Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīkr̥ṣṇaḥ kamalānāthō vāsudēvaḥ sanātanaḥ |
vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ || 1 ||
śrīvatsakaustubhadharō yaśōdāvatsalō hariḥ |
caturbhujāttacakrāsigadāśaṅkhādyudāyudhaḥ || 2 ||
dēvakīnandanaḥ śrīśō nandagōpapriyātmajaḥ |
yamunāvēgasaṁhārī balabhadrapriyānujaḥ || 3 ||
pūtanājīvitaharaḥ śakaṭāsurabhañjanaḥ |
nandavrajajanānandī saccidānandavigrahaḥ || 4 ||
navanītaviliptāṅgō navanītanaṭō:’naghaḥ |
navanītanavāhārō mucukundaprasādakaḥ || 5 ||
ṣōḍaśastrīsahasrēśastribhaṅgīmadhurākr̥tiḥ |
śukavāgamr̥tābdhīndurgōvindō yōgināṁ patiḥ || 6 ||
vatsavāṭacarō:’nantō dhēnukāsurabhañjanaḥ |
tr̥ṇīkr̥tatr̥ṇāvartō yamalārjunabhañjanaḥ || 7 ||
uttālatālabhēttā ca tamālaśyāmalākr̥tiḥ |
gōpagōpīśvarō yōgī kōṭisūryasamaprabhaḥ || 8 ||
ilāpatiḥ parañjyōtiryādavēndrō yadūdvahaḥ |
vanamālī pītavāsāḥ pārijātāpahārakaḥ || 9 ||
gōvardhanācalōddhartā gōpālaḥ sarvapālakaḥ |
ajō nirañjanaḥ kāmajanakaḥ kañjalōcanaḥ || 10 ||
madhuhā madhurānāthō dvārakānāyakō balī |
br̥ndāvanāntasañcārī tulasīdāmabhūṣaṇaḥ || 11 ||
syamantakamaṇērhartā naranārāyaṇātmakaḥ |
kubjākr̥ṣṇāmbaradharō māyī paramapūruṣaḥ || 12 ||
muṣṭikāsuracāṇūramallayuddhaviśāradaḥ |
saṁsāravairī kaṁsārirmurārirnarakāntakaḥ || 13 ||
anādibrahmacārī ca kr̥ṣṇāvyasanakarśakaḥ |
śiśupālaśiraśchēttā duryōdhanakulāntakaḥ || 14 ||
vidurā:’krūravaradō viśvarūpapradarśakaḥ |
satyavāksatyasaṅkalpaḥ satyabhāmāratō jayī || 15 ||
subhadrāpūrvajō jiṣṇurbhīṣmamuktipradāyakaḥ |
jagadgururjagannāthō vēṇunādaviśāradaḥ || 16 ||
vr̥ṣabhāsuravidhvaṁsī bāṇāsurakarāntakaḥ |
yudhiṣṭhirapratiṣṭhātā barhibarhāvataṁsakaḥ || 17 ||
pārthasārathiravyaktō gītāmr̥tamahōdadhiḥ |
kālīyaphaṇimāṇikyarañjitaśrīpadāmbujaḥ || 18 ||
dāmōdarō yajñabhōktā dānavēndravināśakaḥ |
nārāyaṇaḥ paraṁ brahma pannagāśanavāhanaḥ || 19 ||
jalakrīḍāsamāsaktagōpīvastrāpahārakaḥ |
puṇyaślōkastīrthapādō vēdavēdyō dayānidhiḥ || 20 ||
sarvatīrthātmakaḥ sarvagraharūpī parātparaḥ |
ityēvaṁ śrīkr̥ṣṇadēvasya nāmnāmaṣṭōttaraṁ śatam || 21 ||
kr̥ṣṇanāmāmr̥taṁ nāma paramānandakārakam |
atyupadravadōṣaghnaṁ paramāyuṣyavardhanam || 22 ||
samastakāmadaṁ sadyaḥ kōṭijanmāghanāśanam |
antē kr̥ṣṇasmaraṇadaṁ bhavatāpabhayāpaham || 23 ||
kr̥ṣṇāya yādavēndrāya jñānamudrāya yōginē |
nāthāya rukmiṇīśāya namō vēdāntavēdinē || 24 ||
imaṁ mantraṁ mahādēvī japannēva divāniśam |
sarvagrahānugrahabhāk sarvapriyatamō bhavēt || 25 ||
putrapautraiḥ parivr̥taḥ sarvasiddhisamr̥ddhimān |
nirviśya bhōgānantē:’pi kr̥ṣṇasāyujyamāpnunāt || 26 ||
iti śrīnāradapāñcarātrē jñānāmr̥tasārē umāmahēśvara saṁvādē dharaṇī śēṣa saṁvādē śrī kr̥ṣṇāṣṭōttaraśatanāma stōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.