Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vēdō nityamadhīyatāṁ taduditaṁ karma svanuṣṭhīyatāṁ
tēnēśasya vidhīyatāmapacitiḥ kāmyē manastyajyatām |
pāpaughaḥ paribhūyatāṁ bhavasukhē dōṣō:’nusandhīyatā-
mātmēcchā vyavasīyatāṁ nijagr̥hāttūrṇaṁ vinirgamyatām || 1 ||
saṅgaḥ satsu vidhīyatāṁ bhagavatō bhaktirdr̥ḍhā:’:’dhīyatāṁ
śāntyādiḥ paricīyatāṁ dr̥ḍhataraṁ karmāśu santyajyatām |
sadvidvānupasarpyatāṁ pratidinaṁ tatpādukā sēvyatāṁ
brahmaivākṣaramarthyatāṁ śrutiśirōvākyaṁ samākarṇyatām || 2 ||
vākyārthaśca vicāryatāṁ śrutiśiraḥpakṣaḥ samāśrīyatāṁ
dustarkātsuviramyatāṁ śrutimatastarkō:’nusandhīyatām |
brahmaivasmi vibhāvyatāmaharahō garvaḥ parityajyatāṁ
dēhō:’hammatirujjhyatāṁ budhajanairvādaḥ parityajyatām || 3 ||
kṣudvyādhiśca cikitsyatāṁ pratidinaṁ bhikṣauṣadhaṁ bhujyatāṁ
svādvannaṁ na ca yācyatāṁ vidhivaśātprāptēna santuṣyatām |
śītōṣṇādi viṣahyatāṁ na tu vr̥thā vākyaṁ samuccāryatā-
maudāsīnyamabhīpsyatāṁ janakr̥pānaiṣṭhuryamutsr̥jyatām || 4 ||
ēkāntē sukhamāsyatāṁ paratarē cētaḥ samādhīyatāṁ
pūrṇātmā susamīkṣyatāṁ jagadidaṁ tadbādhitaṁ dr̥śyatām |
prākkarma pravilāpyatāṁ citibalānnāpyuttaraiśśliṣyatāṁ
prārabdhaṁ tviha bhujyatāmatha parabrahmātmanā sthīyatām || 5 ||
yaḥ ślōkapañcakamidaṁ paṭhatē manuṣyaḥ
sañcintayatyanudinaṁ sthiratāmupētya |
tasyāśu saṁsr̥tidavānalatīvraghōra
tāpaḥ praśāntimupayāti citiprabhāvāt ||
See more vividha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.