Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kaśyapaḥ (bālakāṇḍam) –
jātaḥ śrīraghunāyakō daśarathānmunyāśrayāttāṭakāṁ
hatvā rakṣitakauśikakratuvaraḥ kr̥tvāpyahalyāṁ śubhām |
bhaṅktvā rudraśarāsanaṁ janakajāṁ pāṇau gr̥hītvā tatō
jitvārdhādhvani bhārgavaṁ punaragāt sītāsamētaḥ purīm || 1 ||
atriḥ (ayōdhyākāṇḍam) –
dāsyā mantharayā dayārahitayā durbhēditā kaikayī
śrīrāmaprathamābhiṣēkasamayē mātāpyayācadvarau |
bhartāraṁ bharataḥ praśāstu dharaṇīṁ rāmō vanaṁ gacchatā-
-dityākarṇya sa cōttaraṁ na hi dadau duḥkhēna mūrchāṁ gataḥ || 2 ||
bharadvājaḥ (āraṇyakāṇḍam) –
śrīrāmaḥ pitr̥śāsanādvanamagāt saumitrisītānvitō
gaṅgāṁ prāpya jaṭāṁ nibadhya saguhaḥ saccitrakūṭē vasan |
kr̥tvā tatra pitr̥kriyāṁ sabharatō datvā:’bhayaṁ daṇḍakē
prāpyāgastyamunīśvaraṁ taduditaṁ dhr̥tvā dhanuścākṣayam || 3 ||
viśvāmitraḥ (kiṣkindhakāṇḍam) –
gatvā pañcavaṭīmagastyavacanāddatvā:’bhayaṁ maunināṁ
chitvā śūrpaṇakhāsyakarṇayugalaṁ trātuṁ samastān munīn |
hatvā taṁ ca kharaṁ suvarṇahariṇaṁ bhitvā tathā vālinaṁ
tārāratnamavairirājyamakarōtsarvaṁ ca sugrīvasāt || 4 ||
gautamaḥ (sundarakāṇḍam) –
dūtō dāśarathēḥ salīlamudadhiṁ tīrtvā hanūmān mahān
dr̥ṣṭvā:’śōkavanē sthitāṁ janakajāṁ datvāṅgulērmudrikām |
akṣādīnasurānnihatya mahatīṁ laṅkāṁ ca dagdhvā punaḥ
śrīrāmaṁ ca samētya dēva jananī dr̥ṣṭā mayētyabravīt || 5 ||
jamadagniḥ (yuddhakāṇḍam) –
rāmō baddhapayōnidhiḥ kapivarairvīrairnalādyairvr̥tō
laṅkāṁ prāpya sakumbhakarṇatanujaṁ hatvā raṇē rāvaṇam |
tasyāṁ nyasya vibhīṣaṇaṁ punarasau sītāpatiḥ puṣpakā-
-rūḍhaḥ san puramāgataḥ sabharataḥ siṁhāsanasthō babhau || 6 ||
vasiṣṭhaḥ (uttarakāṇḍam) –
śrīrāmō hayamēdhamukhyamakhakr̥t samyak prajāḥ pālayan
kr̥tvā rājyamathānujaiśca suciraṁ bhūri svadharmānvitau |
putrau bhrātr̥samanvitau kuśalavau saṁsthāpya bhūmaṇḍalē
sō:’yōdhyāpuravāsibhiśca sarayūsnātaḥ prapēdē divam || 7 ||
sarvē r̥ṣayaḥ –
śrīrāmasya kathāsudhātimadhurān ślōkānimānuttamān
yē śr̥ṇvanti paṭhanti ca pratidinaṁ tē:’ghaughavidhvaṁsinaḥ |
śrīmantō bahuputrapautrasahitā bhuktvēha bhōgāṁściraṁ
bhōgāntē tu sadārcitaṁ suragaṇairviṣṇōrlabhantē padam || 8 ||
iti saptarṣi rāmāyaṇam |
See more śrī rāma stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.