Site icon Stotra Nidhi

Bala Raksha Stotram – bālarakṣā stōtram (gōpī kr̥tam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

avyādajō:’ṅghri maṇimāṁstava jānvathōrū
yajñō:’cyutaḥ kaṭitaṭaṁ jaṭharaṁ hayāsyaḥ |
hr̥t kēśavastvadura īśa inastu kaṇṭhaṁ
viṣṇurbhujaṁ mukhamurukrama īśvaraḥ kam || 1 ||

cakryagrataḥ sahagadō harirastu paścāt
tvatpārśvayōrdhanurasī madhuhājanaśca |
kōṇēṣu śaṅkhaḥ urugāya uparyupēndraḥ
tārkṣyaḥ kṣitau haladharaḥ puruṣaḥ samantāt || 2 ||

indriyāṇi hr̥ṣīkēśaḥ prāṇān nārāyaṇō:’vatu |
śvētadvīpapatiścittaṁ manō yōgīśvarō:’vatu || 3 ||

pr̥śnigarbhaśca tē buddhimātmānaṁ bhagavān hariḥ |
krīḍantaṁ pātu gōvindaḥ śayānaṁ pātu mādhavaḥ || 4 ||

vrajantamavyādvaikuṇṭha āsīnaṁ tvāṁ śriyaḥ patiḥ |
bhuñjānaṁ yajñabhuk pātu sarvagrahabhayaṅkaraḥ || 5 ||

ḍākinyō yātudhānyaśca kuṣmāṇḍā yē:’rbhakagrahāḥ |
bhūtaprētapiśācāśca yakṣarakṣōvināyakāḥ || 6 ||

kōṭarā rēvatī jyēṣṭhā pūtanā mātr̥kādayaḥ |
unmādā yē hyapasmārā dēhaprāṇēndriyadruhaḥ || 7 ||

svapnadr̥ṣṭā mahōtpātā vr̥ddhabālagrahāśca yē |
sarvē naśyantu tē viṣṇōrnāmagrahaṇabhīravaḥ || 8 ||

iti śrīmadbhāgavatē daśamaskandhē ṣaṣṭhō:’dhyāyē bālarakṣā stōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments