Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
[kṛṣṇayajurvedaṃ taittarīya brāhmaṇa 3-4-1-1]
śrī gurubhyo namaḥ | hariḥ om |
brahma̍ṇe brāhma̱ṇamāla̍bhate | kṣa̱ttrāya̍ rāja̱nyam̎ | ma̱rudbhyo̱ vaiśyam̎ | tapa̍se śū̱dram | tama̍se̱ taska̍ram | nāra̍kāya vīra̱haṇam̎ | pā̱pmane̎ klī̱bam | ā̱kra̱yāyā̍yo̱gūm |
kāmā̍ya puggśca̱lūm | ati̍kruṣṭāya māga̱dham || 1 ||
gī̱tāya̍ sū̱tam | nṛ̱ttāya̍ śailū̱ṣam | dharmā̍ya sabhāca̱ram | na̱rmāya̍ re̱bham | nari̍ṣṭhāyai bhīma̱lam | hasā̍ya̱ kārim̎ | ā̱na̱ndāya̍ strīṣa̱kham | pra̱mude̍ kumārīpu̱tram | me̱dhāyai̍ rathakā̱ram | dhairyā̍ya̱ takṣā̍ṇam || 2 ||
śramā̍ya kaulā̱lam | mā̱yāyai̍ kārmā̱ram | rū̱pāya̍ maṇikā̱ram | śubhe̍ va̱pam | śa̱ra̱vyā̍yā iṣukā̱ram | he̱tyai dha̍nvakā̱ram | karma̍ṇe jyākā̱ram | di̱ṣṭāya̍ rajjusa̱rgam | mṛ̱tyave̍ mṛga̱yum | anta̍kāya śva̱nitam̎ || 3 ||
sa̱ndhaye̍ jā̱ram | ge̱hāyo̍papa̱tim | nirṛ̍tyai parivi̱ttam | ārtyai̍ parivividā̱nam | arā̎dhyai didhiṣū̱patim̎ | pa̱vitrā̍ya bhi̱ṣajam̎ | pra̱jñānā̍ya nakṣatrada̱rśam | niṣkṛ̍tyai peśaskā̱rīm | balā̍yopa̱dām | varṇā̍yānū̱rudham̎ || 4 ||
na̱dībhya̍: pauñji̱ṣṭam | ṛ̱kṣīkā̎bhyo̱ naiṣā̍dam | pu̱ru̱ṣa̱vyā̱ghrāya̍ du̱rmadam̎ | pra̱yudbhya̱ unma̍ttam | ga̱ndha̱rvā̱psa̱rābhyo̱ vrātyam̎ | sa̱rpa̱de̱va̱ja̱nebhyo’pra̍tipadam | ave̎bhyaḥ kita̱vam | i̱ryatā̍yā̱ aki̍tavam | pi̱śā̱cebhyo̍ bidalakā̱ram | yā̱tu̱dhāne̎bhyaḥ kaṇṭakakā̱ram || 5 ||
u̱thsā̱debhya̍: ku̱bjam | pra̱mude̍ vāma̱nam | dvā̱rbhyaḥ srā̱mam | svapnā̍yā̱ndham | adha̍rmāya badhi̱ram | sa̱ñjñānā̍ya smarakā̱rīm | pra̱kā̱modyā̍yopa̱sadam̎ | ā̱śi̱kṣāyai̎ pra̱śninam̎ | u̱pa̱śi̱kṣāyā̍ abhipra̱śninam̎ | ma̱ryādā̍yai praśnavivā̱kam || 6 ||
ṛtyai̎ ste̱nahṛ̍dayam | vaira̍hatyāya̱ piśu̍nam | vivi̍ttyai kṣa̱ttāram̎ | aupa̍draṣṭāya saṅgrahī̱tāram̎ | balā̍yānuca̱ram | bhū̱mne pa̍riṣka̱ndam | pri̱yāya̍ priyavā̱dinam̎ | ari̍ṣṭyā aśvasā̱dam | medhā̍ya vāsaḥ palpū̱līm | pra̱kā̱māya̍ rajayi̱trīm || 7 ||
bhāyai̍ dārvāhā̱ram | pra̱bhāyā̍ āgne̱ndham | nāka̍sya pṛ̱ṣṭhāyā̍bhiṣe̱ktāram̎ | bra̱dhnasya̍ vi̱ṣṭapā̍ya pātranirṇe̱gam | de̱va̱lo̱kāya̍ peśi̱tāram̎ | ma̱nu̱ṣya̱lo̱kāya̍ prakari̱tāram̎ | sarve̎bhyo lo̱kebhya̍ upase̱ktāram̎ | ava̍rtyai va̱dhāyo̍pamanthi̱tāram̎ | su̱va̱rgāya̍ lo̱kāya̍ bhāga̱dugham̎ | varṣi̍ṣṭhāya̱ nākā̍ya parive̱ṣṭāram̎ || 8 ||
arme̎bhyo hasti̱pam | ja̱vāyā̎śva̱pam | puṣṭyai̍ gopā̱lam | teja̍se’japā̱lam | vī̱ryā̍yāvipā̱lam | irā̍yai kī̱nāśam̎ | kī̱lālā̍ya surākā̱ram | bha̱drāya̍ gṛha̱pam | śreya̍se vitta̱dham | adhya̍kṣāyānukṣa̱ttāram̎ || 9 ||
ma̱nyave̎yastā̱pam | krodhā̍ya nisa̱ram | śokā̍yābhisa̱ram | u̱tkū̱la̱vi̱kū̱lābhyā̎ṃ tri̱sthinam̎ | yogā̍ya yo̱ktāram̎ | kṣemā̍ya vimo̱ktāram̎ | vapu̍ṣe mānaskṛ̱tam | śīlā̍yāñjanīkā̱ram | nirṛ̍tyai kośakā̱rīm | ya̱māyā̱sūm || 10 ||
ya̱myai̍ yama̱sūm | atha̍rva̱bhyo’va̍tokām | sa̱ṃva̱thsa̱rāya̍ paryā̱riṇī̎m | pa̱ri̱va̱thsa̱rāyāvi̍jātām | i̱dā̱va̱thsa̱rāyā̍pa̱skadva̍rīm | i̱dva̱tsa̱rāyā̱tītva̍rīm | va̱thsa̱rāya̱ vija̍rjarām | sa̱ṃva̱thsa̱rāya̱ pali̍knīm | vanā̍ya vana̱pam | a̱nyato̎raṇyāya dāva̱pam || 11 ||
saro̎bhyo dhaiva̱ram | veśa̍ntābhyo̱ dāśam̎ | u̱pa̱sthāva̍rībhyo̱ baindam̎ | na̱ḍva̱lābhya̍: śauṣka̱lam | pā̱ryā̍ya kaiva̱rtam | a̱vā̱ryā̍ya mārgā̱ram | tī̱rthebhya̍ ā̱ndam | viṣa̍mebhyo mainā̱lam | svane̎bhya̱: parṇa̍kam | guhā̎bhya̱: kirā̍tam | sānu̍bhyo̱ jambha̍kam | parva̍tebhya̱: kimpū̍ruṣam || 12 ||
pra̱ti̱śrutkā̍yā ṛtu̱lam | ghoṣā̍ya bha̱ṣam | antā̍ya bahuvā̱dinam̎ | a̱na̱ntāya̱ mūkam̎ | maha̍se vīṇāvā̱dam | krośā̍ya tūṇava̱dhmam | ā̱kra̱ndāya̍ dundubhyāghā̱tam | a̱va̱ra̱spa̱rāya̍ śaṅkha̱dhmam | ṛ̱bhubhyo̎jinasandhā̱yam | sā̱dhyebhya̍ścarma̱mṇam || 13 ||
bī̱bha̱thsāyai̍ paulka̱sam | bhūtyai̍ jāgara̱ṇam | abhū̎tyai svapa̱nam | tu̱lāyai̍ vāṇi̱jam | varṇā̍ya hiraṇyakā̱ram | viśve̎bhyo de̱vebhya̍: sidhma̱lam | pa̱ścā̱ddo̱ṣāya̍ glā̱vam | ṛtyai̍ janavā̱dinam̎ | vyṛ̍ddhyā apaga̱lbham | sa̱g̱ṃśa̱rāya̍ pra̱cchidam̎ || 14 ||
hasā̍ya puggśca̱lūmāla̍bhate | vī̱ṇā̱vā̱daṃ gaṇa̍kaṃ gī̱tāya̍ | yāda̍se śābu̱lyām | na̱rmāya̍ bhadrava̱tīm | tū̱ṣṇa̱va̱dhmaṃ grā̍ma̱ṇya̍ṃ pāṇisaṅghā̱taṃ nṛ̱ttāya̍ | modā̍yānu̱krośa̍kam | ā̱na̱ndāya̍ tala̱vam || 15 ||
a̱kṣa̱rā̱jāya̍ kita̱vam | kṛ̱tāya̍ sabhā̱vinam̎ | tretā̍yā ādinavada̱rśam | dvā̱pa̱rāya̍ bahi̱: sadam̎ | kala̍ye sabhāsthā̱ṇum | du̱ṣkṛ̱tāya̍ ca̱rakā̍cāryam | adhva̍ne brahmacā̱riṇam̎ | pi̱śā̱cebhya̍: saila̱gam | pi̱pā̱sāyai̍ govya̱ccham | nirṛ̍tyai goghā̱tam | kṣu̱dhe go̍vika̱rtam | kṣu̱ttṛ̱ṣṇābhyā̱ṃ tam | yo gāṃ vi̱kṛnta̍ntaṃ mā̱g̱ṃsaṃ bhikṣa̍māṇa upa̱tiṣṭha̍te || 16 ||
bhūmyai̍ pīṭhasa̱rpiṇa̱māla̍bhate | a̱gnaye’g̍ṃsa̱lam | vā̱yave̍ cāṇḍā̱lam | a̱ntari̍kṣāya vagṃśana̱rtinam̎ | di̱ve kha̍la̱tim | sūryā̍ya harya̱kṣam | ca̱ndrama̍se mirmi̱ram | nakṣa̍trebhyaḥ ki̱lāsam̎ | ahne̍ śu̱klaṃ pi̍ṅga̱lam | rātri̍yai kṛ̱ṣṇaṃ pi̍ṅgā̱kṣam || 17 ||
vā̱ce puru̍ṣa̱māla̍bhate | prā̱ṇama̍pā̱naṃ vyā̱namu̍dā̱nagṃ sa̍mā̱naṃ tānvā̱yave̎ | sūryā̍ya̱ cakṣu̱rāla̍bhate | mana̍śca̱ndrama̍se | di̱gbhyaḥ śrotram̎ | pra̱jāpa̍taye̱ puru̍ṣam || 18 ||
athai̱tānarū̍pebhya̱ āla̍bhate | ati̍hrasva̱mati̍dīrgham | ati̍kṛśa̱matyag̍ṃsalam | ati̍śukla̱mati̍kṛṣṇam | ati̍ślakṣṇa̱mati̍lomaśam | ati̍kiriṭa̱mati̍danturam | ati̍mirmira̱mati̍memiṣam | ā̱śāyai̍ jā̱mim | pra̱tī̱kṣāyai̍ kumā̱rīm || 19 ||
See more vēda sūktāni for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.