Site icon Stotra Nidhi

Sri Krishna Ashtottara Shatanama Stotram – śrī kr̥ṣṇa aṣṭōttaraśatanāma stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śrīkr̥ṣṇaḥ kamalānāthō vāsudēvaḥ sanātanaḥ |
vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ || 1 ||

śrīvatsakaustubhadharō yaśōdāvatsalō hariḥ |
caturbhujāttacakrāsigadāśaṅkhādyudāyudhaḥ || 2 ||

dēvakīnandanaḥ śrīśō nandagōpapriyātmajaḥ |
yamunāvēgasaṁhārī balabhadrapriyānujaḥ || 3 ||

pūtanājīvitaharaḥ śakaṭāsurabhañjanaḥ |
nandavrajajanānandī saccidānandavigrahaḥ || 4 ||

navanītaviliptāṅgō navanītanaṭō:’naghaḥ |
navanītanavāhārō mucukundaprasādakaḥ || 5 ||

ṣōḍaśastrīsahasrēśastribhaṅgīmadhurākr̥tiḥ |
śukavāgamr̥tābdhīndurgōvindō yōgināṁ patiḥ || 6 ||

vatsavāṭacarō:’nantō dhēnukāsurabhañjanaḥ |
tr̥ṇīkr̥tatr̥ṇāvartō yamalārjunabhañjanaḥ || 7 ||

uttālatālabhēttā ca tamālaśyāmalākr̥tiḥ |
gōpagōpīśvarō yōgī kōṭisūryasamaprabhaḥ || 8 ||

ilāpatiḥ parañjyōtiryādavēndrō yadūdvahaḥ |
vanamālī pītavāsāḥ pārijātāpahārakaḥ || 9 ||

gōvardhanācalōddhartā gōpālaḥ sarvapālakaḥ |
ajō nirañjanaḥ kāmajanakaḥ kañjalōcanaḥ || 10 ||

madhuhā madhurānāthō dvārakānāyakō balī |
br̥ndāvanāntasañcārī tulasīdāmabhūṣaṇaḥ || 11 ||

syamantakamaṇērhartā naranārāyaṇātmakaḥ |
kubjākr̥ṣṇāmbaradharō māyī paramapūruṣaḥ || 12 ||

muṣṭikāsuracāṇūramallayuddhaviśāradaḥ |
saṁsāravairī kaṁsārirmurārirnarakāntakaḥ || 13 ||

anādibrahmacārī ca kr̥ṣṇāvyasanakarśakaḥ |
śiśupālaśiraśchēttā duryōdhanakulāntakaḥ || 14 ||

vidurā:’krūravaradō viśvarūpapradarśakaḥ |
satyavāksatyasaṅkalpaḥ satyabhāmāratō jayī || 15 ||

subhadrāpūrvajō jiṣṇurbhīṣmamuktipradāyakaḥ |
jagadgururjagannāthō vēṇunādaviśāradaḥ || 16 ||

vr̥ṣabhāsuravidhvaṁsī bāṇāsurakarāntakaḥ |
yudhiṣṭhirapratiṣṭhātā barhibarhāvataṁsakaḥ || 17 ||

pārthasārathiravyaktō gītāmr̥tamahōdadhiḥ |
kālīyaphaṇimāṇikyarañjitaśrīpadāmbujaḥ || 18 ||

dāmōdarō yajñabhōktā dānavēndravināśakaḥ |
nārāyaṇaḥ paraṁ brahma pannagāśanavāhanaḥ || 19 ||

jalakrīḍāsamāsaktagōpīvastrāpahārakaḥ |
puṇyaślōkastīrthapādō vēdavēdyō dayānidhiḥ || 20 ||

sarvatīrthātmakaḥ sarvagraharūpī parātparaḥ |
ityēvaṁ śrīkr̥ṣṇadēvasya nāmnāmaṣṭōttaraṁ śatam || 21 ||

kr̥ṣṇanāmāmr̥taṁ nāma paramānandakārakam |
atyupadravadōṣaghnaṁ paramāyuṣyavardhanam || 22 ||

samastakāmadaṁ sadyaḥ kōṭijanmāghanāśanam |
antē kr̥ṣṇasmaraṇadaṁ bhavatāpabhayāpaham || 23 ||

kr̥ṣṇāya yādavēndrāya jñānamudrāya yōginē |
nāthāya rukmiṇīśāya namō vēdāntavēdinē || 24 ||

imaṁ mantraṁ mahādēvī japannēva divāniśam |
sarvagrahānugrahabhāk sarvapriyatamō bhavēt || 25 ||

putrapautraiḥ parivr̥taḥ sarvasiddhisamr̥ddhimān |
nirviśya bhōgānantē:’pi kr̥ṣṇasāyujyamāpnunāt || 26 ||

iti śrīnāradapāñcarātrē jñānāmr̥tasārē umāmahēśvara saṁvādē dharaṇī śēṣa saṁvādē śrī kr̥ṣṇāṣṭōttaraśatanāma stōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments