Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
viśvamayō brāhmaṇaḥ śivaṁ vrajati | brāhmaṇaḥ pañcākṣaramanubhavati | brāhmaṇaḥ śivapūjārataḥ | śivabhaktivihīnaścēt sa caṇḍāla upacaṇḍālaḥ | caturvēdajñō:’pi śivabhaktyāntarbhavatīti sa ēva brāhmaṇaḥ | adhamaścāṇḍālō:’pi śivabhaktō:’pi brāhmaṇācchrēṣṭhataraḥ | brāhmaṇastripuṇḍradhr̥taḥ | ata ēva brāhmaṇaḥ | śivabhaktērēva brāhmaṇaḥ | śivaliṅgārcanayutaścāṇḍālō:’pi sa ēva brāhmaṇādhikōvati | agnihōtrabhasitācchivabhaktacāṇḍālahastavibhūtiḥ śuddhā | kapiśā vā śvētajāpi dhūmravarṇā vā | viraktānāṁ tapasvināṁ śuddhā | gr̥hasthānāṁ nirmalavibhūtiḥ | tapasvibhiḥ sarvabhasma dhāryam | yadvā śivabhaktisaṁpuṣṭaṁ sadāpi tadbhasitaṁ dēvatādhāryam ||
ōṁ agniriti bhasma | vāyuriti bhasma | sthalamiti bhasma | jalamiti bhasma | vyōmēti bhasma ityādyupaniṣatkāraṇāt tat kāryam | anyatra “viśvataścakṣuruta viśvatōmukhō viśvatōhasta uta viśvataspāt | saṁ bāhubhyāṁ namati saṁ patatrairdyāvāpr̥thivī janayan dēva ēkaḥ | “tasmātprāṇaliṅgī śivaḥ | śiva ēva prāṇaliṅgī | jaṭābhasmadhārō:’pi prāṇaliṅgī hi śrēṣṭhaḥ | prāṇaliṅgī śivarūpaḥ | śivarūpaḥ prāṇaliṅgī | jaṅgamarūpaḥ śivaḥ | śiva ēva jaṅgamarūpaḥ | prāṇaliṅgināṁ śuddhasiddhirna bhavati | prāṇaliṅgināṁ jaṅgamapūjyānāṁ pūjyatapasvināmadhikaścaṇḍālō:’pi prāṇaliṅgī | tasmātprāṇaliṅgī viśēṣa ityāha | ya ēvaṁ vēda sa śivaḥ | śiva ēva rudraḥ prāṇaliṅgī nānyō bhavati ||
ōṁ ātmā paraśivadvayō guruḥ śivaḥ | gurūṇāṁ sarvaviśvamidaṁ viśvamantrēṇa dhāryam | daivādhīnaṁ jagadidam | taddaivaṁ tanmantrāt tanutē | tanmē daivaṁ gururiti | gurūṇāṁ sarvajñānināṁ guruṇā dattamētadannaṁ parabrahma | brahma svānubhūtiḥ | guruḥ śivō dēvaḥ | guruḥ śiva ēva liṅgam | ubhayōrmiśraprakāśatvāt | prāṇavattvāt mahēśvaratvācca śivastadaiva guruḥ | yatra gurustatra śivaḥ | śivagurusvarūpō mahēśvaraḥ | bhramarakīṭakāryēṇa dīkṣitāḥ śivayōginaḥ śivapūjāpathē gurupūjāvidhau ca mahēśvarapūjanānmuktāḥ | liṅgābhiṣēkaṁ nirmālyaṁ gurōrabhiṣēkatīrthaṁ mahēśvarapādōdakaṁ janmamālinyaṁ kṣālayanti | tēṣāṁ prītiḥ śivaprītiḥ | tēṣāṁ tr̥ptiḥ śivatr̥ptiḥ | taiśca pāvanō vāsaḥ | tēṣāṁ nirasanaṁ śivanirasanam | ānandapārāyaṇaḥ | tasmācchivaṁ vrajantu | guruṁ vrajantu | ityēva pāvanam ||
iti rudrōpaniṣat samāptā |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.