Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ tryaśītitamadaśakam (83) – pauṇḍrakavadhaṁ – dninidavadham |
rāmē:’thagōkulagatē pramadāprasaktē
hūtānupētayamunādamanē madāndhē |
svairaṁ samāramati sēvakavādamūḍhō
dūtaṁ nyayuṅkta tava pauṇḍrakavāsudēvaḥ || 83-1 ||
nārāyaṇō:’hamavatīrṇa ihāsmi bhūmau
dhatsē kila tvamapi māmakalakṣaṇāni |
utsr̥jya tāni śaraṇaṁ vraja māmiti tvāṁ
dūtō jagāda sakalairhasitaḥ sabhāyām || 83-2 ||
dūtē:’tha yātavati yādavasainikastvaṁ
yātō dadarśitha vapuḥ kila pauṇḍrakīyam |
tāpēna vakṣasi kr̥tāṅkamanalpamūlya-
śrīkaustubhaṁ makarakuṇḍalapītacēlam || 83-3 ||
kālāyasaṁ nijasudarśanamasyatō:’sya
kālānalōtkarakirēṇa sudarśanēna |
śīrṣaṁ cakartitha mamarditha cāsya sainyaṁ [** sēnāṁ **]
tanmitrakāśipaśirō:’pi cakartha kāśyām || 83-4 ||
jāḍyēna bālakagirā:’pi kilāhamēva
śrīvāsudēva iti rūḍhamatiściraṁ saḥ |
sāyujyamēva bhavadaikyadhiyā gatō:’bhūt
kō nāma kasya sukr̥taṁ kathamityavēyāt || 83-5 ||
kāśīśvarasya tanayō:’tha sudakṣiṇākhyaḥ
śarvaṁ prapūjya bhavatē vihitābhicāraḥ |
kr̥tyānalaṁ kamapi bāṇaraṇātibhītai-
rbhūtaiḥ kathañcana vr̥taiḥ samamabhyamuñcat || 83-6 ||
tālapramāṇacaraṇāmakhilaṁ dahantīṁ
kr̥tyāṁ vilōkya cakitaiḥ kathitō:’pi pauraiḥ |
dyūtōtsavē kimapi nō calitō vibhō tvaṁ
pārśvasthamāśu visasarjitha kālacakram || 83-7 ||
abhyāpatatyamitadhāmni bhavanmahāstrē
hā hēti vidrutavatī khalu ghōrakr̥tyā |
rōṣātsudakṣiṇamadakṣiṇacēṣṭitaṁ taṁ
puplōṣa cakramapi kāśipurīmadhākṣīt || 83-8 ||
sa khalu vividō rakṣōghātē kr̥tōpakr̥tiḥ purā
tava tu kalayā mr̥tyuṁ prāptuṁ tadā khalatāṁ gataḥ |
narakasacivō dēśaklēśaṁ sr̥jan nagarāntikē
jhaṭiti halinā yudhyannaddhā papāta talāhataḥ || 83-9 ||
sāṁbaṁ kauravyaputrīharaṇaniyamitaṁ sāntvanārthī kurūṇāṁ
yātastadvākyarōṣōddhr̥takarinagarō mōcayāmāsa rāmaḥ |
tē ghātyāḥ pāṇḍavēyairiti yadupr̥tanāṁ nāmucastvaṁ tadānīṁ
taṁ tvāṁ durbōdhalīlaṁ pavanapurapatē tāpaśāntyai niṣēvē || 83-10 ||
iti tryaśītitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.