Site icon Stotra Nidhi

Ratri Suktam – rātri sūktam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

(ṛ|ve|10-127)

asya śrī rātrīti sūktasya kuśika ṛṣiḥ rātrirdevatā, gāyatrīcchandaḥ,
śrījagadambā prītyarthe saptaśatīpāṭhādau jape viniyogaḥ |

rātrī̱ vya̍khyadāya̱tī pu̍ru̱trā de̱vya̱1̍kṣabhi̍: |
viśvā̱ adhi̱ śriyo̎dhita || 1

orva̍prā̱ ama̍rtyā ni̱vato̍ de̱vyu̱1̍dvata̍: |
jyoti̍ṣā bādhate̱ tama̍: || 2

niru̱ svasā̍ramaskṛto̱ṣasa̍ṃ de̱vyā̍ya̱tī |
apedu̍ hāsate̱ tama̍: || 3

sā no̍ a̱dya yasyā̍ va̱yaṃ ni te̱ yāma̱nnavi̍kṣmahi |
vṛ̱kṣe na va̍sa̱tiṃ vaya̍: || 4

ni grāmā̍so avikṣata̱ ni pa̱dvanto̱ ni pa̱kṣiṇa̍: |
ni śye̱nāsa̍ścida̱rthina̍: || 5

yā̱vayā̍ vṛ̱kya̱ṃ1̍ vṛka̍ṃ ya̱vaya̍ ste̱namū̍rmye |
athā̍ naḥ su̱tarā̍ bhava || 6

upa̍ mā̱ pepi̍śa̱ttama̍: kṛ̱ṣṇaṃ vya̍ktamasthita |
uṣa̍ ṛ̱ṇeva̍ yātaya || 7

upa̍ te̱ gā i̱vāka̍raṃ vṛṇī̱ṣva du̍hitardivaḥ |
rātri̱ stoma̱ṃ na ji̱gyuṣe̍ || 8


See complete śrī durgā saptaśatī.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments