Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| atha stōtram ||
sr̥ṣṭyādau brahmaṇā samyakpūjitaḥ phalasiddhayē |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 1 ||
tripurasya vadhātpūrvaṁ śambhunā samyagarcitaḥ |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 2 ||
hiraṇyakaśipvādīnāṁ vadhārthē viṣṇunārcitaḥ |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 3 ||
mahiṣasya vadhē dēvyā gaṇanāthaḥ prapūjitaḥ |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 4 ||
tārakasya vadhātpūrvaṁ kumārēṇa prapūjitaḥ |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 5 ||
bhāskarēṇa gaṇēśō hi pūjitaśchavisiddhayē |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 6 ||
śaśinā kāntivr̥ddhyarthaṁ pūjitō gaṇanāyakaḥ |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 7 ||
pālanāya svatapasāṁ viśvāmitrēṇa pūjitaḥ |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 8 ||
idaṁ r̥ṇaharastōtraṁ tīvradāridryanāśanam |
ēkavāraṁ paṭhēnnityaṁ varṣamēkaṁ samāhitaḥ || 9 ||
dāridryāddāruṇānmuktaḥ kubērasampadaṁ vrajēt |
phaḍantō:’yaṁ mahāmantraḥ sārthapañcadaśākṣaraḥ || 10 ||
ōṁ gaṇēśa r̥ṇaṁ chindi varēṇyaṁ huṁ namaḥ phaṭ |
imaṁ mantraṁ paṭhēdantē tataśca śucibhāvanaḥ || 11 ||
ēkaviṁśatisaṅkhyābhiḥ puraścaraṇamīritam |
sahasrāvartanātsamyak ṣaṇmāsaṁ priyatāṁ vrajēt || 12 ||
br̥haspatisamō jñānē dhanē dhanapatirbhavēt |
asyaivāyutasaṅkhyābhiḥ puraścaraṇamīritam || 13 ||
lakṣamāvartanātsamyagvāñchitaṁ phalamāpnuyāt |
bhūtaprētapiśācānāṁ nāśanaṁ smr̥timātrataḥ || 14 ||
|| atha prayōgaḥ ||
asya śrī r̥ṇahartr̥gaṇapatistōtra mahāmantrasya | sadāśiva r̥ṣiḥ | anuṣṭup chandaḥ | śrīr̥ṇahartr̥gaṇapatirdēvatā | glauṁ bījam | gaḥ śaktiḥ | gaṁ kīlakam | mama sakala r̥ṇanāśanē japē viniyōgaḥ |
karanyāsaḥ |
ōṁ gaṇēśa aṅguṣṭhābhyāṁ namaḥ |
ōṁ r̥ṇaṁ chindi tarjanībhyāṁ namaḥ |
ōṁ varēṇyaṁ madhyamābhyāṁ namaḥ |
ōṁ huṁ anāmikābhyāṁ namaḥ |
ōṁ namaḥ kaniṣṭhikābhyāṁ namaḥ |
ōṁ phaṭ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
ṣaḍaṅganyāsaḥ |
ōṁ gaṇēśa hr̥dayāya namaḥ |
ōṁ r̥ṇaṁ chindi śirasē svāhā |
ōṁ varēṇyaṁ śikhāyai vaṣaṭ |
ōṁ huṁ kavacāya hum |
ōṁ namaḥ nētratrayāya vauṣaṭ |
ōṁ phaṭ astrāya phaṭ |
dhyānam –
sindūravarṇaṁ dvibhujaṁ gaṇēśaṁ
lambōdaraṁ padmadalē niviṣṭam |
brahmādidēvaiḥ parisēvyamānaṁ
siddhairyutaṁ taṁ praṇamāmi dēvam ||
lamityādi pañcapūjā ||
|| mantraḥ ||
ōṁ gaṇēśa r̥ṇaṁ chindi varēṇyaṁ huṁ namaḥ phaṭ |
iti śrīkr̥ṣṇayāmalatantrē umāmahēśvarasaṁvādē r̥ṇahartr̥ gaṇēśa stōtram |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.