṁ chinnamastāpriyaṁ śubham |
kathitaṁ bhavatā śambhōssadyaśśatrunikr̥ntanam || 1 ||
punaḥ pr̥cchāmyahaṁ dēva kr̥pāṁ kuru mamōpari |
sahasranāmapāṭhē ca aśaktō yaḥ pumān bhavēt || 2 ||
tēna kiṁ paṭhyatē nātha tanmē brūhi kr̥pāmaya |
śrī sadāśiva uvāca –
aṣṭōttaraśataṁ nāmnāṁ paṭhyatē tēna sarvadā || 3 ||
sahasranāmapāṭhasya phalaṁ prāpnōti niścitam |
ōṁ asya śrīchinnamastādēvyaṣṭōttara śatanāma stōtramahāmantrasya sadāśiva
r̥ṣiḥ anuṣṭup chandaḥ śrīchinnamastā dēvatā mama sakalasiddhi prāptayē japē viniyōgaḥ ||
ōṁ chinnamastā mahāvidyā mahābhīmā mahōdarī |
caṇḍēśvarī caṇḍamātā caṇḍamuṇḍaprabhañjinī || 4 ||
mahācaṇḍā caṇḍarūpā caṇḍikā caṇḍakhaṇḍinī |
krōdhinī krōdhajananī krōdharūpā kuhūḥ kalā || 5 ||
kōpāturā kōpayutā kōpasaṁhārakāriṇī |
vajravairōcanī vajrā vajrakalpā ca ḍākinī || 6 ||
ḍākinīkarmaniratā ḍākinīkarmapūjitā |
ḍākinīsaṅganiratā ḍākinīprēmapūritā || 7 ||
khaṭvāṅgadhāriṇī kharvā khaḍgakharparadhāriṇī |
prētāsanā prētayutā prētasaṅgavihāriṇī || 8 ||
chinnamuṇḍadharā chinnacaṇḍavidyā ca citriṇī |
ghōrarūpā ghōradr̥ṣṭiḥ ghōrarāvā ghanōdarī || 9 ||
yōginī yōganiratā japayajñaparāyaṇā |
yōnicakramayī yōniryōnicakrapravartinī || 10 ||
yōnimudrā yōnigamyā yōniyantranivāsinī |
yantrarūpā yantramayī yantrēśī yantrapūjitā || 11 ||
kīrtyā kapardinī kālī kaṅkālī kalakāriṇī |
āraktā raktanayanā raktapānaparāyaṇā || 12 ||
bhavānī bhūtidā bhūtirbhūtidhātrī ca bhairavī |
bhairavācāraniratā bhūtabhairavasēvitā || 13 ||
bhīmā bhīmēśvarī dēvī bhīmanādaparāyaṇā |
bhavārādhyā bhavanutā bhavasāgaratāriṇī || 14 ||
bhadrakālī bhadratanurbhadrarūpā ca bhadrikā |
bhadrarūpā mahābhadrā subhadrā bhadrapālinī || 15 ||
subhavyā bhavyavadanā sumukhī siddhasēvitā |
siddhidā siddhinivahā siddhā siddhaniṣēvitā || 16 ||
śubhadā śubhagā śuddhā śuddhasattvā śubhāvahā |
śrēṣṭhā dr̥ṣṭimayī dēvī dr̥ṣṭisaṁhārakāriṇī || 17 ||
śarvāṇī sarvagā sarvā sarvamaṅgalakāriṇī |
śivā śāntā śāntirūpā mr̥ḍānī madānaturā || 18 ||
iti tē kathitaṁ dēvī stōtraṁ paramadurlabham |
guhyādguhyataraṁ gōpyaṁ gōpaniyaṁ prayatnataḥ || 19 ||
kimatra bahunōktēna tvadagrē prāṇavallabhē |
māraṇaṁ mōhanaṁ dēvi hyuccāṭanamataḥ param || 20 ||
stambhanādikakarmāṇi r̥ddhayassiddhayō:’pi ca |
trikālapaṭhanādasya sarvē siddhyantyasaṁśayaḥ || 21 ||
mahōttamaṁ stōtramidaṁ varānanē
mayēritaṁ nityamananyabuddhayaḥ |
paṭhanti yē bhaktiyutā narōttamā
bhavēnna tēṣāṁ ripubhiḥ parājayaḥ || 22 ||
iti śrīchinnamastādēvyaṣṭōttaraśatanāma stōtram ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.