Site icon Stotra Nidhi

Navagraha stotram – navagraha stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

japākusumasaṅkāśaṁ kāśyapēyaṁ mahādyutim |
tamō:’riṁ sarvapāpaghnaṁ praṇatō:’smi divākaram || 1 ||

dadhiśaṅkhatuṣārābhaṁ kṣīrōdārṇavasambhavam |
namāmi śaśinaṁ sōmaṁ śambhōrmukuṭabhūṣaṇam || 2 ||

dharaṇīgarbhasambhūtaṁ vidyutkāntisamaprabham |
kumāraṁ śaktihastaṁ taṁ maṅgalaṁ praṇamāmyaham || 3 ||

priyaṅgukalikāśyāmaṁ rūpēṇāpratimaṁ budham |
saumyaṁ saumyaguṇōpētaṁ taṁ budhaṁ praṇamāmyaham || 4 ||

dēvānāṁ ca r̥ṣīṇāṁ ca guruṁ kāñcanasannibham |
buddhibhūtaṁ trilōkēśaṁ taṁ namāmi br̥haspatim || 5 ||

himakundamr̥ṇālābhaṁ daityānāṁ paramaṁ gurum |
sarvaśāstrapravaktāraṁ bhārgavaṁ praṇamāmyaham || 6 ||

nīlāñjanasamābhāsaṁ raviputraṁ yamāgrajam |
chāyāmārtāṇḍasambhūtaṁ taṁ namāmi śanaiścaram || 7 ||

ardhakāyaṁ mahāvīryaṁ candrādityavimardanam |
siṁhikāgarbhasambhūtaṁ taṁ rāhuṁ praṇamāmyaham || 8 ||

palāśapuṣpasaṅkāśaṁ tārakāgrahamastakam |
raudraṁ raudrātmakaṁ ghōraṁ taṁ kētuṁ praṇamāmyaham || 9 ||

iti vyāsamukhōdgītaṁ yaḥ paṭhēt susamāhitaḥ |
divā vā yadi vā rātrau vighnaśāntirbhaviṣyati || 10 ||

naranārīnr̥pāṇāṁ ca bhavēdduḥsvapnanāśanam |
aiśvaryamatulaṁ tēṣāmārōgyaṁ puṣṭivardhanam || 11 ||

grahanakṣatrajāḥ pīḍāstaskarāgnisamudbhavāḥ |
tāḥ sarvāḥ praśamaṁ yānti vyāsō brūtē na saṁśayaḥ || 12 ||

iti śrīvyāsa kr̥ta navagraha stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments